________________
११९
चतुर्थोऽङ्कः। विअ महाणसं दुवारमुहेहिं । अधिअं उसुसावेदि मं साहिजमाणबहुविहभक्खभोअणगन्धो । अअं अवरो पडच्चरं विअ पोट्टि धोअदि रूपिदारओ । बहुविहाहारविआरं उवसाहेदि सूवआरो । बज्झन्ति मोदआ, पञ्चन्ति अपूवआ । (आत्मगतम् ।) अवि दाणिं इह वडिअं भुञ्जसु ति पादोदअं लहिस्सम् । (अन्यतोऽवलोक्य च ।) इदो गन्धव्वच्छरगणेहिं विअ विविहालंकारसोहिदेहिं गणिआजणेहिं बन्धुलेहिं अ जं सच्चं सग्गीअदि एवं गेहम् । भो, के तुम्हे बन्धुला णाम । (क) बन्धुला:-वयं खलु
परगृहललिताः परान्नपुष्टाः
परपुरुषैर्जनिताः पराङ्गनासु । (क) आश्चर्य भोः, इहापि पञ्चमे प्रकोष्ठेऽयं दरिद्रजनलोभोत्यादनकर आहरत्युपचितो हिङ्गुतैलगन्धः । विविधसुरभिधूमोद्गारैर्नित्यं संताप्यमानं निःश्वसितीव महानसं द्वारमुखैः । अधिकमुत्सुकायते मां साध्यमानबहुविधभक्ष्यभोजनगन्धः । अयमपरः पटच्चरमिव हतपशूदरपेशिं धावति रूपिदारकः । बहुविधाहारविकारमुपसाधयति सूपकारः । बध्यन्ते मोदकाः, पच्यन्तेऽपूपकाः । अपीदानीमिह वर्धितं भुक्ष्व इति पादोदकं लप्स्ये । इह गन्धर्वाप्सरोगणैरिव विविधालंकारशोभितैर्गणिकाजनैबन्धुलैश्च यत्सत्यं स्वर्गायत इदं गेहम् । भोः, के यूयं बन्धुला नाम । द्वारमुखैः । अधिकं रोमाञ्चयति सं(मां) साध्यमानबहुविधभक्ष्यभोजनगन्धः । भोजनं करणे ल्युटि व्यञ्जनादिवचनः । अयमपरः पटच्चरमिव जीर्णवस्त्रमिव । छेद्यपट्टमनेकाधारशोणिताभ्यामुपहतत्वात् । रूपिदारओ। रूपशब्दः पशुवचनस्तद्योगाद्रूपी खट्टिकस्तस्य दारकः पुत्रः । यद्वा । रूपी रूपसंघस्तस्य दारकश्छेदकः । खट्टिक एव । यत्र मांसं छिद्यते तं पदं धावति प्रक्षालयति । बहुविधाहारविकारमु. पसाधयति सूपकारः । बध्यन्ते मोदकाः। पच्यन्तेऽपूपकाः। अपीदानीमहं भोक्तुं पादोदकं लप्स्ये । 'वर्धितम्' इति पाठे 'व्यञ्जनादिसामग्र्योपचितं वर्धितकम्' इति पूर्वटीका । इतश्च गन्धर्वाप्सरोगगैरिव विविधालंकारशोभितैर्गणिकाजनैबन्धुलैच यत्सत्यं स्वर्गायत इदं गृहम् ॥ परगृहेति । गुणेष्ववाच्याः । अनभिधानीवाणा