SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ दशमोऽङ्कः । चारुदत्तः—–— (सविस्मयम् ।) Sharad शस्त्रे मृत्युवऋगते मयि । अनावृष्टिहते सस्ये द्रोणवृष्टिरिवागता ॥ ३८ ॥ ( अवलोक्य च ।) वसन्तसेना किमियं द्वितीया समागता सैव दिवः किमित्थम् । भ्रान्तं मनः पश्यति वा ममैनां वसन्तसेना न मृताथ सैव ॥ ३९ ॥ २८१ अथवा | किं नु स्वर्गात्पुनः प्राप्ता मम जीवातुकाम्यया । तस्या रूपानुरूपेण किमुतान्येयमागता ॥ ४० ॥ वसन्तसेना - ( सास्रमुत्थाय पादयोर्निपत्य ) अज्जचालुदत्त, ज्जेव अहं पावा, जाए कारणादो इअं तुए असरिसी अवत्था पाविदा । (क) सा (नेपथ्ये ।) अच्चरिअं अच्चरिअम् । जीवदि वसन्तसेना । (ख) (इति सर्वे पठन्ति 1) चारुदत्तः– (आकर्ण्य सहसोत्थाय स्पर्शसुखमभिनीय निमीलिताक्ष एव हर्षदाक्षरम् ) प्रिये, वसन्तसेना त्वम् । वसन्तसेना- -सा जेवाहं मन्दभाआ । (ग) चारुदत्तः — (निरूप्य सहर्षम् ) कथं वसन्तसेनैव । ( सानन्दम् ।) --- (क) आर्यचारुदत्त, सैवाहं पापा, यस्याः कारणादियं त्वयासदृश्यवस्था प्राप्ता ।. (ख) आश्चर्यमाश्चर्यम् । जीवति वसन्तसेना । (ग) सैवाहं मन्दभाग्या । स्तेत्यर्थः ॥ ३७ ॥ केयमिति ॥ ३८ ॥ वसन्तसेनेति ॥ ३९ ॥ किं विति
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy