SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १७० मृच्छकटिके दो जेव पूअणीआ इह णअरीए तिलअभूदा अ । अजा वसन्तसेणा धम्मणिही चारुदत्तो अ ॥ १४ ॥ (क) वीरक:-अरे चन्दणआ, जाणामि चारुदत्तं वसन्तसेणं अ सुट्ट जाणामि । पत्ते अ राअकजे पिदरं पि अहं ण जाणामि ॥ १५ ॥ (ख) आर्यकः—(खगतम् ।) अयं मे पूर्ववैरी । अयं मे पूर्वबन्धुः । यतः । ___ एककार्यनियोगेऽपि नानयोस्तुल्यशीलता। विवाहे च चितायां च यथा हुतभुजोर्द्वयोः ॥ १६ ॥ चन्दनकः-तुमं तन्तिलो सेणावई रण्णो पच्चइदो । एदे धारिदा मए बइल्ला । अवलोएहि । (ग) (क) अरे, आर्यचारुदत्तं न जानासि, न वा वसन्तसेनाम् । यद्यार्यचारुदत्तं वसन्तसेनां वा न जानासि, तदा गगने ज्योत्स्नासहितं चन्द्रमपि त्वं न जानासि । कस्तं गुणारविन्दं शीलमृगात जनो न जानाति । आपन्नदुःखमोक्षं चतुःसागरसारं रत्नम् ॥ द्वावेव पूजनीयाविह नगर्यां तिलकभूतौ च । आर्या वसन्तसेना धर्मनिधिश्चारुदत्तश्च ॥ (ख) अरे चन्दनक, जानामि चारुदत्तं वसन्तसेनां च सुष्ठु जानामि । प्राप्ते च राजकार्ये पितरमप्यहं न जानामि ॥ (ग) त्वं तन्त्रिलः सेनापती राज्ञः प्रत्ययितः । एतौ धारितौ मया बलीवौं । अवलोकय । चतुःसागरसारकं रत्नम् ॥ १३ ॥ द्वावेव पूजनीयाविह नगया तिलकभूतौ च । आर्या वसन्तसेना धर्मनिधिश्चारुदत्तश्च ॥ १४ ॥ जानामीति । गाथा । जानामि चारुदत्तं वसन्तसेनां च सुष्टु जानामि । प्राप्ते च राजकार्ये पितर. मप्यहं न जानामि । प्राप्ते चेति चकारः पुनरर्थे ॥ १५॥ एकेति ॥१६॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy