________________
द्वितीयोऽङ्कः ।
५३
वसन्तसेना - अदो ज्जेव ताओ महुअरीओ वुच्चन्ति । (क) मदनिका - अज्जए, जइ सो मणीसिदो ता कीस दाणि सहसा ण अहिसारीअदि । (ख)
वसन्तसेना -हजे, सहसा अहिसारि अन्तो पच्चुअआरदुब्बलदाए, मा दाव, जो दुल्लहदंसणो पुणो भविस्सदि । (ग) मदनिका - किं अदो ज्जेव सो अलंकारओ तस्स हत्थे णिक्खित्तो । (घ)
वसन्तसेना-हजे, खुट्टु दे जाणिदम् । (ङ) (नेपथ्ये 1)
अले भट्टा, दशसुवण्णाह लुद्ध जूदकरु पपलीणु पपलीणु । ता hor or | चिट्ठ चिट्ठ । दूलात्पदिट्टो सि । (च)
(प्रविश्यापटीक्षेपेण संभ्रान्तः)
संवाहक : - हीमाणहे । कट्टे एशे जुदिअलभावे । णवबन्धणमुक्काए विअ
गद्दही हा ताडिदो हि गद्दहीए ।
(क) अत एव ता मधुकर्य उच्यन्ते ।
(ख) आर्ये, यदि स मनीषितस्तत्किमर्थमिदानीं सहसा नाभिसार्यते । (ग) चेटि, सहसाभिसार्यमाणः प्रत्युपकारदुर्बलतया, मा तावत् जनो - दुर्लभदर्शनः पुनर्भविष्यति ।
(a) किमत एव सोऽलंकारस्तस्य हस्ते निक्षिप्तः ।
(ङ) चेटि, सुष्ठु त्वया ज्ञातम् ।
(च) अरे भट्टारक, दशसुवर्णस्य रुद्धो द्यूतकरः प्रपलायितः प्रपला - यितः । तद्गृहाण गृहाण । तिष्ठ तिष्ठ । दूरात्प्रदृष्टोऽसि ।
श्रोत्रियः, तंर्कतन्त्रप्रवीणः, पूजनीयः, न काम्यो विलासवैमुख्यादित्याशयः ॥ महुअरीओ इति । मधु कुर्वन्ति सेवन्ते । मत्ता इत्यर्थः ॥ भट्टेति द्यूतकरस्य संबोधनम् । दशसुवर्णकृते लुडु रुद्धः । पपलीणु प्रपलायितः । दश सुवर्णा लभ्या यस्य पार्श्वे स द्यूतकरः प्रपलायितः । अतो गृहाण धारय । तिष्ठ तिष्ठ । दूरादेव दृष्टोऽसि । सभ्यानुद्दिश्य ब्रूते । 'लब्ध:' इति पाठे दशसुवर्णानां द्यूतकरो लब्धः । प्रपलायित इत्यर्थः ॥ ही माणहे इति विस्मये । कष्ट एष द्यूतकरभावः । णवबन्ध