________________
द्वितीयोऽङ्कः ।
(प्रविश्य)
चेटी — अत्ताए अजआसआसं संदेसेण पेसिदम्हि । ता जाव पविसिअ अज्जआसआसं गच्छामि । ( परिक्रम्यावलोक्य च । ) एसा अज्जआ हिअएण किंपि आलिहन्ती चिट्ठदि । ता जाव उपसप्पामि । (क)
(ततः प्रविशत्यासनस्था सोत्कण्ठा वसन्तसेना मदनिका च । ) वसन्तसेना-हजे, तदो तदो । (ख)
चेटी - अज्जए, ण किंपि मन्तेसि । किं तदो तदो । (ग) वसन्तसेना - किं मए भणिदम् । (घ ) चेटी - तदो तो त्ति । (ङ)
वसन्तसेना – (सभ्रूक्षेपम् ।) आं, एव्वम् । (च)
(उपसृत्य)
प्रथमा चेटी – अज्जए, अत्ता आदिसदि - 'हादा भविअ देवदाणं पूअं णिव्वत्तेंहि' ति । (छ)
(क) मात्रार्यासकाशं संदेशेन प्रेषितास्मि
। तद्यावत्प्रविश्यार्यासकाशं गच्छामि । एषार्या हृदयेन किमप्यालिखन्ती तिष्ठति । तद्याचदुपसर्पामि ।
(ख) चेटि, ततस्ततः ।
(ग) आर्ये, न किमपि मन्त्रयसि । किं ततस्ततः ।
(घ) किं मया भणितम् ।
(ङ) ततस्तत इति ।
(च) आं, एवम् ।
(छ) आर्ये, मातादिशति — ' स्नाता भूत्वा देवतानां पूजां निर्वर्तय' इति ।
अत्ताए वसन्तसेनामात्रा | अज्जआस आसं वसन्तसेनासकाशम् । संदेशेन प्रयोजनार्थम् ॥ हृञ्जे नीचे । 'हजे, तदो तदो' इत्युन्माददशारीत्युपन्यासः ॥
मृ० ५