________________
नवमोऽङ्कः ।
शकारः - अले इश्थिआघादआ, तं तादिशि लअणशदभूशणिभं वशन्तशेणिअं मालिअ, शंपदं कवडकावडिके भविअ णिगूहेशि । (क)
चारुदत्तः– असंबद्धः खल्वसि ।
अधिकरणिकः – आर्यचारुदत्त, अलमनेन । ब्रूहि सत्यम् ।
-
अपि गणिका तव मित्रम् |
चारुदत्तः — एवमेव ।
अधिकरणिकः - आर्य, वसन्तसेना व ।
चारुदत्तः - गृहं गता ।
--
श्रेष्ठकायस्थौ - कथं गदा, कदा गदा, गच्छन्ती वा केण
२४१
अणुगदा । (ख)
चारुदत्तः: - ( खगतम् ) किं प्रच्छन्नं गतेति ब्रवीमि । श्रेष्ठिकायस्थौ – अज्ज, कधेहि । (ग)
चारुदत्तः गृहं गता । किमन्यद्रवीमि ।
शकारः –ममकेलकं पुप्फकलण्डकजिण्णुजाणं पवेशिअ अत्थणिमित्तं बाहुपाशबलक्कालेण मालिदा । अए, शंपदं वदशि घलं गदेति । (घ)
चारुदत्तः - आः असंबद्धप्रलापिन्,
अभ्युक्षितोऽसि सलिलैर्न बलाहकानां चाषाग्रपक्षसदृशं भृशमन्तराले ।
(क) अरे स्त्रीघातक, तां तादृशीं रत्नशतभूषणां वसन्तसेनां मारयित्वा, सांप्रतं कपटकापटिको भूत्वा, निगूहसि ।
(ख) कथं गता, कदा गता, गच्छन्ती वा केनानुगता । (ग) आर्य, कथय ।
(घ) मदीयं पुष्पकरण्डक जीर्णोद्यानं प्रवेश्यार्थनिमित्तं बाहुपाशबलात्कारेण मारिता । अये, सांप्रतं वदसि गृहं गतेति ।
समीक्ष्यत इत्याशङ्कयाह--छलमत्र नेति ॥ १८ ॥ अभ्युक्षितेति ।
मृ० २१