SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ २४ मृच्छकटिके वसन्तसेना-अज, अबला क्खु अहम् । (क) विट:-अत एव ध्रियसे । शकारः-अदो जेव ण मालीअशि । (ख) वसन्तसेना-(खगतम् ।) कधं अणुणओ विशे भअं उप्पादेदि। भोदु । एव्वं दाव । (प्रकाशम् ।) अज्ज, इमादो किंपि अलंकरणं तकीअदि । (ग) . . विटः-शान्तम् । भवति वसन्तसेने, न पुष्पमोषमहत्युद्यानलता। तत्कृतमलंकरणैः । ........... वसन्तसेना-ता किं क्खु दाणिम् । (घ) । किं भीमसेनो जमदग्निपुत्रः · कुन्तीसुतो वा दशकन्धरो वा । एषोऽहं गृहीत्वा केशहस्ते दुःशासनस्यानुकृतिं करोमि ॥ .... ननु प्रेक्षस्व ननु प्रेक्षस्व । असिः सुतीक्ष्णो वलितं च मस्तकं कल्पये शीर्षमुत मारयामि वा । अलं तवैतेन पलायितेन मुमूर्षुर्यो भवति न स खलु जीवति ॥ (क) आर्य, अबला खल्वहम् । (ख) अत एव न मार्यसे । (ग) कथमनुनयोऽप्यस्य भयमुत्पादयति । भवतु । एवं तावत् । आर्य, अस्मात्किमप्यलंकरणं तय॑ते । (घ) तर्तिक खल्विदानीम् । इति । वंशस्थन्द्रवज्रोपेन्द्रवज्रादिभिर्द्वादशैकादशवर्णैर्विजात्युपजातिः । असिः सुतीक्ष्णो वलितो लालितः । मस्तकम् । कल्पये छिननि । तव शीघ्रं मारयामि वा ॥ अलं तवैतेन पलायितेन । मुमूर्यो भवति न स खलु जीवति ॥ ३० ॥ अबला खत्वहम् ॥ अत एव ध्रियसे जीवसि । बलवान्धारयितुं न शक्यत एवेति तात्पर्यम् ॥ अत एव न मार्यसे ॥ तक्कीअदि अन्विष्यते ॥ कृतं निःफलमलंकरणैः । यत उद्यानलता पुष्पमोषं नार्हति ॥ अहं वरपुरुषम
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy