________________
१०६
मृच्छकटिके
इह सर्वस्वफलिनः कुलपुत्रमहाद्रुमाः । निष्फलत्वमलं यान्ति वेश्याविहगभक्षिताः ॥ १० ॥ अयं च सुरतज्वालः कामाग्निः प्रणयेन्धनः ।
नराणां यत्र हूयन्ते यौवनानि धनानि च ॥ ११ ॥ वसन्तसेना-(सस्मितम् । अहो, से अत्थाणे आवेओ। (क) शर्विलकः-सर्वथा
अपण्डितास्ते पुरुषा मता मे
ये स्त्रीषु च श्रीषु च विश्वसन्ति । श्रियो हि कुर्वन्ति तथैव नार्यो
भुजङ्गकन्यापरिसर्पणानि ॥ १२ ॥ स्त्रीषु न रागः कार्यो रक्तं पुरुषं स्त्रियः परिभवन्ति ।
रक्तैव हि रन्तव्या विरक्तभावा तु हातव्या ॥ १३ ॥ सुष्ठु खल्विदमुच्यते
एता हसन्ति च रुदन्ति च वित्तहेतो
विश्वासयन्ति पुरुषं न तु विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन
वेश्याः श्मशानसुमना इव वर्जनीयाः ॥ १४ ॥ अपि च ।
समुद्रवीचीव चलस्वभावाः ___ संध्याभ्रलेखेव मुहूर्तरागाः । स्त्रियो हृतार्थाः पुरुषं निरर्थं
निष्पीडितालक्तकवत्त्यजन्ति ॥ १५ ॥ (क) अहो, अस्यास्थान आवेगः । व्यक्तम् ॥ ९ ॥ इहेति ॥ १० ॥ अयमिति ॥ ११ ॥ अपण्डिता . इति ॥ १२ ॥ स्त्रीष्विति ॥ १३ ॥ एता इति । सुमनसः पुष्पवृत्तेरेकववचनान्ततापि । यथा-'अप्रत्याख्येये दधिसुमनसी' इति । 'सुमना मालती' इत्येके । वचनभेदेऽपि सतामनुद्वेजकत्वाद्दुष्टत्वमुपमायाः ॥ १४ ॥ समु