________________
प्रथमोऽङ्कः । एशे हलामि शहशत्ति जधा हणूमे
. विश्शावशुश्श बहिणि विअ तं शुभद्दम् ॥ २५ ॥ (क) चेट:
लामेहि अ लाअवल्लहं
तो क्खाहिशि मच्छमंशकम् । एदेहिं मच्छमंशकेहि
शुणआ मलअंण शेवन्ति ॥ २६ ॥ (ख) विट:-भवति वसन्तसेने,
किं त्वं कटीतटनिवेशितमुद्वहन्ती
. ताराविचित्ररुचिरं रशनाकलापम् । (क) झणझणमितिबहुभूषणशब्दमिश्रं
किं द्रौपदीव पलायसे रामभीता । एष हरामि सहसेति यथा हनूमा
विश्वावसोभगिनीमिव तां सुभद्राम् ॥ (ख) रमय च राजवल्लभं
ततः खादिष्यसि मत्स्यमांसकम् । एताभ्यां मत्स्यमांसाभ्यां ।
श्वासों मृतकं न सेवन्ते /नो
भीता । एष हरामि झटिति यथा हनूमान्विश्वावसोर्भगिनीमिव तां सुभद्राम् । विश्वावसोः सिद्धराजविशेषस्य न भगिनी सुभद्रा, किं तर्हि कृष्णस्य । यथा इवेति पुनरुक्तम् ॥ २५ ॥ लामेहीत्यादि । प्रतिपादं चतुर्दशमात्रत्वान्मात्रासमकं छन्दः । लामेहि अ रमय च । चकारो भिन्नक्रमः । राजवल्लभं चेत्यर्थः । तो षा(क्खा)हिशि ततः खादिष्यसि । मत्स्यमांसकम् । 'तो इत्योकारो लघुश्छन्दोनुरोधात्' इत्याहुः । “एओकारौ हलन्तस्थी शुद्धौ वाप्यपदान्वितौ । दीर्घात्परौ लघू स्यातां छन्दोविचितिभाषया ॥' इत्युक्तम् । एदेहि मच्छमंशकेहिं एताभ्यां मत्स्यमांसाभ्यां हेतुभ्याम् । 'मश्कलेहिं' इति पाठे मत्स्यशुष्कमांसाभ्यामित्यर्थः । ककारः खार्थे । शुणआ श्वानः। मृतकं न सेवन्ते । नकारः शिरश्चालने । न सेवन्ते इति न, अपि तु सेवन्त एवेत्यर्थः ॥ २६ ॥ किं त्व.