________________
षष्ठोऽङ्कः।
(ततः प्रविशति चेटी।) चेटी-कधं अज्ज वि अजआ ण विवुज्झदि । भोदु । पविसिअ पडिबोधइस्सम् । (क) (इति नाट्येन परिक्रामति ।)
(ततः प्रविशत्याच्छादितशरीरा प्रसुप्ता वसन्तसेना ।) चेटी—(निरूप्य) उत्थेदु उत्थेदु अजआ । पभादं संवुत्तम् । (ख) वसन्तसेना-(प्रतिबुद्धय ।) कधं रत्ति जेव पभादं संवुत्तम् । (ग) चेटी-अम्हाणं एसो प्रभादो । अजआए उण रत्ति जेव । (घ) वसन्तसेना-हजे, कहिं उण तुम्हाणं जूदिअरो । (ङ)
चेटी-अजए, वडमाणअं समादिसिअ पुप्फकरण्डअं जिष्णुजाणं गदो अजचारुदत्तो । (च) वसन्तसेना-किं समादिसिअ । (छ) चेटी-जोएहि रात्तीए पवहणम् , वसन्तसेना गच्छदु त्ति । (ज) वसन्तसेना-हजे, कहिं मए गन्तव्यम् । (झ) (क) कथमद्याप्यार्या न विबुध्यते । भवतु । प्रविश्य प्रतिबोधयिष्यामि । (ख) उत्तिष्ठतूत्तिष्ठत्वार्या । प्रभातं संवृत्तम् । (ग) कथं रात्रिरेव प्रभातं संवृत्तम् । (घ) अस्माकमेतत्प्रभातम् । आर्यायाः पुना रात्रिरेव । (ङ) चेटि, कुतः पुनर्युष्माकं द्यूतकरः। (च) आर्ये, वर्धमानकं समादिश्य पुष्पकरण्डकं जीर्णोद्यानं गत आर्यचारुदत्तः । (छ) किं समादिश्य । (ज) योजय रात्रौ प्रवहणम् , वसन्तसेना गच्छत्विति । (झ) चेटि, कुत्र मया गन्तव्यम् । जोएहि योजय । अपयत्तं अपर्याप्तम् (?) । यदृच्छासंबन्धि (?) । एतेन नृच्छ