SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २१० मृच्छकटिके वसन्तसेना-(पटान्ते गृहीत्वा ।) णं भणामि शरणागदम्हि । (क विटः–वसन्तसेने, न भेतव्यं न भेतव्यम् । काणेलीमातः, वसन्तसेना तव हस्ते न्यासः । शकारः-एव्वम् । मम हश्ते एशा णाशेण चिश्टदु । (ख) विटः-सत्यम् । शकारः-शच्चम् । (ग) विट:-(किंचिद्गत्वा ।) अथवा मयि गते नृशंसो हन्यादेनाम् । तदपवारितशरीरः पश्यामि तावदस्य चिकीर्षितम् । (इत्येकान्ते स्थितः।) शकारः-भोदु । मालइश्शम् । अधवा कवडकावडिके एशे बम्हणे वुड्डखोडे कदावि ओवालिदशलीले गडिअ शिआले भविअ हुलुभुलिं कलेदि । ता एदश्श वञ्चणाणिमित्तं एव्वं दाव कलइश्शम् । (कुसुमावचयं कुर्वन्नात्मानं मण्डयति ।) वाशू वाशू वशन्तशेणिए, एहि । (घ) विटः-अये, कामी संवृत्तः । हन्त, निवृतोऽस्मि । गच्छामि । (इति निष्कान्तः ।) शकार: शुवण्णों देमि पिरं वदेमि ___ पडेमि शीशेण शवेश्टणेण । (क) ननु भणामि शरणागतास्मि । (ख) एवम् । मम हस्त एषा न्यासेन तिष्ठतु । (ग) सत्यम् । (घ) भवतु । मारयिष्यामि । अथवा कपटकापटिक एष ब्राह्मणो वृद्धशृगालः कदाचिदपवारितशरीरो गत्वा शृगालो भूत्वा कपटं करोति । तदेतस्य वञ्चनानिमित्तमेवं तावत्करिष्यामि । बाले बाले वसन्तसेने, एहि । च ॥अथ वा कपटकापटिको ब्राह्मणः वृद्धखोडः कदाचिदपवारितस्तिष्ठति शृगालः ॥ सुवण्णकमिति । उपजातिः । सुवर्णकं ददामि, प्रियं वदामि, पतामि शीर्षण
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy