SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २१८ मृच्छकटिके चेट: - शन्तं पावम् | (क) विट: (शकारो हसति । ) अप्रीतिर्भवतु विमुच्यतां हि हासो धिक्प्रीतिं परिभवकारिकामनार्याम् । मा भूच त्वयि मम संगतं कदाचि - दाच्छिन्नं धनुरिव निर्गुणं त्यजामि ॥ ४१ ॥ शकारः – भावे, पशीद पशीद । एहि । णलिणीए पविशिअ - कीलेम्ह । (ख) विट: अपतितमपि तावत्सेवमानं भवन्तं पतितमिव जनोऽयं मन्यते मामनार्यम् । कथमहमनुयायां त्वां हतस्त्रीकमेनं पुनरपि नगरस्त्रीशङ्कितार्धाक्षिदृष्टम् ॥ ४२ ॥ ( सकरुणम् ।) वसन्तसेने, अन्यस्यामपि जातौ मा वेश्या भूस्त्वं हि सुन्दरि । चारित्र्यगुणसंपन्ने जायेथा विमले कुले ॥ ४३ ॥ शकारः – ममकेलके पुप्फकलण्डकजिण्णुज्जाणे वशन्तशेणिअं मालिअ कहिं पलाअशि । एहि । मम आवुत्तश्श अग्गदो ववहालं देहि । (ग) (इति धारयति ।) (क) शान्तं पापम् । (ख) भाव, प्रसीद प्रसीद । एहि । नलिन्यां प्रविश्य क्रीडावः । (ग) मदीये पुष्पकरण्डकजीर्णोद्याने वसन्तसेनां मारयित्वा कुत्र पलायसे । एहि । मम आवुत्तस्याग्रतो व्यवहारं देहि | मे साधारणो भवतु मनुष्याणाम् ॥ ४० ॥ अप्रीतिरिति ॥ ४१ ॥ अपतितमिति ॥ ४२ ॥ अन्यस्यामिति ॥ ४३ ॥ आउ (वु)त्तश्श भगिनीपतेः । व्यवहार (रं) विचारम् ॥ निधनं गच्छ त्विति (त्वमिति ) ॥ चेटं प्रति
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy