________________
• चतुर्थोऽङ्कः। वसन्तसेना-हले, णाणापुरिससङ्गेण वेस्साजणो अलीअदक्खिणो भोदि । (क)
मदनिका-जदो दाव अजआए दिट्टी इध अभिरमदि हिअभं च, तस्स कारणं किं पुच्छीअदि । (ख)
वसन्तसेना-हले, सहीजणादो उबहसणीअदां रक्खामि । (ग)
मदनिका-अजए, एव्वं णेदम् । सहीजणचित्ताणुवत्ती अ. बलाअणो भोदि । (घ)
प्रथमा चेटी(उपसृत्य ।) अज्जए; अत्ता आणवेदि-'गहिदावगुण्ठणं पक्खदुआरए सजं पवहणम् । ता गच्च' त्ति । (छ)
वसन्तसेना-हले, किं अजचारुदत्तो मं णइस्सदि (च)
चेटी-अजए, जेण पवहणेण सह सुवण्णदससाहस्सिओ अलंकारओ अणुप्पेसिदो । (छ) वसन्तसेना-को उण सो। (ज)
चेटी-एसो जेव राअस्सालो संठाणओ । (झ) (क) चेटि, नानापुरुषसङ्गेन वेश्याजनोऽलीकदक्षिणो भवति ।
(ख) यतस्तावदार्याया दृष्टिरिहाभिरमते हृदयं च, तस्य कारणं किं पृच्छयते।
(ग) चेटि, सखीजनादुपहसनीयतां रक्षामि । (घ) आर्ये, एवं नेदम् । सखीजनचित्तानुवर्त्यबलाजनो भवति । (ङ) आर्ये, माताज्ञापयति...--'गृहीतावगुण्ठनं पक्षद्वारे सजं प्रवहणम् । तद्गच्छ' इति ।
(च) चेटि, किमार्यचारुदत्तो मां नेष्यति । (छ) आये, येन प्रवहणेन सह सुवर्णदशसाहस्रिकोऽलंकारोऽनुप्रेषितः । (ज) कः पुनः सः। (झ) एष एव राजश्यालः संस्थानकः ।
तस्सेत्यादि । यत्र चक्षुहृदये लग्ने तत्र कारणं किं पर्यालोच्यते । अति. प्रियनामासावलं विलम्बेनेत्याशयः ॥ गहिदावगुण्ठणं गृहीतावगुण्ठनम् ॥