________________
२३०
मृच्छकटिके
फेलिअ एत्थ अण्णं अधिअलणिअं ठावइश्शम् ।
(इति
गन्तुमिच्छति ।)
शोधनक:- अज्ज रट्टिभशालभ, मुहुत्तअं चिट्ठ | दाव अधिअरणिआणं णिवेदेमि । ( अधिकरणिकमुपगम्य ) एसो रट्टिभशालो कुविदो भणादि । (ख) (इति तदुक्तं भणति ।)
1
अधिकरणिकः – सर्वमस्य मूर्खस्य संभाव्यते । भद्र, उच्चताम् - ' आगच्छ, दृश्यते तव व्यवहारः ।
शोधनकः - (शकारमुपगम्य ।) अज्ज, अधिअरणिआ भणन्ति - 'आअच्छ । दीसदि तव ववहारो । ता पविसदु अज्जो । (ग)
शकारः - पढमं भणन्ति ण दीशदि, संपदं दीरादि ति । ता णाम भी भीदा अधिअलणभोइआ । जेत्तिअं हग्गे भणिश्शं तेत्तिअं पत्तिआवइश्शम् । भोदु । पविशामि । (प्रविश्योपसृत्य ।) शुशुहं अम्हाणम्, तुम्हाणं पि शुहं देमि ण देमि अ । (घ)
1
अधिकरणिकः— (खगतम् ।) अहो, स्थिरसंस्कारता व्यवहारार्थिनः । ( प्रकाशम् ।) उपविश्यताम् ।
शकारः —आं, अत्तणकेलका शे भूमी । ता जहिं मे रोअदि
(क) आः, किं न दृश्यते मम व्यवहारः । यदि न दृश्यते, तदावृत्तं राजानं पालकं भगिनीपतिं विज्ञाप्य भगिनीं मातरं च विज्ञाप्यैतमधिकरणिकं दूरीकृत्यात्रान्यमधिकरणिकं स्थापयिष्यामि ।
(ख) आर्य राष्ट्रियश्याल, मुहूर्त तिष्ठ । तावदधिकरणिकानां निवेदयामि । एष राष्ट्रियश्यालः कुपितो भणति ।
(ग) आर्य, अधिकरणिका भणन्ति – 'आगच्छ । दृश्यते तव व्यव - हारः ।' तत्प्रविशत्वार्यः ।
(घ) प्रथमं भणन्ति न दृश्यते, सांप्रतं दृश्यत इति । तन्नाम भीतनीता अधिकरणभोजकाः । यद्यदहं भणिष्यामि तत्तत्प्रत्याययिष्यामि । भवतु । प्रविशामि । सुसुखमस्माकम्, युष्माकमपि सुखं ददामि न ददामि च ।
पुनरुक्तम् । 'अत्तिकां भगिनीं ज्येष्ठाम् ॥ युष्माकं सुखं ददामि न ददामि ।