________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रश्नव्याकरणसूत्रे मूलम्-"जइणं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं नवमस्स अंगस्स अणुत्तरोववाइयदसाणं अयमढे पन्नत्ते । दसमस्स णं भंते अंगस्स पहा. वागरणाणं समणेणं ३ जाव संपत्तेणं के अटे पगत्ते ? जंबू! दसमस्स अंगस्स समणेणं जाव संपत्तेणं दो दारा पण्णता । आसवदारा य संवरदारा य। पढ़मस्स णं भंते ! दारस्स समणेणं ३ जाव संपत्तेणं कइ अझयणा पण्णत्ता ? जंबू ! पढ़मस्स गंदारस्स समणेणं जाव संपत्तेणं पंच अज्झयणा पण्णत्ता। दोच्चस्स णं भंते ! एवं चेव ! एएसि णं भंते ! अज्झयणाणं अण्हय संवराणं समणेणं ३ जाव संपत्तेणं के अटे पण्णत्ते? । तएणं अज्जमुहम्मे थेरे जंबू नामेणं अणगारेणं एवं वुत्ते समाणे जंबू अणगारं एवं वयासी"छाया-यदि खलु भदन्तः श्रमणेन भगवता महावीरेण यावत्संप्राप्तेन नवमस्याङ्गस्य अनुत्तरोपपातिकदशानामयमर्थः प्रज्ञप्तः । दशमस्य खलु भदन्त ! अङ्गस्य प्रश्नव्याकरणानां श्रमणेन भगवता महावीरेण यावत्संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? जम्बू ! दशमस्य-अङ्गस्य श्रमणेन भगवता महावीरेण यावत्सम्पाप्तेन द्वे द्वारे प्रज्ञप्ते-आत्रसूत्र के संबंध में जो प्रश्नोत्तर रूप बातचीत हुई है उसको प्रकट करते हैं'जइणं भंते' इत्यादि।
हे भदन्त ! श्रमण भगवान महावीर ने कि जो यावत् सिद्धिगति नामक स्थान को प्राप्त हो चुके हैं अनुत्तरोपपातिक दशाङ्ग नामके नवमे अंग का जब इस प्रकार से अर्थ प्ररूपित किया है-तो उन्हीं यावत् सिद्धिगति नामक स्थान को प्राप्त हुए अमण भगवान् महावीर ने प्रश्नव्याकरण नामक दश अंग का क्या अर्थ निरूपित किया है ? इस प्रश्न के उत्तर में सुधर्मास्वामी ने उनसे इस प्रकार कहा-हे जंबू ! तुम्हारे प्रश्न का उत्तर इस प्रकार से है-यावत् सिद्धिगति नामक स्थान को प्राप्त हुए श्रमण भगवान महावीर ने इस प्रश्नव्याकरणरूप दशवें अंग के दो द्वार प्ररूपित किये हैं उसमें पहिला आस्रव द्वार है और पातचीत 45 छे तेने सूत्र४।२ प्रगट ४३ छ-" जइणं भंते !" त्यादि.
હે ભદન્ત ! શ્રમણ ભગવાન મહાવીર, કે જેમણે સિદ્ધિગતિ નામના સ્થાનને પ્રાપ્ત કરી લીધું છે, તેમણે અનુત્તરપપાતિક દશાંગ નામના નવમા અંગને જે આ પ્રમાણે અર્થ પ્રરૂપિત કર્યો છે, તે તે સિદ્ધિગતિ નામના સ્થાનને પ્રાપ્ત કરેલ શ્રમણ ભગવાન મહાવીરે પ્રશ્નવ્યાકરણ નામના દસમાં અંગને ક અર્થ નિરૂપિત કર્યો છે? તે પ્રશ્નનો ઉત્તર આપતા સુધમસ્વામીએ તેમને આ પ્રમાણે કહ્યું–હે જંબૂ ! તમારા પ્રશ્નનો જવાબ આ પ્રમાણે છે–સિદ્ધિગતિ નામના સ્થાનને પ્રાપ્ત કરેલ શ્રમણ ભગવાન મહાવીરે આ પ્રશ્નવ્યાકરણરૂપ દસમાં અંગનાં બે દ્વાર પ્રરૂપિત કર્યા છે, તેમાં પહેલું
For Private And Personal Use Only