SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २६० मृच्छकटिके तव वदनभवामृतं निपीय कथमवशो ह्ययशोविषं पिबामि ॥ १३ ॥ . उभौ-ओशलध अज्जा ओशलध । एशे गुणलअणणिही शजणदुक्खाण उत्तलणशेदू । अशुवण्णं मण्डणअं अवणीअदि अन्ज णअलीदो ॥ १४ ॥ . अण्णं च । शव्वे क्खु होइ लोए लोए शुहशंठिदाण तत्तिल्लः । विणिवडिदाण णलाणं पिअकाली दुल्लहो होदि ॥ १५ ॥ (क) चारुदत्तः-(सर्वतोऽवलोक्य ।) अमी हि वस्त्रान्तनिरुद्धवत्राः प्रयान्ति मे दूरतरं वयस्याः । परोऽपि बन्धुः समसंस्थितस्य मित्रं न कश्चिद्विषमस्थितस्य ॥ १६ ॥ चाण्डालो-ओशालणं किदम् । विवित्तं लाअमग्गम् । ता आणेध एवं दिण्णवज्झचिण्हम् । (ख) ___ (चारुदत्तो निःश्वस्य 'मैत्रेय भोः किमिदमद्य' (९।२९) इत्यादि पठति ।) (क) अपसरतार्याः, अपसरत । एष गुणरत्ननिधिः सज्जनदुःखानामुत्तरणसेतुः । असुवर्ण मण्डनकमपनीयतेऽद्य नगरीतः ॥ अन्यञ्च । सर्वः खलु भवति लोके लोकः सुखसंस्थितानां चिन्तायुक्तः । विनिपतितानां नराणां प्रियकारी दुर्लभो भवति ॥ (ख) अपसारणं कृतम् । विविक्तो राजमार्गः । तदानयतैनं दत्तवध्यचिह्नम् । ॥१३॥ एश इत्यादि । गाथाद्वयम् । एष गुणरत्ननिधिः सज्जनदुःखानामुत्तरणसेतुः । असुवर्ण मण्डनमपनीयतेऽद्य नगरीतः ॥ १४ ॥ सर्वः खलु भवति लोकः लोकस्य सुखसंस्थितस्य कार्ये । तत्तिल्लः चिन्तापरः । उपयुक्त इत्यर्थः । विनिपतितानां नराणां प्रियकारी दुर्लभो भवति ॥ १५ ॥ अमी इति ॥ १६ ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy