SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २८६ मृच्छकटिके शलणवच्छलं गच्छामि । (इत्युपसृत्य ।) अजचालुदत्त, पलित्ताआहि पलित्ताआहि । (क) (इति पादयोः पतति ।) (नेपथ्ये।) अजचालुदत्त, मुञ्च मुञ्च । वावादेम्ह एदम् । (ख) शकारः-(चारुदत्तं प्रति ।) भो - अशलणशलणे, पलित्ताआहि । (ग) चारुदत्तः—(सानुकम्पम् ।) अहह, अभयमभयं शरणागतस्य । शविलकः-(सावेगम् ।) आः, अपनीयतामयं चारुदत्तपाश्र्वात्। (च रुदत्तं प्रति ।) ननूच्यतां किमस्य पापस्यानुष्ठीयतामिति । आकर्षन्तु सुबद्धेनं श्वभिः संखाद्यतामथ । शूले वा तिष्ठतामेष पाट्यतां क्रकचेन वा ॥ ५३॥ चारुदत्तः–किमहं यद्वीमि तत्क्रियते । शर्विलकः-कोऽत्र संदेहः । शकारः-भश्टालआ चालुदत्त, शलणागदे म्हि । ता पलित्ताआहि पलित्ताआहि । जं तुए शलिशं तं कलेहि । पुणो ण इदिशं कलिश्शम् । (घ) (क) आश्चर्यम् । एवं दूरमतिक्रान्त उद्दाम इव गर्दभः । आनीतः खल्वहं बद्धः कुक्कुरोऽन्य इव दुष्करः ॥ समन्तत उपस्थित एष राष्ट्रियबन्धुः । तत्कमिदानीमशरणः शरणं व्रजामि । भवतु । तमेवाभ्युपपन्नशरणवत्सलं गच्छामि । आर्यचारुदत्त, परित्रायस्व परित्रायस्व । (ख) आर्यचारुदत्त, मुञ्च मुञ्च । व्यापादयामैतम् । (ग) भो अशरणशरण, परित्रायस्व । (घ) भट्टारक चारुदत्त, शरणागतोऽस्मि । तत्परित्रायस्व परित्रायस्व । यत्तव सदृशं तत्कुरु । पुनर्नेदृशं करिष्यामि ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy