________________
शकार : - ( सहर्षम् ।)
दशमोऽङ्कः ।
(प्रविश्य ।)
मंशेण तिक्खामिलकेण भत्ते शाकेण शूपेण शमच्छकेण । भुत्तं मए अत्तणअश्श गेहे
२६७
शालिश्शकूलेण गुलोदणेण ॥ २९ ॥
(कर्ण दत्त्वा ।) भिण्णकंशखङ्खणाए चाण्डालवाआए शलशंजोए । जा अ एशे उक्खालिदे वज्झडिण्डिमशद्दे पडहाणं अ शुणीअदि, तधा तक्केमि, दलिद्दचालुदत्ता के वज्झट्टाणं णीअदिति । ता पेक्खिश्शम् । शत्रुविणाशे णाम मम महन्ते हलक्कश्श पलिदोशे होदि । शुद्धं अमए, जे वि किल शतुं वावादअन्तं पेक्खदि, तश्श अण्णरिंश जम्मन्तले अक्खिलोगे ण होदि । मए क्खु विरागण्ठिगब्भपविट्टेण विअ कीडएण किं पि अन्तलं मग्गमाणेण उप्पाडिदे ताह दलिद्दचारुदत्ताह विणाशे । शंपदं अत्तणकेलिकाए पाशादबालग्गपदोलिकाए अहिलहिअ अत्तणो पलक्कमं पेक्खामि । (तथा कृत्वा दृष्ट्वा च ) ही ही, एदाह दलिद्दचालुदत्ताह वज्झं णीअमाणाह एवड्ढे जणशंमद्दे, जं वेलं अम्हालिशे पबले वलमणुश्शे वज्झं णीअदि तं वेलं कीदिशे भवे । (निरीक्ष्य ।) कधम् । एशे शेणवबलके विr मण्डिदे दक्खिणं दिशं णीअदि । अध किंणिमित्तं ममकेलिकाए पाशादबालग्गपदोलिकाए शमीवे घोशणा णिव
॥२६॥ न भीत इति ॥ २७॥ तेनेति ॥ २८ ॥ मंशेणेत्यादि । उपजातिछन्दः । मांसेन तिक्खामिलकेण तिक्ताम्लेन तप्तशाकेन सूपेन समत्स्यकेन । भुक्तं मझात्मनो गृहे शालेर्भक्तेन गुडोदनेन ॥ २९ ॥ भिन्नकांस्यवत्खङ्खणाए कटुखराया विकृतध्वन्याश्चाण्डालवाचः स्वरसंयोगः । यथा चैष उत्खालित उद्गतो वध्यडिण्डिमशब्दः श्रूयते पटहानां च शब्दस्तथा तर्कये । यः शत्रुं व्यापाद्यमानं प्रेक्षते तस्याक्षिणी शीतलायेते । विषकण्डिकामध्यप्रविष्टेन च कीटकेन । ही विस्मये । कथमित्यर्थः । एवड्ढे एतावान् महान् । यस्यां वेलायां अस्मादृशो महान्वरम - नुष्य वध्यं वधस्थानं नीयते तस्यां वेलायां कीदृग्भवेत् । णवबलद्द के विअ नव
I
,