________________
४८
मृच्छकटिके
__ चारुदत्तः-वयस्य, गता वसन्तसेना । तदेहि । गृहमेव गच्छावः ।
राजमार्गो हि शून्योऽयं रक्षिणः संचरन्ति च ।
वञ्चना परिहर्तव्या बहुदोषा हि शर्वरी ॥ ५८ ॥ (परिक्रम्य ।) इदं च सुवर्णभाण्डं रक्षितव्यं त्वया रात्रौ, वर्धमानकेनापि दिवा। विदूषकः-जधा भवं आणवेदि । (क)
(इति निष्कान्तौ ।) इति मृच्छकटिकेऽलंकारन्यासो नाम प्रथमोऽङ्कः।
(क) यथा भवानाज्ञापयति ।
यस्य हिमांशोस्तमोवृन्दमध्ये शुभ्रा रश्मयः पतन्ति । यथा प्रभूतजले कर्दमे दुग्धधाराः ॥ ५७ ॥ राजमार्ग इति ॥ ५८ ॥
इति महोपाध्यायश्रीपृथ्वीधरकृतौ मृच्छकटिकाविवृतौ न्यासार्पणो नाम प्रथमोऽङ्कः।