SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ९० मृच्छकटिके माया रूपशरीरवेशरचने वाग्देशभाषान्तरे दीपो रात्रिषु संकटेषु डुडुमो वाजी स्थले नौर्जले ॥ २० ॥ अपि च । भुजग इव गतौ गिरिः स्थिरत्वे पतगपतेः परिसर्पणे च तुल्यः । शश इव भुवनावलोकनेऽहं वृक इव च ग्रहणे बले च सिंहः ॥ २१ ॥ (प्रविश्य) रदनिका — हद्धी हद्धी, बाहिरदुआरसालाए पत्तो वडूमाओ । सोविएत्थ ण दीसह । भोदु । अज्जमित्तेअं सहावेमि । (क) (इति परिक्रामति ।) शर्विलकः - ( रदनिकां हन्तुमिच्छति । निरूप्य ।) कथं स्त्री । भवतु । गच्छामि । ( इति निष्क्रान्तः ।) रदनिका - ( गत्वा सत्रासम् ।) हद्धी हद्धी, अम्हाणं गेहे संधि कप्पिअ चोरो णिक्कमति । भोदु । मित्तेभं गदुअ पबोधेमि । (विदूषकमुपगम्य ।) अज्जमित्तेअ, उट्ठेहि उट्ठेहि । अम्हाणं गेहे संधि कप्पिr चोरो णिक्कन्तो । (ख) विदूषकः - (उत्थाय ।) आ: दासीए धीए, किं भणासि - 'चोरं कप्पिअ संधी णिक्कन्तो' । (ग) (क) हा धिक् हा धिक्, बहिर्द्वारशालायां प्रसुप्तो वर्धमानकः । सोऽप्यत्र न दृश्यते । भवतु । आर्यमैत्रेयमाह्वयामि । (ख) हा धिक् हा धिक् अस्माकं गृहे संधिं कर्तयित्वा चौरो निष्क्रमति । भवतु । मैत्रेयं गत्वा प्रबोधयामि । आर्यमैत्रेय, उत्तिष्ठोत्तिष्ठ । I अस्माकं गेहे संधि कर्तयित्वा चौरो निष्क्रान्तः । (ग) आः दास्याः पुत्रिके, किं भणसि - 'चौरं कर्तयित्वा संधिनिष्क्रान्तः' । शाम्बरी विद्या । रूपमाकारम् । वेशोऽलंकारादियोजना | डुडुम उहुंसः ॥ २० ॥ भुजग इति । वृक इति हुण्डार इति प्रसिद्धः || २१ || कप्पिअ क्लृप्त्वा । निर्मा 1
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy