SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २६२ मृच्छकटिके चारुदत्तः-(पुत्रं मित्रं च वीक्ष्य ।) हा पुत्र, हा मैत्रेय । (सकरुणम् ।) भोः, कष्टम् । चिरं खलु भविष्यामि परलोके पिपासितः । अत्यल्पमिदमस्माकं निवापोदकभोजनम् ॥ १७॥ किं पुत्राय प्रयच्छामि । (आत्मानमवलोक्य । यज्ञोपवीत दृष्ट्वा ।) आं, इदं . तावदस्ति मम च । __ अमौक्तिकमसौवर्णं ब्राह्मणानां विभूषणम् । देवतानां पितृणां च भागो येन प्रदीयते ॥ १८ ॥ (इति यज्ञोपवीतं ददाति ।) चाण्डाल:-आअच्छ ले चालुदत्ता, आअच्छ । (क) द्वितीयः-अले, अजचालुदत्तं णिलुववदेण णामेण आलवेशि । अले, पेक्ख । अब्भुदए अवशाणे तहे अ लतिंदिवं महदमग्गा। उद्दामे व्व किशोली णिअदी क्खु पडिच्छिदं जादि ॥१९॥ अण्णं च। शुक्खा वि वदेशा शे किं विणमिभमत्थएण कामव्वम् । लाहुगहिदे वि चन्दे ण वन्दणीए जणपदश्श ॥ २० ॥ (ख) (क) आगच्छ रे चारुदत्त, आगच्छ । (ख) अरे, आर्यचारुदत्तं निरुपपदेन नानालपसि । अरे, पश्य । अभ्युदयेऽवसाने तथैव रात्रिंदिवमहतमार्गा । उद्दामेव किशोरी नियतिः खलु प्रत्येषितुं याति ॥ हत्थादो हस्तात् ॥ हा आवुक पितः॥चिरमिति ॥१७॥अमौक्तिकमिति ॥१८॥ निरुपपदेन आर्य इत्यादिविशेषणशून्येन । अब्भुदए इत्यादि । गाथा । अभ्युदये चावसाने च तथैव रात्रिंदिवमहतमार्गा । अव्याहतप्रसिद्धा इत्यर्थः । उद्दामेव किशोरी नियतिर्दे(4)वं खलु प्रत्येषितुं याति ॥१९॥ शुष्केत्यादि । गाथा अत्र द्वितीयखण्डचतुर्थपञ्चमगागौ पञ्चममात्रौ(?) शुष्का अपि प्रदेशा अङ्गानि । शे अस्य । किं विनमितमस्तकेन अवनतशिरसा किं कर्तव्यम् । अस्य स्त्री ह] णस्य लज्जया
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy