________________
द्वितीयोऽङ्कः ।
मदनिका - विज्जाविसेसालंकिदो किं कोवि बम्हणजुआ
कामी अदि । (क)
५१
वसन्तसेना - पूअणीओ मे बम्हणो जणो । (ख) मदनिका - किं अणेअणअराहिगमणजाणिदविहववित्थारो वा - णिअजुआ वा कामी अदि । (ग)
वसन्तसेना-हजे, उवारूढ सिणेहं पि पणइजणं परिच्चइअ देसन्तरगमणेण वाणिअजणो महन्तं विओअजं दुक्खं उप्पादेदि । (घ)
मदनिका - अज्जए, ण राआ, ण राजवल्लहो, ण बम्हणो, ण वाणिअजणो । ता को दाणिं सो भट्टिदारिआए कामी अदि । (ङ) वसन्तसेना-हजे, तुमं मए सह कामदेवाअदणुज्जाणं गदा आसि । (च)
मदनिका - अज्जए, गदम्हि । (छ)
वसन्तसेना - तहवि मं उदासीणा विअ पुच्छसि । (ज)
विद्याविशेषालंकृतः किं कोऽपि ब्राह्मणयुवा काम्यते ।
(ख) पूजनीयो मे ब्राह्मणजनः ।
(ग) किमनेकनगराभिगमनजनितविभवविस्तारो वाणिजयुवा वा काम्यते । (घ) चेटि, उपारूढस्नेहमपि प्रणयिजनं परित्यज्य देशान्तरगमनेन वाणिजजनो महद्वियोगजं दुःखमुत्पादयति ।
(ङ) आर्ये, न राजा, न राजवल्लभः, न ब्राह्मणः, न वाणिजजनः । तत्क इदानीं स भर्तृदारिकया काम्यते ।
(च) चेटि, त्वं मया सह कामदेवायतनोद्यानं गतासीः ।
(छ) आर्ये, गतास्मि ।
(ज) तथापि मामुदासीनेव पृच्छसि ।
वा ॥ ण सेविदुम् । कामोपभोगरसिकास्मि । न द्रव्यार्थिनीत्यर्थः ॥ पूजनीयाश्च
ये भवन्ति तेषां विलासवैमुख्यं सदेति भावः ॥ उवारूढसिणेहं विवृद्धस्नेहम् ॥