________________
xii
PLOT OF THE PLAY.
मुद्रोत्थितरत्वतां स्थापयन् भावरेभिलगीतं प्रशंसयन्, मैत्रेयेण सह पादौ Sarafar स्वपितः निशि वीतसूत्रेण परिमाय पूर्णकुम्भसन्धि कृत्वा रत्नभाण्डं विदूषकात् प्रमुष्य गते शर्विलके, प्रातर्धूतया दत्तां रत्नमालां द्यूतहारितव्याजेन प्रति वसन्तसेनां दातुं विदूषकं प्रहिणोति चारुदत्तः ॥
IV Act. चतुर्थेऽङ्के
सुवर्णदशसाहस्रिकालङ्कारप्रदानेन चिकमिषमाणं संस्थानकं परिहरन्ती रत्नभाण्डं दत्वा विनिमयेन मदनिकामादित्सते शर्विलकाय तां प्रत्यर्पयन्ती चोरितमलङ्कारकं मदनिकोक्त्यार्यचारुदत्तसम्बन्धीभूत्वायं मिषेणैव मामुपनयतीति जानन्ती 'अहमार्यचारुदत्तेन भणिता य इममलङ्कारकं समपयिष्यति तस्मै त्वया मदनिका दातव्या' इति सुनिपुणमभिधाय, सप्तकोष्टदर्शन विस्मिताद् विदूषकाद्रत्नावलीमाददती वसन्तसेना दोषे निजवल्लभमभिरमयितुं तद्गृह मुपसर्पति ॥
शर्विलकोपि कलत्रवान् संवृत्तः । 'राज्ञा पालकेन प्रियसुहृदार्यको मे बद्धुः' इति राष्ट्रियोक्त्या अवधार्य खिन्नमनस्कः प्रियसुहृदः परिमोक्षणाय ज्ञात्याद्युतेजनार्थं कटिबद्धो भवति प्रेषयति च मार्ग एव प्रियां सार्थवाहरेभिलोदवसितम्” ॥
V Act. पञ्चमाऽङ्के
विटचेटाभ्यां सह प्रस्थितान्तराले शंपामेघान्धकारादिकमुपवर्णयन्ती सहस्राक्षमुपालभमाना च वसन्तसेना घनोत्सुकितचारुदत्तं प्रत्यासीदति ॥
VI Act. षष्ठाऽङ्के
प्रातः प्रतिवेशिसौवर्णशकटिक्रीडितं प्रतिनीतं तमेव हिरण्मयशकटिकं याचन्तं रोहसेनं विनोदयितुं मृत्कृतया सौवर्णीकारयितुं वसन्तसेनया निजालङ्कारैः पूरितया, प्रकृतप्रकरणमृच्छकटिकनामहेतुभूतया, शकटिकया, धूतासुतं तं क्रीडयन्त्यां रदनिकायां, जीर्णपुष्पकरण्डकोद्याने तमासेवितुं गतं चारुदत्तमभियातुकामा वसन्तसेना, भ्रमात् पक्षद्वारकस्थितशकाररथमारुह्य तदधिष्ठातव्यं च ' पालकं हत्वार्यको राजा भविष्यति' इति सिद्धादेशाजातशङ्केन राज्ञा पालकेन घोषादानाय्य कारागारे निगडितस्तत्र तन्मित्रशर्विलकमोचितैकपादस्थनिगडतया पलायितोऽधिष्ठाय चन्दनकनाम्नो दण्डधारकात् खङ्गं लभमान आर्यको गोपालप्रकृतिः पुराद्वहिर्याति ॥