________________
२९४
मृच्छकटिके दशमोऽङ्कः ।
तथापीदमस्तु भरतवाक्यम् -
क्षीरिण्यः सन्तु गावो भवतु वसुमती सर्वसंपन्नसस्या पर्जन्यः कालवर्षी सकलजनमनोनन्दिनो वान्तु वाताः । मोदन्तां जन्मभाजः सततमभिमता ब्राह्मणाः सन्तु सन्तः श्रीमन्तः पान्तु पृथ्वीं प्रशमितरिपवो धर्मनिष्ठाश्च भूपाः || ६०||
( इति निष्क्रान्ताः सर्वे ।)
संहारो नाम दशमोऽङ्कः ।
समाप्तोऽयं ग्रन्थः ।
॥ ५९ ॥ क्षीरिण्य इति ॥ ६० ॥
मृच्छकटिकविवृतिरियं गणपतिचित्तान्तपारपर्यन्ता । पृथ्वीधर कृति रुपनयतु संतोषं कृतिसमुद्रे ॥ इति दशमोऽङ्कः ॥