SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके __... - - - णअलीपधाणभूदे वज्झीअन्ते कदन्तअण्णाए । किं लुअदि अन्तलिक्खे आदु अणब्भे पडदि वज्जे ॥ ८॥ (क) द्वितीयः-अले गोहा, ण अ लुअदि अन्तलिक्के णेअ अणब्भे पडदि वज्जे । महिलाशमूहमेहे निवडदि णअणम्बु धाराहिं ॥ ९॥ अवि अ। वज्झम्मि णीप्रमाणे जणश्श शव्वश्श लोदमाणश्श । णअणशलिलेहिं शित्ते लच्छादो ण उण्णमइ लेणू ॥१०॥ (ख) चारुदत्तः-(निरूप्यसकरुणम् ।) एताः पुनहर्म्यगताः स्त्रियो मां वातायनार्धन विनिःसृतास्याः । हा चारुदत्तेत्यभिभाषमाणा बाष्पं प्रणालीभिरिवोत्सृजन्ति ॥ ११ ॥ (क) अरे आहीन्त, पश्य पश्य । नगरीप्रधानभूते वध्यमाने कृतान्ताज्ञया । किं रोदित्यन्तरिक्षमथवानभ्रे पतति वज्रम् ॥ (ख) अरे गोह, न च रोदित्यन्तरिक्षं नैवानभ्रे पतति वज्रम् । महिलासमूहमेघानिपतति नयताम्बु धाराभिः ॥ अपि च । वध्य नीयमाने जनस्य सर्वस्य रुदतः । नयनसलिलैः सिक्तो रथ्यातो नोन्नमति रेणुः ॥ चलार इमे न द्रष्टव्याः ॥ ७ ॥ हण्डे इति नीचसंबोधने । णअली इत्यादि । गाथा । नगरीप्रधानभूते वध्यमाने कृतान्ताज्ञया । किं रोदित्यन्तरिक्षमुतानभ्रे पतति वज्रम् ॥ नगरीप्रधानवधो वज्र इवेत्युत्प्रेक्षा ॥ ८ ॥ ण [अ] लुअदीत्यादि । गाथा । न च रोदित्यन्तरिक्षं नैवानभ्रं च पतति वज्रम् । स्त्रीसमूहमेघानिपतति । नयनाम्बु कर्तृ । धाराभिः ॥ ९ ॥ वज्झम्मीत्यादि । आर्या । वध्ये नीयमाने जनस्य सर्वस्य रुदतः । नयनसलिलैः सिक्ते सति रथ्यातो नोनमति रेणुः ॥ गोमिन् प्राहे खामिनः (१) ॥ १० ॥ एता इति ॥ ११ ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy