________________
स्त्रियो नाम चपलाः
चतुर्थोऽङ्कः ।
अन्यं मनुष्यं हृदयेन कृत्वा अन्यं ततो दृष्टिभिराह्वयन्ति ।
सूक्तं खलु कस्यापि—
अन्यत्र मुञ्चन्ति मदप्रसेकमन्यं शरीरेण च कामयन्ते ॥ १६ ॥
न पर्वताग्रे नलिनी प्ररोहति न गर्दभा वाजिधुरं वहन्ति । यवाः प्रकीर्णा न भवन्ति शालय M
न वेशजाताः शुचयस्तथाङ्गनाः ॥ १७ ॥
आः दुरात्मन् चारुदत्तहतक, अयं न भवसि । ( इति कतिचित्पदानि
गच्छति ।)
१०७
मदनिका - ( अञ्चले गृहीत्वा ।) अइ असंबद्धभासअ, असंभावणी कुप्पसि । (क)
शर्विलकः — कथमसंभावनीयं नाम ।
-
द्वेति ॥
मदनिका - एसो क्खु अलंकारओ अज्जआकेरओ । (ख) शर्विलकः -- ततः किम् ।
मदनिका — स च तस्स अज्जस्स हत्थे विणिक्खित्तो । (ग) शर्विलकः किमर्थम् ।
मदनिका - (कर्णे) एव्वं विभुं । (घ)
शर्विलक: – (सवैलक्ष्यम् ।) भोः, कष्टम् ।
छायार्थं ग्रीष्मसंतप्तो यामेवाहं समाश्रितः । अजानता मया सैव पत्रैः शाखा वियोजिता ॥ १८ ॥
(क) अयि असंबद्धभाषक, असंभावनीये कुप्यसि ।
(ख) एष खल्वलंकार आर्यासंबन्धी ।
(ग) स च तस्यार्यस्य हस्ते विनिःक्षिप्तः
(घ) एवमिव ।
१५ ॥ अन्यमिति ॥ १६ ॥ नेति ॥ १७ ॥ छायार्थमिति