SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ २२ मृच्छकटिके वक्रेण निर्मथितचूर्णमनःशिलेन वस्ताद्भुतं नगरदैवतवत्प्रयासि ॥ २७ ॥ शकार: अम्हेहि चण्डं अहिशालिअन्ती वणे शिआली विभ कुक्कुलेहिं । पलाशि शिग्धं तुलिदं शवेग्गं । शवेण्टणं मे हलकं हलन्ती ॥ २८ ॥ (क) वसन्तसेना-पल्लवआ पल्लवआ, परहुदिए पाहुदिए । (ख) शकारः—(सभयम् ।) भावे भावे, मणुश्शे मणुश्शे। (ग) विट:-न भेतव्यं न भेतव्यम् । वसन्तसेना-माहविए माहविए । (घ). विटः-(सहासम् ।) मूर्ख, परिजनोऽन्विष्यते । शकारः-भावे भावे, इथिओ अण्णेशदि । (ङ) (क) अस्माभिश्चण्डमभिसार्यमाणा वने शृगालीव कुक्कुरैः। पलायसे शीघ्रं त्वरितं सवेगं सवृन्तं मम हृदयं हरन्ती ॥ (ख) पल्लवक पल्लवक, परभृतिके परभृतिके । (ग) भाव भाव, मनुष्या मनुष्याः । (घ) माधविके माधविके। (ङ) भाव भाव, स्त्रियमन्वेषयति । मिति । वक्रेण लक्षिता नगरदेवताक्प्रयासि । कीदृशेन वक्रेण । निर्मथितचूर्णमनःशिलातुल्येन ॥ २७ ॥ अम्हेहि चण्डमिति । उपेन्द्रवज्रा छन्दः । अस्माभिश्चण्डं शीघ्रमभिसार्यमाणा वने शृगालीव कुक्कुरैः । पलायसे शीघ्रं त्वरितं सवेमं शवेण्टणं सवृन्तं समूलबन्धम् । मे हलकं मम हृदयम् । हरन्ती । 'सवेढणं सवेष्टनमित्यर्थः' इत्येके ॥ २८ ॥ पल्लवकः परभृतिका च वसन्तसेनायाः परिचारकः परिचारिका च । माधविका अपरा परिचारिका ॥ भावे भावे इति संबोधनम् । मणुश्शे मनुष्यः ॥ स्त्रीनामश्रवणेन सगर्वमाह-भाव, स्त्रियमन्वेष
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy