________________
दशमोऽङ्कः।
२७९
चालुदत्तश्श मोक्खे भवे, तदो अणुगहिदं तुए चाण्डालउलं भवे । (क)
अपरः-जधाण्णत्तं अणुचिट्ठम्ह । (ख) प्रथमः-भोदु । एव्वं कलेम्ह । (ग)
(इत्युभौ चारुदत्तं शूले समारोपयितुमिच्छतः ।) . ___ (चारुदत्तः 'प्रभवति' (१०।३४) इत्यादि पुनः पठति ।) भिक्षुर्वसन्तसेना च-(दृष्ट्वा ।) अजा, मा दाव मा दाव । अजा, एसा अहं मन्दभाइणी, जाए कारणादो एसो वावादीअदि । (घ)
चाण्डाल:-(दृष्ट्वा ।) का उण तुलिदं एशा अंशपडन्तेण चिउलभालेण । मा मेत्ति वाहलन्ती उहिदहत्था इदो एदि ॥ ३७ ॥ (ङ)
(क) ही, कथम् ।
आकृष्टः सरोष मुष्टौ मुष्टिना गृहीतोऽपि ।
धरण्यां किमर्थं पतितो दारुणकोऽशनिसंनिभः खड्गः ॥ . यथैतत्संवृत्तम् , तथा तर्कयामि न विपद्यत आर्यचारुदत्त इति । भगवति सह्यवासिनि, प्रसीद प्रसीद । अपि नाम चारुदत्तस्य मोक्षो भवेत् , तदानुगृहीतं त्वया चाण्डालकुलं भवेत् । (ख) यथाज्ञप्तमनुतिष्ठावः । (ग) भवतु । एवं कुर्वः। (घ) आर्याः, मा तावन्मा तावत् । आर्याः, एषाहं मन्दभागिनी यस्याः कारणादेष व्यापाद्यते ।
(ङ) का पुनस्त्वरितमेषांसपतता चिकुरभारेण । - मा मेति व्याहरन्त्युत्थितहस्तेत एति ॥
का उणेति । गाथा । का पुनस्त्वरितमंसे पतता चिकुरभारेण । मा मेति व्याहरन्त्युत्थितहस्तेत एति ॥ 'उच्छिअअ(ह)त्था' इति पाठे उच्छ्रितह