________________
नवमोऽङ्कः।
२३१ तहिं उवविशामि । (श्रेष्टिनं प्रति ।) एश उवविशामि । (शोधनक प्रति ।) णं एत्थ उवविशामि । (इत्यधिकरणिकमस्तके हस्तं दत्त्वा ।) एश उवविशामि । (क) (इति भूमावुपविशति ।)
अधिकरणिकः-भवान्कार्यार्थी । शकारः-अध इं । (ख) अधिकरणिकः-तत्कार्यं कथय । शकारः-कण्णे कजं कधइश्शम् । एव्वं वडके मल्लक्कप्पमाणाह कुले हग्गे जादे।
लाअशशुले मम पिदा लाआ तादश्श होइ जामादा । लाअशिआले हग्गे ममावि बहिणीवदी लाआ ॥ ६ ॥ (ग) अधिकरणिकः-सर्व ज्ञायते । किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् ।
भवन्ति नितरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥ ७ ॥ तदुच्यतां कार्यम् । ... शकारः–एव्वं भणामि, अवलद्धाह वि ण अ मे किं पि कलइश्शदि, तदो तेण बहिणीवदिणा परितुश्टेण मे कीलिदु लक्खिदु शव्वुजाणाणं पबले पुप्फकलण्डकजिण्णुज्जाणे दिण्णे । तहिं च
(क) आं, आत्मीयैषा भूमिः । तद्यत्र मह्यं रोचते तत्रोपविशामि । एष उपविशामि । नन्वत्रोपविशामि । एष उपविशामि । (ख) अथ किम् । (ग) कर्णे कार्य कथयिष्यामि । एवं बृहति मल्लर्कप्रमाणस्य कुलेऽहं जातः।
राजश्वशुरो मम पिता राजा तातस्स भवति जामाता। राजश्यालोऽहं ममापि भगिनीपती राजा ॥
शकारोक्तेर्व्याकुलता ॥ लाअशशुले इत्यादि । गाथा । राजश्वशुरो मम पिता राजा तातस्य भवति जामाता । राजश्यालकः खल्वहं ममापि भगिनीपती राजा ॥ एतेन यदुक्तं भवति तदाह-अपराद्धस्यापि न मे किमपि करिष्यति ।