SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २९४ मृच्छकटिके दशमोऽङ्कः । तथापीदमस्तु भरतवाक्यम् - क्षीरिण्यः सन्तु गावो भवतु वसुमती सर्वसंपन्नसस्या पर्जन्यः कालवर्षी सकलजनमनोनन्दिनो वान्तु वाताः । मोदन्तां जन्मभाजः सततमभिमता ब्राह्मणाः सन्तु सन्तः श्रीमन्तः पान्तु पृथ्वीं प्रशमितरिपवो धर्मनिष्ठाश्च भूपाः || ६०|| ( इति निष्क्रान्ताः सर्वे ।) संहारो नाम दशमोऽङ्कः । समाप्तोऽयं ग्रन्थः । ॥ ५९ ॥ क्षीरिण्य इति ॥ ६० ॥ मृच्छकटिकविवृतिरियं गणपतिचित्तान्तपारपर्यन्ता । पृथ्वीधर कृति रुपनयतु संतोषं कृतिसमुद्रे ॥ इति दशमोऽङ्कः ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy