SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः। १२७ चेटी-अज, ओणामेहि दिट्टिम् । पेक्ख अजअम् । (क) विदूषकः-(दृष्ट्वा उपसृत्य ।) सोत्थि भोदीए । (ख) वसन्तसेना-(संस्कृतमाश्रित्य ।) अये, मैत्रेयः । (उत्थाय।) स्वागतम् । इदमासनम् । अत्रोपविश्यताम् । विदूषकः-उपविसदु भोदी । (ग) (उभावुपविशतः ।) वसन्तसेना-अपि कुशलं सार्थवाहपुत्रस्य । विदूषकः-भोदि, कुशलम् । (घ) वसन्तसेना-आर्य मैत्रेय, अपीदानी गुणप्रवालं विनयप्रशाखं विअंम्भमूलं महनीयपुष्पम् । तं साधुवृक्षं स्वगुणैः फलाढ्यं सुहृद्विहङ्गाः सुखमाश्रयन्ति ॥ ३२ ॥ विदूषकः-(स्वगतम् ।) सुड उवलक्खिदं दुट्टविलासिणीए । (प्रकाशम् ।) अध इं। (ङ) वसन्तसेना-अये, किमागमनप्रयोजनम् । विदूषकः-सुणादु भोदी । तत्तभवं चारुदत्तो सीसे अञ्जलिं कदुअ भोदि विण्णवेदि । (च) (क) आर्य, अवनमय दृष्टिम् । पश्यार्याम् । (ख) स्वस्ति भवत्यै । (ग) उपविशतु भवती। (घ) भवति, कुशलम् । (ङ) सुष्ठूपलक्षितं दुष्टविलासिन्या । अथ किम् । ' (च) शृणोतु भवती । तत्रभवांश्चारुदत्तः शीर्षेऽञ्जलिं कृत्वा भ. वतीं विज्ञापयति। बुच्छो वृक्षः । घनरुधिरपङ्कचर्चिका चर्चा यस्य सः ॥ ३१ ॥ ओणामेहि अवनमय ॥ गुणेति ॥ ३२ ॥ से अस्याः (?) भावे क्तयोगे षष्टी (2) ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy