________________
प्रथमोऽङ्कः।
४७
चारुदत्तः–एवं भवतु । स्वयमेवानुगच्छामि तत्रभवतीम् । तद्राजमार्गविश्वासयोग्याः प्रज्वात्यन्तां प्रदीपिकाः । विदूषकः-वड्डमाणअ, पज्जालेहि पदीविआओ । (क)
चेटः-(जनान्तिकम् ।) अले; तेल्लेण विणा पदीविआओ पज्जालीअन्ति । (ख)
विदुषकः-(जनान्तिकम् ।) ही, ताओ क्खु अम्हाणं पदीविआओ अवमाणिदनिद्धणकामुआ विअ गणिआ णिस्सिणेहाओ दाणिं संवुत्ता । (ग) चारुदत्तः मैत्रेय, भवतु । कृतं प्रदीपिकाभिः । पश्य ।
उदयति हि शशाङ्कः कामिनीगण्डपाण्डु
ग्रहगणपरिवारो राजमार्गप्रदीपः । तिमिरनिकरमध्ये रश्मयो यस्य गौराः
स्रुतजल इव पङ्के क्षीरधाराः पतन्ति ॥ ५७ ।। (सानुरागम् ।) भवति वसन्तसेने, इदं भवत्या गृहम् । प्रविशतु भवती।
(वसन्तसेना सानुरागमवलोकयन्ती निष्क्रान्ता ।) पुनर्ब्राह्मणो यत्र तत्र जनैश्चतुष्पथोपनीत उपहारः कुक्कुरैरिव खाद्यमानो विपत्स्ये ।
(क) वर्धमानक, प्रज्वालय प्रदीपिकाः । (ख) अरे, तैलेन विना प्रदीपिकाः प्रज्वाल्यन्ते । (ग) आश्चर्यम् , ताः खल्वस्माकं प्रदीपिका अपमानितनिर्धनकामुका इव गणिका निस्नेहा इदानीं संवृत्ताः।
खकम् ॥ चतुष्पथोपनीत इवोपहारो देवताबलिरूपः खाद्यमानो विपत्स्ये ॥ ही आश्चर्ये । यत एव निर्धनोऽत एवापमानितः । निस्नेहा निस्तैलाश्च । स्नेहोऽनुरागस्तैलं च । संयुत्ता संवृत्ताः ॥ भवत्वित्युपसंहारोक्तिः । उदयतीति ।