SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ दशमोऽङ्कः । २६३ दारकः - अरे रे चाण्डाला, कहिं मे आवुकं णेध । (क) -- चारुदत्तः—– त्रत्स, अंसेन बिभ्रत्करवीरमालां स्कन्धेन शूलं हृदयेन शोकम् । आघातमद्याहमनुप्रयामि शामित्रमालब्धुमिवाध्वरेऽजः ॥ २१ ॥ चाण्डाल :- दालआ, " हु अम्हे चाण्डाला चाण्डालकुलम्मि जादपुव्वा वि । ૐ जे अहिभवन्ति शाहं ते पावा ते अ चाण्डाला ॥ २२ ॥ (ख) दारकः - ता कीस मारेध आवुकम् । (ग) चाण्डालः - दीहाभ, अत्त लाअणिओओ क्खु अवलज्झदि, क्खु अम्हे । (घ) अन्यच्च । शुष्का अपि प्रदेशा अस्य किं विनमितमस्तकेन कर्तव्यम् । राहुगृहीतोऽपि चन्द्रो न वन्दनीयो जनपदस्य || (क) अरे रे चाण्डालाः, कुत्र मम पितरं नयत । (ख) दारक, न खलु वयं चाण्डालाश्चाण्डालकुले जातपूर्वा अपि । येऽभिभवन्ति साधुं ते पापास्ते च चाण्डालाः ॥ (ग) तत्किमर्थे मारयत पितरम् । (घ) दीर्घायुः, अत्र राजनियोगः खल्वपराध्यति, न खलु वयम् । नतशिरसोऽपि न कुत्सेत्यर्थः । कुत एवमित्यत आह-राहुगृहीत इव चन्द्रो चन्दनीयो जनपदस्य । किंशब्द आवय भयोरर्थयोर्योज्य इत्याहुः ॥ २० ॥ अंसेने - ति । आघातं अधिकरणवस्थानम् । वालकम् (?) 'स (श) मिता यज्ञे' इति पाणिनेः सूत्रम् । शमितरि भवं शामित्रम् । यज्ञे पशुघातस्थानम् । आलब्धोऽभिमन्त्रितः । मारित इत्येके ॥ २१ ॥ ण हु अहे इत्यादि । गाथा | 'न [खलु] वयं चाण्डालाश्चाण्डालकुले जातपूर्वा अपि । येऽभिभवन्ति साधुं ते पापास्ते
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy