SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके वसन्तसेना - हिअअगदो ज्जेव किंत्ति न सुमरीअदि । (क) शकार:- अज्ज वि दे हिअअगदं तुमं च शमं ज्जेव मोडेमि । ता दलिद्दशत्थवाह अमणुश्शकामुकिणि, चिश्ट चिश्ट । (ख) वसन्तसेना-भण भण पुणो वि भण सलाहणिभई एदाई अखराई । (ग) २१२ शकार: – पलित्ताअदु दाशीए पुत्ते दलिद्दचालुदत्ताके तुनम् । (घ) वसन्तसेना — परित्ताअदि जदि मं पेक्खदि । (ङ) शकार : & किं शे शक्के वालिपुत्ते महिन्दे लम्भापुत्ते कालणेमी शुबन्धू । दे ला दोणपुत्ते जडाऊ चाणक्के वा धुन्धुमाले तिशङ्क ॥ ३४ ॥ अधवा, देवि दे ण लक्खन्ति । चाणक्केण जधा शीदा मालिदा भालदे जुए । एव्वं दे मोडइश्शामि जडाऊ विअ दोव्वदिम् || ३५॥ (च) (इति ताडयितुमुद्यतः । ) वसन्तसेना – हा अत्ते, कहिं सि । हा अज्जचारुदत्त, एसो (क) हृदयगत एव किमिति न स्मर्यते । (ख) अद्यापि ते हृदयगतं त्वां च सममेव मोटयामि । तद्दरिद्रार्थबाहकमनुष्यकामुकिनि, तिष्ठ तिष्ठ । (ग) भण भण पुनरपि भण श्लाघनीयान्येतान्यक्षराणि । (घ) परित्रायतां दास्याः पुत्रो दरिद्रचारुदत्तकस्त्वाम् । (ङ) परित्रायते यदि मां प्रेक्षते । किं स शक्रो वालिपुत्रो महेन्द्रो रम्भापुत्रः कालनेमिः सुबन्धुः । देती (न्ती) साक्षेपं वदन्ती इति देशीति चिरंतनटीका ॥ किं शे शक्के इति । शक्करीविशेषच्छन्दसा श्लोकः । किमसौ [शको] वालिपुत्रो महेन्द्रो रम्भापुत्रः कालनेमि
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy