________________
पश्चमोऽङ्कः ।
१३३ चोरेहिं अवहिदस्स अप्पमुल्लस्स सुवण्णभण्डअस्स कारणादो चदुस्समुद्दसारभूदा रअणमाला हारिदा । (क) चारुदत्तः–वयस्य, मा मैवम् ।
यं समालम्ब्य विश्वास न्यासोऽस्मासु तया कृतः ।
तस्यैतन्महतो मूल्यं प्रत्ययस्यैव दीयते ॥ ७ ॥ . विदूषकः-भो वअस्स, एदं पि मे दुदिअं संतावकारणं जं सहीअणदिण्णसण्णाए पडन्तोवारिदं मुहं कदुअ अहं उवहसिदो । ता अहं बम्हणो भविभ दाणिं भवन्तं सीसेण पडिअ विण्णवेमि—'णिवत्तीअदु अप्पा इमादो बहुपच्चवाआदो गणिआपसङ्गादो' । गणिआ णाम पादुअन्तरप्पविट्टा विभ लेटुआ दुक्खेण उण णिराकरीअदि । अवि अ भो वअस्स, गणिआ हत्थी काअ. स्थओ भिक्खु चाटो रासहो अ जहिं एदे णिवसन्ति तहिं दुट्टा वि ण जाअन्ति । (ख)
चारुदत्तः–वयस्य, अलमिदानीं सर्वं परिवादमुक्त्वा । अवस्थयैवामि निवारितः । पश्य ।
वेगं करोति तुरगस्त्वरितं प्रयातुं
प्राणव्ययान्न चरणास्तु तथा वहन्ति । (क) भोः, कथं न विनष्टम् , यदभुक्तपीतस्य चौरैरपहृतस्याल्पमूल्यस्य सुवर्णभाण्डस्य कारणाचतुःसमुद्रसारभूता रत्नमाला हारिता ।
(ख) भो वयस्य, एतदपि मे द्वितीयं संतापकारणं यत्सखीजनदत्तसंज्ञया पटान्तापवारितं मुखं कृत्वाहमुपहसितः । तदहं ब्राह्मणो भूत्वेदानी भवन्तं शीर्षेण पतित्वा विज्ञापयामि—'निवर्त्यतामात्मामाद्बहुप्रत्यवायाद्गणिकाप्रसङ्गात्' । गणिका नाम पादुकान्तरप्रविष्टेव लेष्टुका दुःखेन पुननिराक्रियते । अपि च भो वयस्य, गणिका हस्ती कायस्थो भिक्षुश्चाटो रासभश्च यत्रैते निवसन्ति तत्र दुष्टा अपि न जायन्ते ।। रेवापहृतस्याल्पमूल्यस्य ॥ यमिति ॥ ७॥ यत्सखीजनदत्तसंज्ञया पटान्तापवारितं मुखं कृत्वा । गणिका हस्ती कायस्थो भिक्षुश्चाटौ(टो) क्षुद्रविषयभोक्ता
मृ० १२