SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २७८ मृच्छकटिके गीए किदे अजचालुदत्तो वावादीअदि । भो, तुरिदं तुरिदं आदेसेहि मग्गम् । (क) भिक्षुः–तुवलदु तुवलदु बुद्धोवाशिका अजचालुदत्तं जीअन्तं शमश्शाशिदुम् । अज्जा, अन्तलं अन्तलं देध । (ख) वसन्तसेना-अन्तरं अन्तरम् । (ग) चाण्डाल:-अज्जचालुदत्त, शामिणिओओ अवलज्झदि । ता शुमलेहि जं शुमलिदव्वम् । (घ) . चारुदत्तः-किंबहुना । ('प्रभवति-' (१०।३४) इत्यादि श्लोकं पठति।) चाण्डालः-(खड्गमाकृष्य ।) अजचालुदत्त, उत्ताणे भविअ समं चिट्ठ । एक्कप्पहालेण मालिअ तुमं शग्गं णेम्ह । (ङ) (चारुदत्तस्तथा तिष्ठति ।) चाण्डाल:-(प्रहर्तुमीहते । खड्गपतनं हस्तादभिनयन् ।) ही, कधम् । आअट्ठिदे शलोशं मुट्ठीए मुट्ठिणा गहीदे वि। धलणीऍ कीश पडिदे दालुणके अशणिशंणिहे खग्गे ॥ ३६ ॥ जधा एवं संवुत्तम्, तधा तक्केमि ण विवजदि अजचालुदत्ते त्ति । भअवदि शज्झवाशिणि, पशीद पशीद । अवि णाम (क) हा धिक् हा धिक्, कथं मम मन्दभागिन्याः कृत आर्यचारुदत्तो आपाद्यते । भोः, त्वरितं त्वरितमादिश मार्गम् । (ख) त्वरतां त्वरतां बुद्धोपासिकार्यचारुदत्तं जीवन्तं समाश्वासयितुम् । आर्याः, अन्तरमन्तरं दत्त । (ग) अन्तरमन्तरम् । (घ) आर्यचारुदत्त, स्वामिनियोगोऽपराध्यति । तत्स्मर यत्स्मर्तव्यम् । (ङ) आर्यचारुदत्त, उत्तानो भूत्वा समं तिष्ठ । एकप्रहारेण मारयित्वा स्वां स्वर्ग नयामः । आअट्टिए इति । उद्गीतिः । आकर्षितः सरोषम् । मुष्टौ त्सरौ । मुष्टिना गृहीतोऽपि । धरण्यां किमिति निपतितो दारुणकोऽशनिसंनिभः खड्गः ॥३६ ॥ रायवातिनि । सह्यः पर्वतविशेषः । तत्रस्थां दुर्गा स्वकुलदेवतां संबोधयति ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy