SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २६८ मृच्छकटिके डिदा, णिवालिदा अ | ( विलोक्य 1 ) कधम्, थावलके चेडे वि णत्थि भविश्शदि । ता इध । मा णाम तेण इदो गदुअ मन्तभेदे कडे जाव णं अण्णेशामि । (क) (इत्यवतीर्योपसर्पति ।) चेट: – (दृष्ट्वा । ) भट्टालका, एशे शे आगडे । (ख) चाण्डालौ ओशलध देध मग्गं दालं ढक्केध होध तुम्हीआ । अविणअतिक्खविशाणे दुबइले इदो एदि ॥ ३० ॥ (ग) (क) मांसेन तिक्ताम्लेन भक्तं शाकेन स्पेन समत्स्यकेन । भुक्तं मयात्मनो गेहे शालीयकूरेण गुडौदनेन ॥ भिन्नकांस्यवत्खङ्खणायाश्चाण्डालवाचायाः स्वरसंयोगः । यथा चैष उगीतो वध्यडिण्डिमशब्दः पटहानां च श्रूयते, तथा तर्कयामि, दरिद्रचारुदत्तको वध्यस्थानं नीयत इति । तत्प्रेक्षिष्ये । शत्रुविनाशो नाम मम महान्हृदयस्य परितोषो भवति । श्रुतं च मया, योऽपि किल शत्रुं व्यापाद्यमानं पश्यति, तस्यान्यस्मिञ्जन्मान्तरेऽक्षिरोगो न भवति । मया खलु विषग्रन्थिगर्भप्रविष्टेनेव कीटकेन किमप्यन्तरं मृगयमाणेनोत्पादितस्तस्य दरिद्रचारुदत्तस्य विनाशः । सांप्रतमात्मीयायां प्रासादबालाग्रप्रतोलिकायामधिरुह्यात्मनः पराक्रमं पश्यामि । ही ही, एतस्य दरिद्रचारुदत्तस्य वध्यं नीयमानस्यैता - वाञ्जनसंमर्दः, यस्यां वेलायामस्मादृशः प्रवरो वरमानुषो वध्यं नीयते तस्यां वेलायां कीदृशो भवेत् । कथम् । एष स नवबलीवर्द इत्र मण्डितो दक्षिणां दिशं नीयते । अथ किंनिमित्तं मदीयायाः प्रासादबालाग्रप्रतोलिकायाः समीपे घोषणा निपतिता, निवारिता च । कथम्, स्थावरकचेोऽपि नास्तीह । मा नाम तेनेतो गत्वा मन्त्रभेदः कृतो भविष्यति । तद्यावदेनमन्विष्यामि । (ख) भट्टारकः, एष स आगतः । अपसरत दत्त मार्गे द्वारं पिधत्त भवत तूष्णीकाः । अविनयतीक्ष्णविषाणो दुष्टबलीवर्द इत एति ॥ वृषभ इव मण्डितः । वृषभशब्दः संभवन्नपि शकारभाषात्वात्त्यक्तः । कडे भवी - अदि कृतो भविष्यति ॥ ओशलधेति । गाथा । उत्सर्पत ददत मार्ग द्वारं पि
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy