________________
१२८
मृच्छकटिके वसन्तसेना-(अञ्जलिं बद्धा ) किमाज्ञापयति ।
विदूषकः-मए तं सुवण्णभण्डअं विस्सम्भादो अत्तणकेरकेत्ति कदुअ जूदे हारिदम् । सो अ सहिओ राअवत्थहारी ण जाणिअदि कहिं गदो त्ति । (क)
चेटी-अजए, दिट्टिा वड्डसि । अज्जो जूदिअरो संवुत्तो । (ख) .
वसन्तसेना—(खगतम् ।) कधम् । चोरेण अवहिदं पि सोण्डीरदाए जूदे हारिदं त्ति भणादि । अदो जेव कामीअदि । (ग)
विदूषकः–ता तस्स कारणादो गेहदु भोदी इमं रअणावलिम् । (घ)
वसन्तसेना-(आत्मगतम् ।) किं दंसेमि तं अलंकारअम् । (विचिन्त्य ।) अधवा ण दाव । (ङ)
विदूषकः-किं दाव ण गेण्हदि भोदी एवं रअणावलिम्। (च)
वसन्तसेना-(विहस्य सखीमुखं पश्यन्ती ।) मित्तेअ, कधं ण गे. हिस्सं रअणावलिम् । (इति गृहीत्वा पार्श्वे स्थापयति । खगतम् ।) कधं झीणकुसुमादो वि सहआरपादवादो मअरन्दबिन्दओ णिवडन्ति । (प्रकाशम् ।) अज, विण्णवेहि तं जूदिअरं मम वअणेण अजचारुद__ (क) मया तत्सुवर्णभाण्डं विश्रम्भादात्मीयमिति कृत्वा द्यूते हारितम् । स च सभिको राजवार्ताहारी न ज्ञायते कुत्र गत इति । (ख) आर्ये, दिष्टया वर्धसे । आर्यों द्यूतकरः संवृत्तः । (ग) कथम् । चौरेणापहृतमपि शौण्डीरतया द्यूते हारितमिति भणति । अत एव काम्यते । (घ) तत्तस्य कारणाद्गृह्णातु भवतीमां रत्नावलीम् । (ङ) किं दर्शयामि तमलंकारम् । अथवा न तावत् ।
(च) किं तावन्न गृह्णाति भवतीमां रत्नावलीम् । छात्रस्य हसितमिति यथा ॥ अध इं अथ किम् । अनुमतौ ॥ राअवत्थहारी वा. र्तिकः ॥ सोण्डीरदाए शौण्डीर्येणाशयमहत्त्वेन ॥ भोदीभवती ॥भणामीत्यनन्तरं