SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १४२ मृच्छकटिके P विटः - भवतु । एवं तावत् । उपालभ्यतां तावदियम् । वसन्तसेना-भाव, किमनया स्त्रीस्वभावदुर्विदग्धयोपालब्धया । पश्यतु भावः । मेघा वर्षन्तु गर्जन्तु मुञ्चन्त्वशनिमेव वा । गणयन्ति न शीतोष्णं रमणाभिमुखाः स्त्रियः ॥ १६ ॥ विट: - वसन्तसेने, पश्य पश्य । अयमपरः पवनचपलवेगः स्थूलधाराशरौघः स्तनितपटहनादः स्पष्टविद्युत्पताकः । हरति करसमूहं खे शशाङ्कस्य मेघो नृप इव पुरमध्ये मन्दवीर्यस्य शत्रोः ॥ १७ ॥ वसन्तसेना - एवं णेदम् । ता कधं एसो अवरो । ( क ) एतैरेव यदा गजेन्द्रमलिनैराध्मातलम्बोदरै गर्जद्भिः सतडिद्बलाकशबलैर्मेधैः सशल्यं मनः । し तत्कि प्रोषितभर्तृवध्यपटहो हा हा हताशो बकः प्रावृट् प्रावृडिति ब्रवीति शठधीः क्षारं क्षते प्रक्षिपन् || १८ || विटः – वसन्तसेने, एवमेतत् । इदमपरं पश्य । बलाका पाण्डुरोष्णीषं विद्युदुत्क्षिप्तचामरम् । मत्तवारणसारूप्यं कर्तुकाममिवाम्बरम् ॥ १९ ॥ वसन्तसेना-भाव, पेक्ख पेक्ख । (ख) एतैरार्द्रतमालपत्रमलिनैरापीतसूर्य नभो वल्मीका ः शरताडिता इव गजाः सीदन्ति धाराहताः । विद्युत्काञ्चनदीपिकेव रचिता प्रासादसंचारिणी ज्योत्स्ना दुर्बलभर्तृकेव वनिता प्रोत्सार्य मेघैर्हता ॥ २० ॥ (क) एवं न्विदम् । तत्कथमेषोऽपरः । (ख) भाव, पश्य पश्य । मेघा इति ॥ १६ ॥ अयमपर इति शत्रोः पुनर्मध्य इत्यर्थात् । पवनेति । करसमूहं अंशु - राजग्राह्यभागौ ॥ १७ ॥ एतैरिति । प्रोषितभर्तृशब्दो न नित्यः समासान्त इति 'नवृतश्च' इति कप् ॥ १८ ॥ बलाकेति ॥ १९ ॥ एतैरिति ॥ २० ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy