________________
चतुर्थोऽङ्कः ।
चेटी-हदास, मरिस्ससि । (क)
विदूषकः - ( सपरिहासम् ) दासीए धीए, वरं इदिसो शूणपी
जठरो मुदो ज्जेव ।
सीधुसुरासवमत्तिआ आवत्थं गढ़ा हि अत्तिआ । जइ मरइ एत्थ अत्तिआ
भोदि सिआलसहस्सपज्जत्ति ॥ ३० ॥
भोदि, किं तुम्हाणं जाणवत्ता वहन्ति । (ख) चेटी - अज्ज, हि हि । (ग)
विदूषकः - किं वा एत्थ पुच्छीअदि । तुम्हाणं क्खु पेम्मणिम्मलजले मअणसमुद्दे त्थणणिअम्बजहणा ज्जेव जाणवत्ता मणहरणा । एव्वं वसन्तसेणाए बहुवुत्तन्तं अट्टपओहं भवणं पेक्खिअ जं सच्चं जाणामि, एकत्थं विअ तिविट्ठअं दिट्टम् । पसंसिदुं णत्थि मे वाआविहवो । किं दाव गणिआघरो, अहवा कुबेरभवणपरिच्छेदो त्ति । कहिं तुम्हाणं अज्जआ । (घ)
(क) हताश, मरिष्यसि ।
(ख) दास्याः पुत्रि, वरमीदृशः शूनपीनजठरो मृत एव । सीधुसुरासवमत्ता
एतावदुवस्थां गता हि माता
यदि म्रियतेऽत्र माता
१२५
भवति शृगालसहस्रपर्याप्तिका ॥
भवति, किं युष्माकं यानपात्राणि वहन्ति ।
(ग) आर्य नहि नहि ।
(घ) किं वात्र पृच्छयते । युष्माकं खलु प्रेमनिर्मलजले मदनसमुद्रे स्तन
मुदो मृतः । सीधुसुरासवेत्यादि । उपजातिविशेषः । सीधुसुरासवा मदिद्वाविशेषाः । एतावदवस्थामापन्नपीनत्वरूपां (पा) गता यदि म्रियतेऽत्र मृता भवति शृगालानां पर्याप्तिका सौहित्यम् । युष्माकमपि जानपात्रा वहन्ति । उद्वाइकेनार्जित विभवस्यैव परमियान्विस्तारो भवतीति प्रष्टुरभिप्रायः (?) ॥ प्रेमनि