SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २४८ - मृच्छकटिके ------ - मया खलु नृशंसेन परलोकमजानता। स्त्री रतिर्वाविशेषेण शेषमेषोऽभिधास्यति ॥ ३०॥ विदूषकः-किं किम् । (क) चारुदत्तः- (कर्णे ।) एवमेवम् । विदूषकः-को एव्वं भणादि । (ख) चारुदत्तः-(संज्ञया शकारं दर्शयति ।) नन्वेष तपस्वी हेतुभूतः कृतान्तो मां व्याहरति । विदूषकः-(जनान्तिकम् ।) एवं कीस ण भणीअदि, गेहं गदे त्ति । (ग) चारुदत्तः-उच्यमानमप्यवस्थादोषान्न गृह्यते । विदूषकः-भो भो अजा, जेण दाव धुरट्ठावणविहारारामदेउलतडागकूवजूवेहिं अलंकिदा णभरी उज्जइणी, सो अणीसो अत्थकल्लवत्तकारणादो एरिसं अकजं अणुचिट्ठदि त्ति । (सक्रोधम् ।) अरे रे काणेलीसुदा राअश्शालसंठाणआ उस्सुङ्खलआ किदजणदोसभण्डआ बहुसुवण्णमण्डिदमक्कडआ, भण भण मम अग्गदो, जो दाणिं मम पिअवअस्सो कुसुमिदं माधवीलदं पि आकिडिअ कुसुमावचअं ण करेदि कदा वि आकिट्टिदाए पल्लवच्छेदो भोदि त्ति, सो कधं एरिसं अकजं उहअलोअविरुद्धं करेदि । चिट्ठ रे कुट्टणिपुत्ता, चिट्ठ । जाव एदिणा तव हिअअकुडिलेण दण्डअटेण मत्थअं दे सदखण्डं करेमि । (घ) (क) किं किम् । (ख) क एवं भणति। (ग) एवं किमर्थं न भण्यते, गृहं गतेति । (घ) भो भो आर्याः, येन तावत्पुरस्थापनविहारारामदेवालयतडागकूपयूपैरलंकृता नगर्युज्जयिनी, सोऽनीशोऽर्थकल्यवर्तकारणादीदृशमकायमनुतिष्ठतीति । अरे रे कुलटापुत्र राजश्यालसंस्थानक उच्छृङ्खलकमयेति ॥ ३० ॥ पुरस्थापनं पुरावस्थितिः। पुरनिर्माणमिति यावत् । कूपयू
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy