SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २६४ मृच्छकटिकेदारकः-वावादेध मम् । मुञ्चधू आवुकम् । (क) चाडाला-दीहाओ, एवं भणन्ते चिलं मे जीव । (ख) चारुदत्तः-(सात्रं पुत्रं कण्ठे गृहीला ।) इदं तत्स्नेहसर्वस्वं सममाढ्यदरिद्रयोः । अचन्दनमनौशीरं हृदयस्यानुलेपनम् ॥ २३ ॥ ('अंसेन बिभ्रत्-' (१०।२१) इत्यादि पुनः पठति । अवलोक्य खगतम् । 'अमी हि वनान्तनिरुद्धवक्राः' (२०१६) इत्यादि पुनः पठति ।) विदूषकः-भो भद्दमुहा, मुञ्चध पिअवअस्सं. चारुदत्तम् । मं वावादेध । (ग) चारुदत्तः-शान्तं पापम् । (दृष्टा खगतम् ।) अद्यावगच्छामि । ('समसंस्थित-' (१०।१६) इत्यादि पठति । प्रकाशम् । ‘एताः पुनर्हर्म्यगताः । स्त्रियो माम्' (१०।११) इत्यादि पुनः पठति ।) चाण्डाल-ओशलध अज्जा, ओशलध । किं पेक्खध शप्पुलिशं अजशवशेण प्पणट्टजीवाशम् । कूवै खण्डिदपाशं कञ्चणकलशं वि डुब्बन्तम् ॥ २४ ॥ (घ) (चारुदत्तः सकरुणम् ‘शशिविमलमयूख-' (१०।१३) इत्यादि पठति ।). अपरः-अले, पुणोवि घोशेहि । (ङ) (क) व्यापादयत माम् । मुञ्चत पितरम् । (ख) दीर्घायुः, एवं भणश्चिरं मे जीव । (ग) भो भद्रमुखाः, मुश्चत प्रियवयस्यं चारुदत्तम् । मां व्यापादयत । (घ) अपसरतार्याः, अपसरत । किं पश्यत सत्पुरुषमयशोवशेन प्रनष्टजीवाशम् । कूपे खण्डितपाशं काश्चनकलशमिव मज्जन्तम् ॥ (ङ) अरे, पुनरपि घोषय । च चाण्डालाः ॥ २२ ॥ अमी हि ला देवा दावामधमद्यावगच्छामीत्यादि सर्वः खाधीन इत्यर्थः (१) ॥ इदमिति ॥ २३ ॥ किं पेक्खधेति । गाथा । किं प्रेक्षध्वं सत्पुरुषमयशोवशेन नष्टजीवनम् । कूपे खण्डितपाशं काश्चनकलशमिव
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy