SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ नवमोऽङ्कः। ___ २५१ अधिकरणिकः-पश्य श्रेष्ठिन् , वस्त्वन्तराणि सदृशानि भवन्ति नूनं रूपस्य भूषणगुणस्य च कृत्रिमस्य । दृष्ट्वा क्रियामनुकरोति हि शिल्पिवर्गः सादृश्यमेव कृतहस्ततया च दृष्टम् ॥ ३४ ॥ श्रेष्ठिकायस्थौ-अजचारुदत्तस्स केरकाई एदाई । (क) चारुदत्तः-न खलु न खलु । श्रेष्ठिकायस्थौ-ता कस्स । (ख) चारुदत्तः-इहात्रभवत्या दुहितुः । श्रेष्ठिकायस्थौ-कधं एदाइं ताए विओअं गदाई । (ग) चारुदत्तः-एवं गतानि । आं, इदम् । श्रेष्ठिकायस्थौ-अजचारुदत्त, एत्थ सच्चं वत्तव्यम् । पेक्ख पेक्ख । सच्चेण सुहं क्खु लब्भइ सच्चालावे ण होइ पावम् । सच्चं त्ति दुवेवि अक्खरा __ मा सच्चं अलिएण गूहेहि ॥ ३५ ॥ (घ) (क) आर्यचारुदत्तीयान्येतानि । (ख) तदा कस्य । (ग) कथमेतानि तस्या वियोगं गतानि । (घ) आर्यचारुदत्त, अत्र सत्यं वक्तव्यम् । पश्य पश्य । सत्येन सुखं खलु लभ्यते सत्यालापे न भवति पातकम् । सत्यमिति द्वे अप्यक्षरे मा सत्यमलीकेन गृहय ॥ ओबन्धेइ अवबध्नाति ॥ वस्त्वन्तराणीति । कृतहस्ततया शिल्पकौशलेन ॥ ३४ ॥ एवं आं इदं एवमिदं स्मर्यते ॥ सचेणेत्यादि । वैतालीयम् । सत्येन सुखं खलु लभ्यते।सत्यालापे। सत्यमालापयतीति क्विपि सत्यालापः । तत्र न भवति
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy