________________
दशमोऽङ्कः।
२७७ वसन्तसेना-अजचारुदत्तस्स जेव गेहम् । तस्स दंसणेण मिअलाञ्छणस्स विअ कुमुदिणिं आणन्देहि मम् । (क)
भिक्षुः-(स्वगतम् ) कदलेण मग्गेण पविशामि । (विचिन्त्य ।) लाअमग्गेण जेव पविशामि । उवाशिके, एहि । इमं लाभमग्गम् । (आकर्ण्य ।) किं णु क्खु एशे लाअमग्गे महन्ते कलअले शुणीअदि।(ख)
वसन्तसेना—(अग्रतो निरूप्य ।) कधं पुरदो महाजणसमूहो । अज, जाणाहि दाव किं णेदं त्ति । विसमभरक्कन्ता विअ वसुंधरा एअवासोण्णदा उजइणी वट्टदि । (ग)
चाण्डालः-इमं अ पच्छिमं घोशणट्ठाणम् । ता तालेध डिण्डिमम् । उग्धोशेध घोशणम् । (तथा कृला ।) भो चालुदत्त, पडिवालेहि । मा भाआहि । लहुं जेव मालीअशि । (घ)
चारुदत्तः-भगवत्यो देवताः। भिक्ष:-(श्रुला ससंभ्रमम् ।) उवाशिके, तुमं किल चालुदत्तेण मालिदाशि त्ति चालुदत्तो मालितुं णीअदि । (ङ)
वसन्तसेना-(ससंभ्रमम् ।) हद्धी हद्धी, कधं मम मन्दभाइ___ (क) आर्यचारुदत्तस्यैव गेहम् । तस्य दर्शनेन मृगलाञ्छनस्येव कुमुदि- . नीमानन्दय माम् ।
(ख) कतरेण मार्गेण प्रविशामि । राजमार्गेणैव प्रविशामि । उपासिके, एहि । अयं राजमार्गः । किं नु खल्वेष राजमार्गे महान्कलकलः श्रूयते ।
(ग) कथं पुरतो महाञ्जनसमूहः । आर्य, जानीहि तावत्कि विदमिति । , विषमभरक्रान्तेव वसुंधरा एकवासोन्नतोज्जयिनी वर्तते ।
(घ) इदं च पश्चिमं घोषणास्थानम् । तत्ताडयत डिण्डिमम् । उद्घोषयत घोषणाम् । भोश्वारुदत्त, प्रतिपालय । मा भैः । शीघ्रमेव मार्यसे ।
(ङ) उपासिके, त्वं किल चारुदत्तेन मारितासीति चारुदत्तो मारयितुं नीयते । पडिवालेहि प्रतिपालय । क्षणं तिष्ठतीति (तिष्ठेति) मारणव्यापारपरोक्तिरियम् ॥
मृ० २४
पत