________________
प्रथमोऽङ्कः ।
२३ विटः-अथ किम् । शकारः-इत्थिआणं शदं मालेमि । शूले हगे (क)
वसन्तसेना-(शून्यमवलोक्य ।) हद्धी हद्धी, कधं परिअणो वि परिब्मट्टो । एत्थ मए अप्पा शअं जेव रक्खियो । (ख) विट:-अन्विष्यतामन्विष्यताम् ।
शकारः-वशन्तशेणिए, विलव विलव परहुदिअं वा पल्लवअं वा शव्वं एव्व वशन्तमाशम् । मए अहिशालिअन्ती तुमं को पलि. त्ताइश्शदि।
किं भीमशेणे जमदग्गिपुत्ते • कुन्तीशुदे वा दशकन्धले वा । एशे हगे गेण्हिय केशहत्थे
दुश्शाशणश्शाणुकिदि कलेमि ॥ २९ ॥ णं पेक्ख णं पेक्ख ।
अशी शुतिक्खे वलिदे अ मत्थके ___ कप्पेम शीशं उद मालएम वा । अलं तवेदेण पलाइदेण
मुमुक्खु जे होदि ण शे क्खु जीअदि ॥३०॥ (ग) (क) स्त्रीणां शतं मारयामि । शूरोऽहम् । .
(ख) हा धिक् हा धिक् । कथं परिजनोऽपि परिभ्रष्टः । अत्र मयात्मा स्वयमेव रक्षितव्यः ।
(ग) वसन्तसेनिके, विलप विलप परभृतिकां वा पल्लवकं वा सर्व वा · वसन्तमासम् । मयाभिसार्यमाणां त्वां कः परित्रास्यते । यति ॥ स्त्रीणां शतं मारयामि । शूले शूरः । हगे अहम् ॥ हद्धी हद्धी हा धिक् हा धिक् । विलप । किमेकदेशविलापेन सकलं वसन्तमास वी । अत्र पक्षे एको वाशब्दः शकारवचनतया व्यर्थ एव प्रयुक्तः । अनेकार्थत्वान्निपातानामवधारणे वा । सर्वमेव वसन्तमासमित्यर्थः। को तुमं त्वां परित्रायते॥ किं भीमशेणे इत्यादि । इन्द्रवज्राश्लोकः । किं भीमसेनो जमदग्निपुत्रः कुन्तीसुतो वा दशकन्धरो वा । एते चत्वारः । एषोऽहं गृहीत्वा केशहस्ते दुःशासनस्यानुकृतिं करोमि ॥ २९ ॥ णं ननु । पेक्ख प्रेक्षख । अशी शुतिक्खे