________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शिनी टीका अ० १ ० १ अन्नवसंवरलक्षणनिरूपणम् वद्वारं च संवरद्वारं च । प्रथमस्य खलु भदन्त ! द्वारस्य श्रमणेन भगवता महावीरेण यावत्संप्राप्तेन कति अध्ययनानि प्रज्ञप्तानि ?। जम्बूः ! प्रथमस्य खलु द्वारस्य श्रमणेन भगवता महावीरेण यावत्सम्पाप्तेन पञ्च-अध्ययनानि प्रज्ञप्तानि । द्वितीयस्य खलु भदन्त ! एवमेव । एतेषां खलु भदन्त ! अध्ययनानाम् आस्रवसंवराणां श्रमणेन भगवता महावीरेण पावत्सम्पाप्तेन कोऽर्थः प्रज्ञप्तः ? । ततः खलु आर्य सुधर्मा स्थविरः जम्बूनाम्ना अनगारेण एवमुक्तः सन् जम्बूमनगारमेवमवादी'जंबू इणमो' इत्यादि।
मूलम्-" जंबू इणमो अण्हय संवर,-विणिच्छियं पवयणस्सणिस्संदं। वोच्छामि निच्छयत्थं सुभासियत्थं महेसीहिं ॥सू०१॥ ___ टीका-'हे जंबू !' इत्यामन्त्रणेन जम्बूस्वामिनं प्रति सुधर्मास्वामी माह'हे जंबू ! इणमो' इदम्-अनुपदं वक्ष्यमाणं प्रश्नव्याकरणशास्त्रं 'वोच्छामि' दूसरा संवर द्वार है । हे भदन्त ! प्रथम द्वार के श्रमण भगवान महावीर ने कि जो यावत् सिद्धिगति नामक स्थान को प्राप्त कर चुके हैं कितने अध्ययन प्ररूपित किये हैं ? इस प्रकार जंबूस्वामी के पूछने पर श्रीसुधस्विामी ने उनसे कहा-हे जंबू! यावत् सिद्धिगति नामक स्थानको प्राप्त हुए श्रमण भगवान् महावीरने प्रथम द्वारके पांच अध्ययन प्ररूपित किये हैं।
प्रश्न-द्वितीय द्वार के हे भदंत ! कितने अध्ययन प्ररूपित किये हैं।
उत्तर-जंबू ! इतने ही अध्ययन द्वितीय द्वार के प्ररूपित किये हैं। जंबूस्वामी ने पुनः सुधर्मास्वामी से पूछा कि-हे भदन्त ! इन आस्रव एवं संवर संबंधी अध्ययनों का अर्थ यावत् सिद्धिगति नामक स्थानों को प्राप्त हुए श्रमण भगवान महावीर ने कैसा प्ररूपित किया है ? इस प्रकार अनगार जब स्वामी से पूछे गये स्थविर आर्य सुधर्माने उन जंबू अनगार આસવ દ્વાર છે અને બીજું સંવર દ્વાર છે. “હે ભદન્ત! સિદ્ધિગતિને પ્રાપ્ત કરેલ શ્રમણ ભગવાન મહાવીરે કેટલાં અધ્યયન પ્રરૂપિત કર્યા છે ?” આ પ્રમાણે જબૂસ્વામી વડે પૂછવામાં આવતા સુધર્માસ્વામીએ તેમને કહ્યું- હે જ! સિદ્ધિગતિ નામનું સ્થાન પામેલ શ્રમણ ભગવાન મહાવીરે પ્રથમ દ્વારના પાંચ અધ્યયન પ્રરૂપિત કર્યા છે.”
प्रश्न- Hullan Rei ei मध्ययन प्र३पित यो छ ? " ।
ઉત્તર--“એટલાં જ અધ્યયન બીજા દ્વારા પણ પ્રરૂપિત કર્યા છે. ” જબૂવામીએ ફરીથી સુધર્માસ્વામીને પૂછ્યું કે હે ભદન્ત! સિદ્ધિગતિ નામના રથાનને પામેલ શ્રમણ ભગવાન મહાવીરે તે આસ્ત્ર અને સંવર સંબંધી અધ્યયને અર્થ કે પ્રરૂપિત કર્યો છે? આ પ્રમાણે અણગાર જંબૂસ્વામી
For Private And Personal Use Only