SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ४८ मृच्छकटिके __ चारुदत्तः-वयस्य, गता वसन्तसेना । तदेहि । गृहमेव गच्छावः । राजमार्गो हि शून्योऽयं रक्षिणः संचरन्ति च । वञ्चना परिहर्तव्या बहुदोषा हि शर्वरी ॥ ५८ ॥ (परिक्रम्य ।) इदं च सुवर्णभाण्डं रक्षितव्यं त्वया रात्रौ, वर्धमानकेनापि दिवा। विदूषकः-जधा भवं आणवेदि । (क) (इति निष्कान्तौ ।) इति मृच्छकटिकेऽलंकारन्यासो नाम प्रथमोऽङ्कः। (क) यथा भवानाज्ञापयति । यस्य हिमांशोस्तमोवृन्दमध्ये शुभ्रा रश्मयः पतन्ति । यथा प्रभूतजले कर्दमे दुग्धधाराः ॥ ५७ ॥ राजमार्ग इति ॥ ५८ ॥ इति महोपाध्यायश्रीपृथ्वीधरकृतौ मृच्छकटिकाविवृतौ न्यासार्पणो नाम प्रथमोऽङ्कः।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy