________________
नवमोऽङ्कः।
२५३ अधिकरणिकः-शोधनक, यथाह राष्ट्रियः । भो राजपुरुषाः, गृह्यतामयं चारुदत्तः ।
(राजपुरुषा गृह्णन्ति ।) वृद्धा-पसीदन्तु पसीदन्तु अजमिस्सा । ('जो दाव चोरेहिं अवहिदस्स-' (२४२ पृष्ठे) इत्यादि पूर्वोक्तं पठति ।) ता जदि वावादिदा मम दारिआ, वावादिदा । जीवदु मे दीहाऊ । अण्णं च । अस्थिपञ्चत्थिण्णं ववहारो । अहं अत्थिणी । ता मुञ्चध एदम् । (क) ..
शकार:-अवेहि गन्भदाशि, गच्छ । किं तव एदिणा । (ख)
अधिकरणिकः-आर्ये, गम्यताम् । हे राजपुरुषाः, निष्कामयतैनाम् । वृद्धा-हा जाद, हा पुत्तम । (ग) (इति रुदती निष्क्रान्ता ।)
शकार:-(स्वगतम् ।) कडं मए एदश्श अत्तणो शलिशम् । शंपदं गच्छामि । (घ) (इति निष्क्रान्तः ।) ___ अधिकरणिकः-आर्यचारुदत्त, निर्णये वयं प्रमाणम् । शेषे तु राजा । तथापि शोधनक, विज्ञाप्यतां राजा पालकः
'अयं हि पातकी विप्रो न वध्यो मनुरब्रवीत् ।
राष्ट्रादस्मात्तु निर्वास्यो विभवैरक्षतैः सह ॥ ३९ ॥ शोधनकः-जं अज्जो आणवेदि । (इति निष्क्रम्य पुनः प्रविश्य । सास्रम् ।) अजा, गदम्हि तहिं । राआ पालओ भणादि-जेण अ..(क) प्रसीदन्तु प्रसीदन्त्वार्यमिश्राः । तद्यदि व्यापादिता मम दारिका, व्यापादिता । जीवतु मे दीर्घायुः । अन्यच्च । अर्थिप्रत्यर्थिनोर्व्यवहारः । अहमर्थिनी । तन्मुश्चतैनम् । (ख) अपेहि गर्भदासि, गच्छ । किं तवैतेन । (ग) हा जात, हा पुत्रक।
(घ) कृतं मयतस्यात्मनः सदृशम् । सांप्रतं गच्छामि । रमम् ॥ ३८ ॥ कडं कृतम् ॥ अयमिति ॥ ३९ ॥
मृ० २२