SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । मदनिका - विज्जाविसेसालंकिदो किं कोवि बम्हणजुआ कामी अदि । (क) ५१ वसन्तसेना - पूअणीओ मे बम्हणो जणो । (ख) मदनिका - किं अणेअणअराहिगमणजाणिदविहववित्थारो वा - णिअजुआ वा कामी अदि । (ग) वसन्तसेना-हजे, उवारूढ सिणेहं पि पणइजणं परिच्चइअ देसन्तरगमणेण वाणिअजणो महन्तं विओअजं दुक्खं उप्पादेदि । (घ) मदनिका - अज्जए, ण राआ, ण राजवल्लहो, ण बम्हणो, ण वाणिअजणो । ता को दाणिं सो भट्टिदारिआए कामी अदि । (ङ) वसन्तसेना-हजे, तुमं मए सह कामदेवाअदणुज्जाणं गदा आसि । (च) मदनिका - अज्जए, गदम्हि । (छ) वसन्तसेना - तहवि मं उदासीणा विअ पुच्छसि । (ज) विद्याविशेषालंकृतः किं कोऽपि ब्राह्मणयुवा काम्यते । (ख) पूजनीयो मे ब्राह्मणजनः । (ग) किमनेकनगराभिगमनजनितविभवविस्तारो वाणिजयुवा वा काम्यते । (घ) चेटि, उपारूढस्नेहमपि प्रणयिजनं परित्यज्य देशान्तरगमनेन वाणिजजनो महद्वियोगजं दुःखमुत्पादयति । (ङ) आर्ये, न राजा, न राजवल्लभः, न ब्राह्मणः, न वाणिजजनः । तत्क इदानीं स भर्तृदारिकया काम्यते । (च) चेटि, त्वं मया सह कामदेवायतनोद्यानं गतासीः । (छ) आर्ये, गतास्मि । (ज) तथापि मामुदासीनेव पृच्छसि । वा ॥ ण सेविदुम् । कामोपभोगरसिकास्मि । न द्रव्यार्थिनीत्यर्थः ॥ पूजनीयाश्च ये भवन्ति तेषां विलासवैमुख्यं सदेति भावः ॥ उवारूढसिणेहं विवृद्धस्नेहम् ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy