Page #1
--------------------------------------------------------------------------
________________ श्रीबालचन्द्रसूरिप्रणीतवृत्तिसमुपेता ___ श्रीआसडकविविरचिता विवेकमञ्जरी (भाग-1) नवीनसंस्करणसम्पादिका साध्वी चन्दनबालाश्री सम्पादकः पण्डित हरगोविन्ददास प्रकाशकः जैनविविधसाहित्यशास्त्रमाला वाणारसी-सिटी नवीनसंस्करणप्रकाशकः श्रुतरत्नाकर अहमदाबाद
Page #2
--------------------------------------------------------------------------
________________ श्रीबालचन्द्रसूरिप्रणीतवृत्तिसमुपेता श्रीआसडकविविरचिता विवेकमञ्जरी [भाग-1] * सम्पादकः . पण्डितहरगोविन्ददासः * नवीनसंस्करणसम्पादिका * परमपूज्यपादाचार्यभगवंतश्रीमद्विजय रामचन्द्रसूरीश्वरजीमहाराजस्य साम्राज्यवर्ती तथा प.पू. प्रवर्तिनी सा.रोहिताश्रीजीमहाराजस्य शिष्या साध्वी चन्दनबालाश्री .प्रकाशकः . जैनविविधसाहित्य शास्त्रमाला वाराणसी-सिटी * नवीनसंस्करणप्रकाशकः . श्रुतरत्नाकरः 104, सारप, आश्रम रोड, अहमदाबाद-14
Page #3
--------------------------------------------------------------------------
________________ विवेकमञ्जरी [भाग-1] संशोधकः पण्डितहरगोविन्ददासः सम्पादिका साध्वी चन्दनबालाश्री. प्रकाशकः श्रुतरत्नाकरः 104, सारप, नवजीवन प्रेस सामे, आश्रम रोड, अहमदाबाद-14 वि.सं. : 2066 I.sa. : 2010 प्रतिया~ : 500 मूल्य : 500-00 रुपये
Page #4
--------------------------------------------------------------------------
________________ श्रीबालचन्द्रसूरिविरचितवृत्तिसमुपेता श्री आसडकविकृता विवेकमञ्जरी दर्शनप्रभावक श्रुतस्थविर आगमादिग्रन्थसंशोधक परमश्रुतोपासक प्रवर्तकपूज्यमुनिराज श्री जम्बूविजयमहाराजनी पुण्यस्मृतिने सादर अर्पण
Page #5
--------------------------------------------------------------------------
________________ परमपूज्य जंबूविजयजी महाराज एटले...!! प्रभुभक्त, गुरुभक्त, मातृभक्त, पितृभक्त !! सम्यज्ञाननी देदीप्यमान ज्वलंत ज्योति ! अद्भुत मेधा, प्रज्ञा अने प्रतिभाना स्वामी !! दर्शनशास्त्र, न्यायशास्त्र, बौद्धशास्त्रना धुरंधर विद्वान् !! तप, त्याग, तितिक्षानी अद्वितीय मूर्ति !! सम्यग्नान, दर्शन, चारित्ररूप रत्नत्रयीना अजोड उपासक !! नम्रता, निरभिमानिता, निखालसताना स्वामी !! श्रुतपरंपराना एक उज्जवल नक्षत्र !! नयचक्र, द्रव्यालंकार, न्यायप्रवेशक, आचारांग, स्थानांग, समवायांग, अनुयोगद्वारसूत्र, नंदीसूत्र, पंचसूत्र, योगशास्त्र, धर्मबिंदु आदि अनेक दार्शनिक ग्रंथो, आगम ग्रंथो अने प्रकरण ग्रंथोना बेनमुन संशोधक !! आगमज्ञ, आगमसंशोधक, संपादककलाविशेषज्ञ परमपूज्य जंबूविजयमहाराजनी पुण्यस्मृतिने विवेकमंजरीनुं नवीन संस्करणरूप सुमन अर्पण करीने कृतार्थता अनुभवुं छुं. - साध्वी चंदनबालाश्री
Page #6
--------------------------------------------------------------------------
________________ श्रुतभक्ति-अनुमोदना -लाभार्थीपरमपूज्य, परमोपकारी, सुविशालगच्छाधिपति, व्याख्यानवाचस्पति, पूज्यपाद आचार्यभगवंतश्रीमद्विजय रामचंद्रसूरीश्वरजी महाराजसाहेबना शिष्यरत्न अध्यात्मयोगी पूज्यपाद पंन्यासप्रवर श्रीभद्रंकरविजयजी महाराजसाहेबना शिष्यरत्न हालारदेशे सद्धर्मरक्षक पूजयपाद आचार्यभगवंत श्रीमद्विजय कुंदकुंदसूरीश्वरजी महाराजसाहेबना शिष्यरत्न वर्धमानतपोनिधि 100-69 ओळीना आराधक पूज्यपाद गणिवर्य श्रीनयभद्रविजय महाराजसाहेबना सदुपदेशथी श्री नवाडीसा श्वेतांबर मूर्तिपूजक तपगच्छ जैनसंघ अंतर्गत श्री नेमिनाथनगरना श्राविका बहेनोना उपाश्रयमां थयेली ज्ञानखातानी उपजमांथी आ ग्रंथ प्रकाशननो संपूर्ण लाभ लीधेल छे. आपे करेली श्रुतभक्तिनी अमो हार्दिक अनुमोदना करीए छीए अने भविष्यमां पण आप उत्तरोत्तर उत्तमकक्षानी श्रुतभक्ति करतां रहो एवी शुभेच्छा पाठवीए छीए. लि. युतरत्नाकर
Page #7
--------------------------------------------------------------------------
________________ -manaHzuddhibIjAni"iha जीवाण विवेगो परमं चक्खू अकारणो बंधू । जै कहमवि पाविज्जइ असरिसकम्मक्खओवसमा" ॥ "तस्स विभूसणमेगं मणसुद्धी मंजरीव रुक्खस्स । तीइ समिद्धो एसो सुहफलरिद्धिं पयच्छेइ" ॥ "तम्हा खलु आयहियं चिंतंतेणं विवेगिणा एसा । कायव्वा मणसोही न होइ जह दुल्लहा बोही" ॥ "चउसरणे पडिवत्ती सम्मं अणुमोअणा गुणाण तहा । दुक्कडगरिहा तह भावणा य मणसुद्धिबीआई" ॥ [विवेकमञ्जरी/गाथा-3-4-5-6]
Page #8
--------------------------------------------------------------------------
________________ प्रकाशकीय कविसभागार महाकविश्री आसडकृत विवेकमंजरी ग्रंथनुं प्रकाशन करता अमे अत्यंत हर्षनी लागणी अनुभवीए छीए. छेल्ला केटलांय वर्षोथी आ ग्रंथ अप्राप्य हतो तेथी ज अल्प परिचित बनी गयो हतो. प्राकृतपद्यमय आ ग्रंथ उपर वादेवी प्रतिपन्नसूनु आचार्यश्री बालचंद्रसूरि (सं. 1277) ए संस्कृत भाषामां वृत्ति रची छे. आ वृत्ति सहित मूळ ग्रंथ अहीं प्रकाशित करवामां आवी रह्यो छे. कविसभाशृंगार महाकवि आसड (सं.1248) जैन श्रावक हता. तेमणे कलिकाल गौतम आचार्यदेवश्री अभयदेवसूरि पासेथी जैन सिद्धान्तनो सार प्राप्त कर्यो हतो. तेमनो विद्वान पुत्र राजड युवावस्थामां ज मृत्यु पाम्यो हतो अने तेथी आसड कविने आघात लाग्यो हतो. ते समये आचार्यश्री अभयदेवसूरिए बोध आपी शोकमुक्त कर्यो हतो. कवि आसडे पोताना गुरुना बोधवाक्योमांथी ज आ ग्रंथनी रचना करी छे. कविए विवेकमंजरी ग्रंथना आरंभमां ज ग्रंथना नामनी अने विषयनी महत्ता दर्शावी छे. विवेक उत्तमचक्षु समान अने अकारणबंधु समान छे. आ विवेकनुं भूषण मनशुद्धि छे. मनशुद्धि वगर विवेकनो कोई अर्थ सरतो नथी. वळी जेम वृक्ष उपर मंजरी आवता ज वृक्षनी शोभा खीली ऊठे छे अने ते मंजरी भविष्यमां उत्तम फळ आपनारी बने छे तेवी ज रीते विवेकरूपी वृक्ष उपर मनशुद्धि मंजरी समान छे. आ मनशुद्धि स्वर्ग अने मोक्षरूपी उत्तम फळ आपे छे. जेमणे मनशुद्धि करी छे ते उत्तम बोधि प्राप्त करे छे. मनशुद्धि उत्तम फळ आपनार विवेकवृक्षनी मंजरी समान छे. आवी मनशुद्धिनी प्राप्ति मुख्यत्वे चार कारणोथी थाय छे. (1) चारना शरणनो स्वीकार, (2) गुणोनी अनुमोदना (3) दुष्कृतनी गई अने (4) भावना. आ चारेय कारणोनुं विस्तारथी विवेचन आ ग्रंथमां करवामां आव्युं छे. स्वर्ग अने अपवर्गनी प्राप्तिमां कारणभूत तत्त्वोनुं सुंदर वर्णन आ ग्रंथमां ka2वामां आव्युं छे. सरळ प्राकृत पद्यमां आ तत्त्वोनुं गुंफन करवामां आव्युं छे अने आचार्य
Page #9
--------------------------------------------------------------------------
________________ बालचंद्रसूरिए आ तत्त्वोने समजाववा सरळ संस्कृत भाषामां सुंदर शास्त्रीय दृष्टांतो वर्णव्या छे, तेथी आ ग्रंथनी महत्ता अनेकगणी वधी छे. प्रत्येक आत्मार्थी माटे आ ग्रंथ अवश्य वांचवा लायक छे. आ ग्रंथनुं प्रकाशन पूर्वे हरगोविंददास पंडिते कर्युं हतुं परंतु ते अप्राप्य हतो अने पोथी आकारमां नाना टाईपमां छपायो हतो तेथी वांचनारने उपयोगी थयो न हतो. ते ज ग्रंथने आधुनिक शैलीथी पुनः संपादन करी प्रकाशित करवामां आवी रह्यो छे. अमने आशा छे के आ प्रकाशन वाचकोने । अभ्यासु तथा जिज्ञासुओने उपयोगी निवडशे. प्रस्तुत नवीन संस्करणनुं संपादन पू. साध्वी श्री चंदनबाळाश्रीजीए कर्युं छे. पू.साध्वीजी शरीरथी अस्वस्थ उपरांत अनेक प्रकारनी शारीरिक तकलीफ होवा छतां सदा य ज्ञानमग्न रहे छे अने सतत संपादनकार्यमां व्यस्त रहे छे. तेमणे आ ग्रंथने संपादन करवामां तथा परिशिष्टो तैयार करवामां अथाग महेनत करी छे. तेमज ग्रंथमां आवता अवतरणोना मूळ स्थानो पण शोधी आ ग्रंथमां ते ते स्थळोए रजू कर्या छे. ग्रंथ निभूल प्रगट थाय ते माटे तेमणे खूब ज चीवट राखी छे. आ काम करवा बदल अने आवो उत्तम ग्रंथ तैयार करवी आपवा बदल अमे तेमना अत्यंत RNI छीए. आ ग्रंथ आत्मार्थी जीवोने तथा जिज्ञासुओने उपयोगी थशे. ग्रंथप्रकाशनमां आर्थिक सहयोग करनार संस्था । संघनी साभार नोंध लईए छीए तथा प्रकाशनकार्यमां सहयोग करनार तमामनो आभार मानीए छीए. 2010, अमदावाद. जितेन्द्र बाबुलाल शाह
Page #10
--------------------------------------------------------------------------
________________ प्रस्तावना इमं प्राकृतपद्यमयं चतुःशरणप्रतिपत्ति-गुणानुमोदना-दुष्कृतगर्हा-भावनारूपेषु चतर्ष प्रविभक्तं विवेकमञ्जरीनामानं ग्रन्थं कविसभाश्रृङ्गारोपनामा आसडनामा कविर्विनिरमास्त । कविना चानेन "सिरिभिल्लमालनिम्मलकुलसंभवकडुयरायतणएण । इय आसडेण रइयं वसुजलहिदिणेसवरिसम्मि" ॥ 144 ॥ इत्यन्त्यगाथायां संक्षेपेण स्वं परिचाययता ग्रन्थस्यास्य 1248 संवत्सरात्मकं निर्माणसमयं च विनिर्दिशता निजस्य विक्रमीयत्रयोदशशताब्दीरूपः सत्तासमयोऽपि प्रदर्शितः । एतट्टीकाकारः सरस्वतीपुत्रबिरुदः कविवरः श्रीबालचन्द्रसूरिः, यस्य मूलग्रन्थकारपुत्रेण जैत्रसिंहेनाभ्यर्थितस्य टीकाकरणे प्रवृत्ततया न ततोऽक्तिनः सत्ताकालः, आसडकविसंबन्धिनमन्यमपि वंशपरिवार-प्रकृतग्रन्थोत्पत्तिकारण-तनिर्मितान्यग्रन्थादिकं ज्ञातव्यवृत्तान्तं तस्या एवान्त्यगाथाया विवरणे कतिपयैः पद्यैरुदलिखत्, इत्यत्र तत्पुनरावर्तनमनावश्यकमवबुध्यमानस्तत्रैव नयनार्पणायासाय जिज्ञासून् विज्ञपयामि । टीकाकारेण बालचन्द्रसूरिणा, आसडकविनैव विरचितस्योपदेशकन्दलीनाम्नो ग्रन्थस्य महती वृत्तिः, करुणावज्रायुधं नाटकम्, वसन्तविलासमहाकाव्यं चेति ग्रन्था विनिर्मिताः, येषु प्रकटिता प्रतिभोत्कर्षशालिनी कवित्वशक्तिरद्यापि प्रणेतुः कीर्त्तिकाव्यरसास्वादरसिकानां मुदं च जनयति । टीकाकारेण निजं गुरुपारम्पर्य विस्तरत उपदेशकन्दलीप्रशस्तावुल्लिखितम्, यस्यायं फलिताशयः 1. द्रष्टव्योऽत्र प्रशस्तेस्त्रयोदशः श्लोकः ।
Page #11
--------------------------------------------------------------------------
________________ 10] [प्रस्तावना चन्द्रगच्छे प्रद्युम्नसूरिः चन्द्रप्रभसूरिः धनेश्वरसूरिः वीरभद्रः देवसूरिः देवेन्द्रसूरिः देवभद्रः भद्रेश्वरसूरिः अभयदेवसूरिः हरिभद्रसूरिः बालचन्द्रसूरिः सटीकोऽप्ययं ग्रन्थो जामनगरे पण्डितहीरालालेन प्रकाशितः, किन्तु तत्र मूलग्रन्थांशं विशेषतोऽनुसृष्टवताऽपि तेन टीकाया अर्धाधिको भागः, यत्र रुचिरपद्धतिविन्यस्तो भरतचक्यादिकथागर्भो विविधवृत्तनिबद्धो रससुधावर्षिकाव्यसमुदायो वर्तते, परित्यक्तः, इति ग्रन्थस्यास्य पुनर्मुद्रणं फलेग्रहि निश्चिन्वन् विद्वद्वरेण जैनाचार्यश्रीविजयवीरसूरीश्वरेण प्रोत्साहितः संशोधनकर्मणीह व्यापृतोऽभवम् । ___ एतत्संपादनावसरे निम्नलिखितानि हस्तलिखितादर्शपुस्तकानि प्राप्तानि, इति तत्प्रेषकाणां महाशयानां धन्यवादार्पणपुरस्सरं कृतज्ञतामुररीकरोमि कसंज्ञकं सटीकं, नवीनं, खंभातनगरस्थमुनिराजश्रीनीतिविजयभाण्डागारस्य, 96 पत्रात्मकम्, अशुद्धम्, जैनाचार्य श्रीविजयवीरसूरीश्वरद्वारा संप्राप्तम्, अन्तभागे च लेखनकर्मण्यार्थिकसाहाय्यकर्तुर्वंशप्रशस्त्यानया विभूषितम्
Page #12
--------------------------------------------------------------------------
________________ प्रस्तावना ] "यन्नाममात्रवशतोऽपि शरीरभाजां नश्यन्ति सामजघटा इव दुष्कृतौघाः । पादाग्रलाञ्छनमृगेन्द्रभुवा भियेव देवः स वः शिवसुखानि तनोतु वीरः ॥ 1 ॥ विस्तीर्णोऽयं क्षितिरुह इव श्लाघ्यमूलप्रतिष्ठः, प्राग्वाटाख्यो गरिमगुणवानन्वयोऽस्ति प्रधानः । लक्ष्मी यस्मिन् नवकिसलय श्रेणिशोभां बिभर्ति, ज्योत्स्नाकारा विकचकुसुमस्तोमसाम्यं च कीर्तिः ॥ 2 ॥ आद्यस्तत्रानवदद्यश्रीः सीदः श्रीद इवाभवत् । विश्राणनेन यश्चित्रं तत्याज न कुलीनताम् ॥ 3 ॥ वीरदेव्यभिधया शुभलीला तस्य शीलपरिपालनशीला । देहिनीव कमला विमलाऽभूद् गेहिनी सुकृतनिर्मलबुद्धेः ॥4॥ चन्द्र इव पूर्णदेवः सुतस्तयोः सुगुणकिरणसंपूर्णः । दोषाश्रितो न चित्रं कलङ्कितां न भजते यस्तु ॥ 5 ॥ लोकोपकारकरणाद् विजयाद्यसिंहसूरेरुपास्तिजननाज्जिनबिम्बकॢप्तेः । पुत्रद्वयव्रतविधापनतश्च चक्रे यः सार्थकं द्रविणमायुरपि स्वकीयम् ॥ 6 ॥ तस्य च प्रियतमाऽजनि रम्या वाल्हिविः शशिसमुज्ज्वलशीला । वीतरागचरणार्चनचित्ता क्षेत्रसप्तकवितीर्णसुवित्ता ॥7॥ कॢप्तोपतापनिधनं विधिनोपधानाभिख्यं तपः शिवसुखाय विधाय धैर्यात् । मालाधिरोपणमकारयदात्मनो या द्वेषद्विषो विजयसिंहगुरोः करेण ॥ 8 ॥ त्रपामणिक्षोणिरसावसूत सुतान् दिगीशान् स्फुटमष्टसंख्यान् । ये पुण्यकाष्ठाश्रितचेतसोऽपि चित्रं न संक्रन्दनयोगमापुः ॥ 9 ॥ भोगिभोगायितभुजस्तम्भः कुलगृहं श्रियः । आद्यस्तत्राभिराम श्रीर्ब्रह्मदेवोऽभवत् सुतः ॥ 10 ॥ [ 11 अभिरामगुणग्रामद्रुमारामवसुन्धरा । दयिता पोइणिस्तस्य बभूव प्रियसंवरा ॥ 11 ॥ वासनावासितस्वान्तश्चन्द्रावत्यां महत्तमे । यश्चैत्ये कारयामास बिम्बं वीरजिनेशितुः ॥ 12 ॥
Page #13
--------------------------------------------------------------------------
________________ 12] [प्रस्तावना या पद्मदेवसूरेगुरोः कृते शुभमतिः स्ववित्तेन । चरितं त्रिषष्टिमध्यादलेखयत्प्रथमतीर्थकृतः ॥ 13 ॥ द्वैतीयीको बोहडिरभवत् तनुजो गुणव्रजनिकेतम् । etasyAvI'ti कुटुम्बिनी च चञ्चद्गुणकदम्बा ॥ 14 ॥ स्वकीयवंशे भुवनावतंसे ध्वजानुकारं द्ध्द्न्ग्ग्ज्ञ्मा। सद्धर्मनिर्मापणदत्तवित्तचित्तस्तयोबिल्हणसंज्ञ आद्यः ॥ 15 ॥ सती सतीसंहतिशीर्षरत्नं तस्य प्रिया जैनपदाब्जभृङ्गी । बभूव दानादिगुणप्रधाना सन्मानसा रूपिणिनामधेया ॥ 16 ॥ द्वितीय आल्हणश्चाभूद् भाग्यसौभाग्यजन्मभूः । अनन्यजनसामान्यसौजन्यमणिरोहणः ॥ 17 ॥ जल्हणस्तृतीयः सूनुश्चतुर्थो मल्हणाभिधः । समभूद् मोहिनी चापि सुता स्वजनमोहिनी ॥ 18 ॥ जल्हणस्य तृतीयस्य नाऊ जाया शुभाशया । वीरपालो वरदेवो वैरिसिंहः सुतास्तयोः ॥ 19 ॥ बहुदेवस्तु तृतीयो यश्चारित्रं च सूरिपदवीं च । संप्राप्य नाम लेभे सूरिः श्रीपद्मदेव इति ॥ 20 ॥ चतुर्थ आमणश्चारुगुणमाणिक्यमण्डितः । / पञ्चमो वरदेवाख्यः सत्सख्यविहितोद्यमः ॥ 21 ॥ षष्ठः पण्डितसंहतिचतुरः स्फूर्जद्यशा यशोवीरः । आचार्यपदे लेभे श्रीपरमानन्द इत्यभिधाम् ॥ 22 ॥ सप्तमो वीरचन्द्राख्यो जज्ञेऽनूनगुणावलिः । समभूज्जिनचन्द्राह्वः प्रकृष्टवपुरष्टमः ॥ 23 / / बोहडिजबिल्हणस्य च पुत्रचतुष्टयमनूनगुणरूपम् । रूपिणिकुक्षिसरोवरकलहंसनिभं विवेकयुतम् ॥ 24 ॥ आशापालः कीर्तिवल्ल्यालवालः सीधूनामा भूरिधामा द्वितीयः । तार्तीयीकोऽभूज्जगत्सिंहसंज्ञस्तुर्यः सूनुः पद्मसिंहाभिधानः ॥ 25 / /
Page #14
--------------------------------------------------------------------------
________________ प्रस्तावना ] वीरीति पुत्री सुगुणैः पवित्रा मनोहराभा हरिणीसुनेत्रा । अभूच्छुभाचारपवित्रपात्रा सद्रूपलावण्यविशुद्धगात्रा ॥ 26 ॥ जग्राह यः पुत्र इह तृतीयः कामप्रदां संयमराज्यलक्ष्मीम् । क्षिप्रं तथा सूरिपदं च लेभे सुदुर्लभं पुण्यवतापि पुंसा ॥ 27 ॥ प्रथमस्यासपालस्य खेतुकाकुक्षिसंभवाः । सज्जनोऽभयसिंहाख्यस्तेजाकः सहजाः सुताः ॥ 28 ॥ सीधुकाख्यद्वितीयस्य सोहरेत्यभवद् वधूः । अगण्यपुण्यदाक्षिण्यलावण्यादिगुणान्विता ॥ 29 ॥ तुर्यस्य पद्मसिंहस्य वालूनाम्नी प्रियाऽभवत् । सुतस्तयोः समुत्पन्नो नागपालाभिधः सुधीः ॥30॥ किञ्च रूपं बलं च विभवो विषयाभिषङ्गो नीरोगता लवणिमा प्रियसंप्रयोगः । वातावधूतपटचञ्चलमेव सर्वं विज्ञाय धर्मनिपुणैर्भविभिर्विभाव्यम् ॥ 31 ॥ अङ्गुष्ठमात्रं यो बिम्बं कारयत्यर्हतां बुधः । सिद्धिनारीपरीरम्भभवं लभते सुखम् ॥ 32 ॥ न मन:पर्ययमवधिर्न केवलज्ञानमत्र नैवास्ति । पुस्तकलेखनमेतत् तद्यष्टिर्दृष्टिहीनानाम् ॥ 33 ॥ श्रीरत्नप्रभसूरेर्गुरोः सकाशाद् निजस्य सद्बन्धोः । संसाराम्भोधितरीं श्रुत्वेत्यथ देशनां विशदाम् ॥ 34 ॥ -- होडापद्रपुरे चैत्ये कारयामास भावभाक् । श्रीमतः सुमतेर्बिम्बमर्हतस्त्रिजगत्पतेः ॥ 35 ॥ अलेखयत् सैष किलासपालः श्रेयः श्रिये स्वस्य पितुः प्रधानम् । विवेकमञ्जर्याभिधां दधानं सत्पुस्तकं निर्वृतिदीपकल्पम् ॥ 36 ॥ यावत् पूर्वाद्रिशृङ्गोदित इह जगति स्वप्रतापेन हन्ति, प्रोद्यन्नीलीविनीले तिमिरभरमरं तापनस्तत्समन्तात् । [ 13
Page #15
--------------------------------------------------------------------------
________________ 14] [प्रस्तावना यावच्छेषाहिराजः क्षितिवलयमसौ स्फूर्तिमान् संबिभर्ति, श्रेयोऽधिष्ठानयानप्रवररविनिभः पुस्तकस्तावदास्ताम् ॥ 37॥ चक्षुर्लोचनविष्टपात्रिनयनप्रोद्भूतसंवत्सरे, मासे कार्तिकनाम्नि चन्द्रसहिते कृष्णाष्टमीवासरे । वृत्तिनिवृतिमार्गदीपकलिकातुल्या विनीतात्मना, रामेण स्वयमादरेण लिखिता नन्द्यादनिन्द्याक्षरा ॥ 38 ॥ प्रशस्तिः समाप्ता । ch। छ । शुभमस्तु । छ । छ । छ । छ । छ । आ परत ताडपतरनी परत उपरथी उतारी छे । माहाराज नित्यविजयजीने वांचवा अर्थ लीखे छ । स्तंभतीर्थे । छ । व्यास सोमेश्वर शीवलाल । संवत् 1944 मार्गशिर कृष्ण 11 भानुवासरे संपूर्ण समाप्तः ॥ श्रीरस्तु ॥ शुभं भवतु ॥ छ । खसंज्ञकं पण्डितहीरालालेन मुद्रितम् । गसंज्ञकं पत्तनीयभाण्डागारसंबन्धि, सटीकं, प्राचीनं, शुद्धम्, 128 पत्रात्मकम्, जैनाचार्यश्रीविजयवीरसूरीश्वरद्वाराऽऽसादितम् । घसंज्ञकं प्रातःस्मरणीय-पन्न्यासश्रीमोहनविजयानां संबन्धि, सटीकं, प्राचीनं, शुद्धम्, ग्स्ण्ज्ञ्य्क्पुस्त्कानुकारि। ङसंज्ञकं मूलमात्रम्, जैनाचार्यश्रीविजयवीरसूरीश्वराणां संबन्धि, प्राचीनं, शुद्धं, पत्रचतुष्टयात्मकम् । चसंज्ञकं मूलमात्रम्, जैनाचार्य श्रीविजयवीरसूरीश्वराणां संबन्धि, प्राचीनगूर्जरभाषानुवादसहितम्, 16 पत्रात्मकम् । एतेषां षण्णामादर्शपुस्तकानां साहाय्येन विहिते ग्रन्थस्यास्य संपादने साहजिकभ्रमवशाज्जाताः स्खलनाः क्षमितुं पाठकान् सानुनयं प्रार्थये । - हरगोविन्दः
Page #16
--------------------------------------------------------------------------
________________ संपादकीय आ प्राकृतपद्यमय चतु शरणप्रतिपत्ति, गुणानुमोदना, दुष्कृतगर्ता अने भावनारूप चार प्रकरणमां विभाजित "विवेकमंजरी' नामनो ग्रंथ कविसभाशृंगार "आसड' नामना कविनी अतिश्रेष्ठ कृति छे. आसडकविनो परिचय: आ नामना श्रावक महाकवि थया, तेओ भिलमाल (श्रीमाल) वंशना कटुकराजना आनलदेवीथी थयेल पुत्र हता. कटुकराजने जैनदर्शनमां संपूर्ण श्रद्धा हती. गुर्जरधरामां मंडली (मांडल) नगरमां महावीरचैत्यनी प्रतिष्ठा करनारा अने pU.A.zrI देवेन्द्रसूरि महाराजना स्वहस्तथी सूरिपद प्राप्त करनारा एवा pU.A.zrI भद्रेश्वरसूरि महाराज थया के जेमना पट्टधर "कलिकालगौतम' pU.A.zrI अभयदेवसूरि महाराजना उपदेशथी "आसडे जैनसिद्धान्तनो सार लई लीधो हतो, आसडने "कविसभाशृंगार' नामनुं बिरुद मळ्युं हतुं. तेमणे कालिदासना मेघदूत पर टीका, अनेक जिनस्तोत्र स्तुतिओ अने उपदेशकंदली नामना प्रकरणनी रचना करी. वळी, पोताना बालसरस्वती' नामथी प्रख्याति पामेला "राजड" नामना पुत्रना तरुण वयमां ज थयेला मृत्युथी पोताने थयेल शोकमांथी पूआ.श्री अभयदेवसूरि महाराजे बोध आपी, जागृत करेल हतो अने तेमनां वाक्योथी "विवेकमंजरी' नामनुं प्रकरण पोते सूत्रित कर्युं. 1. संपादकीय आ लखाणमां ग्रंथ, ग्रंथकार अने वृत्तिकार अंगेनी माहिती "जैन साहित्यनो संक्षिप्त इतिहास' नवी आवृत्तिमांथी तथा जैन साहित्यना बृहद् ईतिहासमांथी साभार लीधेल छे. 2. आसडः कालिदासस्य यशोदीपमदीपयत् । मेघदूतमहाकाव्यटीकास्नेहनिषेचनात् ॥ 5 ॥ श्रुत्वा नवरसोद्गारकिरोऽस्य कवितागिरः । राजसभ्याः कविसभाशृङ्गार इति यं जगुः ॥ 6 ॥ जिनस्तोत्रस्तुती: पद्यगद्यबन्धैरनेकशः । चक्रे य: क्रूरकर्माहिजाङ्गुलीमन्त्रसंनिभाः ॥ 7 ॥ येनोपदेशकन्दल्याह्वानप्रकरणच्छलात् । कृतं मोक्षाध्वनीनेभ्यः पाथेयातिथ्यमक्षयम् ॥ 8 ॥ - विवेकमंजरीवृत्ति प्रशस्ति पी.3, 100
Page #17
--------------------------------------------------------------------------
________________ 26 ] [संपादकीय "आसड' कविनी आ "विवेकमंजरी' कृति उपर "सरस्वतीपुत्र' बिरुदने पामेला pU.A.zrI बालचंद्रसूरि महाराजे वृत्तिनी रचना करेल छे. pU.A.zrI बालचंद्रसूरिनो परिचयः pU.A.zrI बालचंद्रसूरि महाराजे पोतानी हकीकत पोताना रचेला वसंतविलास काव्यना प्रथम सर्गमां आपी छे के : मोढेरक नामना शहेरमां (गायकवाड राज्यना कडी प्रांतमां आवेलुं मोढेरा) धरादेव नामनो प्रसिद्ध मोढ ब्राह्मण हतो. ते दीनजनोने रक्षतो अने जिनप्रणीत शास्त्रना रहस्यनो जाणनार हतो. तेने विद्युतु (विजळी) नामनी पत्नीथी मुंजाल नामनो पुत्र थयो. ते पोताना घरमां रहेतो होवा छतां संसारने जाळस्वरूप समजतो हतो. pU.A.zrI हरिभद्रसूरि महाराजनी वाणी सांभळी विवेकरूपी संपत्ति मेळवी मा-बापनी अनुमतिथी जैनमतनुं व्रत अभ्यास्य - क्रमे क्रमे समग्र कलामां गुरु पासेथी निपुण थई दीक्षा लीधी. टूंकमां तेमना धर्माचार्य अने सूरिपदप्रदाता pU.A.zrI हरिभद्रसूरि महाराज हता. रत्नश्री गणिनीना ते धर्मपुत्र हता. चौलुक्य भूपालो जेमना चरणमां नमता अने जे सरस्वतीना निवासस्थानरूप हता एवा चौलुक्य राजगुरु पद्मादित्य तेमना अध्यापक हता. वादी देवसूरि गच्छना pU.A.zrI उदयसूरि महाराजे तेमने सारस्वत मंत्र आप्यो हतो. एक वखत तेमणे सरस्वतीनुं ध्यान करतां योगनिद्रामां एक मुहूर्त आवी शारदाए कह्युं, "वत्स ! तारा पर प्रसन्न थई छुं अने जेम पूर्वे कालिदास आदि बुद्धिशाळी मारी भक्तिथी कवीन्द्रो थया तेम वत्स! तुं पण थशे. आ सरस्वतीना प्रसादथी जेमणे महाकवित्वरीति मेळवी छे एवो हुं आ वसंतविलास काव्य रचुं छुं.' तेमणे पोताने "वाझेवीप्रतिपन्नसूनु तरीके ओळखावेल छे. पोतानी गच्छपरंपरा पोते "उपदेशकंदली' वृत्तिमां आपी छे के : चंद्रगच्छमां pU.A.zrI प्रद्युम्नसूरि महाराज थया के जेमणे तलवाटकना राजाने प्रबोध्यो हतो, तेमना पछी pU.A.zrI चंद्रप्रभसूरि महाराज थया के जेमणे जिननी प्रभातिक स्तुति रची हती, तेमना शिष्य pU.A.zrI धनेश्वरसूरि महाराज थया के जेमणे पोताना स्वर्गस्थ गुरु पासेथी मंत्र प्राप्त कर्यो हतो अने समय नामना नगरना देवता-पुरदेवताने प्रबोध्यो हतो. तेमने सरस्वतीना चार हस्त जेवा चार शिष्य पू.वीरभद्र म., पू.देवसूरि म., पू.देवप्रभ म., पू.देवेन्द्रसूरि म. थया. ते पैकी छेल्ला
Page #18
--------------------------------------------------------------------------
________________ [ 27 संपादकीय ] पू.देवेन्द्रसूरि महाराजे जिनप्रासादो ज्यां पुष्कळ हता एवी मंडली (मांडल) नामनी नगरीमां महावीर चैत्यनी प्रतिष्ठा करी. तेमना pU.A.zrI भद्रेश्वरसूरि म. थया अने तेमना pU.A.zrI अभयदेवसूरि म. थया. जेमनुं धर्मोपदेशामृत पीने आसडे पोतानी विवेकमंजरी अने उपदेशकंदली रची. तेमना शिष्य pU.A.zrI हरिभद्रसूरि महाराज षग्दर्शनो अने साहित्यमां निष्णात थया; अने तेमना शिष्य बालचंद्रसूरि (पोते) थया. समरादित्यसंक्षेपादिना कर्ता अने अनेक ग्रंथोना संशोधक प्रसिद्ध pU.A.zrI प्रद्युम्नसूरि महाराजने पदप्रतिष्ठा प्राप्ति आ सुकवि पू.बालचंद्रसूरि महाराज द्वारा थई हती. A. pU.A.zrI बालचंद्रसूरि महाराजे कुणावजायुध ए नामनुं पंचांकी नाटक रच्युं. ते वीरधवलना मंत्री वस्तुपालनी आज्ञाथी शत्रुंजयमंडन प्रथम तीर्थंकर ऋषभदेव परमात्माना उत्सवमां भजवायुं हतुं ते परथी जणाय छे के ते मंत्री शत्रुंजयनी यात्राए गया (सं.1277) त्यारे रच्युं. तेमां वजायुध चक्रवर्तीए पोताना प्राणना भोगे पण पारेवानुं रक्षण कर्युं ते प्रसिद्ध वस्तुने अवलंबीने आ नाटक रचायेलुं छे. पोताना समकालीन महाकवि 'आसडे' रचेला ग्रंथो नामे विवेकमंजरी अने उपदेशकंदली उपर टीकाओ तेमणे रची. तेमांनी आ 'विवेकमंजरी' टीका सं.124(7)8मां रची के जे नागेद्रगच्छना pU.A.zrI विजयसेनसूरि महाराजे अने बृहद्गच्छना pU.A.zrI प्रद्युम्नसूरि महाराजे शोधी तथा तेमां देवानंदगच्छना pU.A.zrI कनकप्रभसूरि शिष्य pU.A.zrI प्रद्युम्नसूरि महाराजे सहाय करी; अने 'उपदेशकंदली' पर वृत्ति रची के जेनी ताडपत्रनी सं.1296नी प्रत पाटणना भंडारमां छे. आ उपरांत तेमणे 'वसंतविलास' नामनुं महाकाव्य बनाव्युं छे. तेमां कीर्तिकौमुदीनी पेठे वस्तुपालनां पराक्रमो वर्णवेलां छे. वस्तुपाल सोमशर्मा अने हरहरादि कविओथी वसंतपाल कहेवातो हतो. तेथी ते नाम परथी काव्यनुं नाम 'वसंतविलास' राख्युं छे. आमां वस्तुपालना मृत्युनो उल्लेख होवाथी ते मृत्यु संवत-1296 पछी अने ते वस्तुपालना पुत्र चैत्रसिंहना विनोद माटे रचायुं. तेथी ते ग्रंथनो रचना समय विक्रमना तेरमा सैकानी आखरनो अथवा चौदमा सैकानी शरूआतना आशरानो छे. मंत्रीश्वर वस्तुपाले पण बहु प्रबंध ka2nA2 1. बहुप्रबन्धकर्तुः श्रीबालचन्द्रस्य का स्तुतिः । मन्त्री वस्तुपालेन यः स्तुतः कवितागुणात् ॥ [प्रद्युम्नसूरिष्कृत समरादित्यसंक्षेप सं.1324]
Page #19
--------------------------------------------------------------------------
________________ 28 ] [संपादकीय pU.A.zrI बालचंद्रसूरि महाराजनी कविताना गुणने mATe stuti karela che, e प्रमाणे pU.A.zrI प्रद्युम्नसूरि महाराजकृत समरादित्यसंक्षेपमां कहेल छे. पूर्व संपादन अंगे: सटीक आ ग्रंथ पंडित हीरालाल हंसराज-जामनगरमां प्रकाशित करेल, परंतु तेमां मूलग्रंथांशनो अमुक भाग टीकामां रही गयेलो. तेथी आ ग्रंथना पुनर्मुद्रण माटे जैनाचार्यश्री वीरसूरीश्वरजी महाराजसाहेबे गुर्जर देशान्तर्गत राजधन्यपुरमां रहेता श्रेष्ठि त्रिकमचंद्रना पुत्र कलिकाता विश्वविद्यालयमां संस्कृत-प्राकृत अध्यापक न्यायव्याकरणतीर्थ पदवीथी विभूषित पंडित हरगोविंददासने प्रोत्साहित कर्या अने तेमणे छे आदर्श प्रतोनी सहायथी आ ग्रंथनुं संशोधन करी संस्कृत छायाथी विभूषित करी आ ग्रंथ फरी तैयार कर्यो अने "जैन विविध साहित्य शास्त्रमालाऽना 9मा ग्रंथांक तरीके वि.सं.1975, वि.सं. 2445मां आ ग्रंथ प्रताकारे बे भागमां प्रकाशित थयेल छे. नवीनसंस्करण संपादन अंगे : आजथी लगभग 90 वर्षो पूर्वे प्रकाशित थयेल आ ग्रंथनी आवृत्ति जीर्णप्रायः थयेल होवाथी अने प्रताकारे मुद्रित थयेल ग्रंथमां घणा नाना अक्षरो होवाथी सुवाच्य अक्षरोमां आ ग्रंथनुं पुनर्मुद्रण थाय तो समाधि माटे अने आत्मसाधना माटे अतिउपयोगी आ ग्रंथ होवाथी अनेकोने वांचवा माटे उपयोगी बने. आवी उत्तम भावना लालभाई दलपतभाई विद्यामंदिरना नियामकश्री जितेन्द्रभाई शाहना मनमां उद्भवी अने एकवार तेओ मारी नादुरस्त रहेती तबियतमां सुखशाता पृच्छा माटे आवेल, त्यारे वात करी के "विवेकमंजरी' ग्रंथना पुनःसंपादननी भावनाने साकार करवा माटे आपश्रीजीनो सहयोग मळे तो आ ग्रंथनुं पुनःसंपादन कार्य अति उपकारक थाय तेवुं छे. तेमनी भावनाने सहर्ष वधावी तेमना आ संपादनकार्यमां स्वस्वाध्यायना उद्देशथी सहयोग आपवानुं थयेल छे अने आ ग्रंथनो स्वाध्याय करतां जे संवेगगर्भित शुभभावो उल्लसित थया छे, ते माटे तेमनी खास RNI छुं. आ नवीन संस्करण संपादनमां उद्धरणो बधा बोल्ड फोन्टमां आपेल छे. उद्धरणोना स्थानो जेटला उपलब्ध सामग्रीना आधारे अमने मळ्या छे, ते चोरस 1. उद्धरणना स्थानो नोंधवा माटे "शास्त्रसंदेशमालाऽथी प्रकाशित थयेलां चार भागो उपकारक बन्या che.
Page #20
--------------------------------------------------------------------------
________________ संपादकीय ] [ ओ कांउसमां आपेल छे. तेमज परिशिष्टो - 9 नवा तैयार करेल छे. पूर्व आवृत्तिमां आपेल पंडितश्रीनी संस्कृत प्रस्तावना पण आमां आपेल छे. आ ग्रंथना पहेला पद्यमां महावीरस्वामीने वंदन कर्या छे, पछी विवेकनो महिमा समजाव्यो छे अने तेना कारणरूप मननी शुद्धिनो उल्लेख कर्यो छे. आ शुद्धिना चार कारणो जणावी तेमनुं विस्तारथी निरूपण कर्युं छे ए चार कारणो आ मुजब छे : (1) चार शरणोनी प्रतिप्रति, (2) गुणोनी अनुमोदना, (3) दुष्कर्मोनी-पापोनी निंदा अने (4) बार भावनाओ. तीर्थंकर, सिद्ध, साधु अने धर्म - आ चारेने मंगल कहीने तेमनुं शरणुं लेवा कह्युं छे. वर्तमान चोवीसीनां नाम आपी तेमने तथा अतीत चोवीसी वगेरेना तीर्थंकरोने नमस्कार कर्या छे. प्रारंभनी सात गाथाओमांथी छ गाथाओ तीर्थंकरोनी स्तुतिपरक छे. प्रसंगोपात्त दृष्टांतोनो पण निर्देश कर्यो छे. गाथा-50-53मां भिन्न भिन्न मुनिओनां तथा गाथा-56-58मां सीता vagere satIonAM nAma Ave che. A ग्रंथ उपर परम पूज्य आचार्य भगवंत बालचन्द्रसूरि महाराजनी वृत्ति छे तेनी वि.सं.1322मां लखायेली हस्तलिखित प्रति छे. मूळमां सूचित दृष्टांतोना स्पष्टीकरण माटे संस्कृत श्लोकोमां नानी-मोटी कथाओ वृत्तिमां आपवामां आवेल छे. जेम के - बाहुबलिनी कथा - 'भरतभूषण' नामना चार सर्गोवाळा महाकाव्यना रूपमां, सनत्कुमारनी कथा, स्थूलभद्रनी कथा, शालिभद्रनी कथा, वजस्वामीनी कथा, अभयकुमा2नी कथा - चार प्रकारनी बुद्धि उपर लखायेल एक एक प्रकाशना रूपमां, सीतादेवीनी कथा - 'सीतारित' नामे चार सर्गोवाळा महाकाव्यना रूपमां, दवदन्तीनी कथा - 'दमयंती ललित' नामना चार सर्गोमां, विलासवतीनी कथा, अंजनासुंदरीनी कथा, नर्मदासुंदरीनी कथा, कलावतीनी कथा, ऋषिदत्तानी कथा, मृगावतीनी कथा वगेरे कुल-43 कथाओ आ 'vivekamaMjarI'mAM संस्कृत पद्योमां आपेल छे. कथाओनो अकारादिक्रम परिशिष्ट-6 मां आपेल छे ते जोवाथी अने ग्रंथनी विषयानुक्रमणिका वांचवाथी पण ख्याल आवी शकशे. प्रस्तुत पुस्तकाकारे विवेकमंजरी भाग-1मां चतुःशरणप्रतिपत्तिद्वारनुं वर्णन तथा गुणानुमोदनाद्वा2मां महापुरुषोना चरित्रोनुं वर्णन आपवामां आवेल छे. त्यार पछी विवेकमंजरी भाग-2मां महासतीओना चरित्रोनुं वर्णन, दुष्कृतगर्हाद्वारनुं वर्णन अने भावनाद्वारनुं वर्णन आपवामां Avela che.
Page #21
--------------------------------------------------------------------------
________________ 20] [संपादकीय उपकारस्मरण: मारी संयमसाधना अने श्रुतपासनामां सहायक बननार सौ कोईनुं कृतज्ञभावे स्मरण करुं छुं. विशेषमां आ ग्रंथना प्रकाशन कार्यमां परमपूज्य परमोपकारी रामचंद्रभद्रकर-कुंदकुंदसूरीश्वरजी महाराजना शिष्यरत्न परमपूजय पंन्यासप्रवरश्री वजसेनविजय महाराजना शुभाशीर्वाद प्राप्त थयेल छे तथा तेओश्रीना गुरुबंधुवर्य वर्धमानतपोनिधि परमपूज्य गणिवर्यश्री नयभद्रविजय महाराजनी शुभ प्रेरणाथी आ ग्रंथप्रकाशननो संपूर्ण लाभ नेमिनाथनगर-नवाडीसा श्राविका संघनी बहेनोना ज्ञानखातानी उपजमांथी लीधेल होवाथी आ ग्रंथ प्रकाशनना सुअवसरे कृतज्ञभावे तेमनुं स्मरण करुं छुं तथा आ ग्रंथना नवीन संस्करणना संपादन कार्य माटे जितुभाईए मने श्रुतभक्तिनो जे लाभ आप्यो ते बदल तेमनी RNI छुं. आ "विवेकमंजरी' ग्रंथनुं नवीनसंस्करण परमपूजय, परमोपकारी, परमश्रतोपासक, आगमसंशोधक, श्रुतस्थविर, प्रवर्तक श्रीजंबूविजय महाराजनी पुण्यस्मृतिने सादर अर्पण करी कृतार्थता अनुभवुं छुं. मारी नादुरस्त रहेती तबियतमां पण घणो परिश्रम करीने यथाशक्य ग्रंथ सुवाच्य अने शुद्धिकरणपूर्वकनो तैयार थाय ते बदल पूरतो प्रयत्न करेल छे. आम छतां अनाभोगथी के दष्टिदोषना कारणे के मुद्रणादि दोषना कारणे जे कोई क्षतिओ रहेल होय ते विद्वजनो सुधारीने वांचे अने ते बदल मिच्छा मि दुक्कडे मांगुं छुं. प्रांत अंतरनी एक ज शुभभावना व्यक्त करुं छुं के अरिहंतादि चारना शरणोनो स्वीकार करीने, महापुरुषोना जीवनमां रहेला गुणोनी अनुमोदना-संस्तवना करीने स्वदुष्कतोनी गह करीने जेम पूर्वना महापुरुषोए आत्महित साध्युं तेम आपणे पण आत्महित साधवा कटिबद्ध बनी बार भावनाओथी भावित बनी समाधिने आत्मसात करी अपूर्वकरण, क्षपकश्रेणि, केवलज्ञानने पामी योगनिरोध द्वारा सर्व कर्मनो क्षय करीने आपणे सौ कोई भव्यात्माओ सादि अनंतकाळ सुधी शाश्वत सुखमां हालीए ए ज शुभकामना !! एफ-2, जेठाभाई पार्क, साध्वी चंदनबालाश्री नारायणनगर रोड, पालडी, अमदावाद-7 चैत्र सुद-13, वि.सं. 2066 रविवार, ता. 29-3-2010
Page #22
--------------------------------------------------------------------------
________________ विषयानुक्रमणिका [भाग-1] विषयः गाथा/पृष्ठाङ्क । विषयः गाथा/पृष्ठाङ्क प्रकाशकीय 7-8 | भरतगुणस्तवनम् 27-28/17-18 प्रस्तावना 9-14 | भरतचक्रिकथा 29/19-65 संपादकीय 15-20 | बाहुबलिगुणविलयम् 29/18-19 विषयानुक्रमणिका सनत्कुमारकथा 30/66-85 उद्धरणसङ्केतसूचिः गजसुकुमारकथा 31/86-87 ग्रन्थारम्भप्रस्तावः 3-4 |ढण्ढणकुमारकथा 32/88-90 विवेकमाहात्म्यम् 2-3/5-6 | स्थूलभद्रमुनिकथा 33-34/92-106 मनःशुद्धिमाहात्म्यम् 4-5/6-7 दृढप्रहारिमुनिकथा 35/107-111 मनःशुद्धिकारणानि 6/7-8 |स्कन्दकाचार्यकथा 36/112-115 चतुःशरणप्रतिपत्तिद्वारम्- चिलातीपुत्रकथा 37-38/116-119 चतुःशरणप्रतिपत्तिः 7-10/8 अवन्तिसुकुमारकथा 39/120-125 40/126-130 अहच्छरणाङ्गीकारः 11-17/9-10 | सुकाशलमानकथा तीर्थवन्दना 18-19/10 शालिभद्रमुनिकथा 41/131-142 साधुस्तुतिः 42/143-168 वज्रस्वामिकथा 20-21/11-12 गौतमगणधरस्तुतिः 22/12-14 मेतार्यमुनिकथा 43/169-172 गणधरसामान्यस्तुतिः 23/14-15 सुदर्शनश्रेष्ठिकथा 44/173-185 चक्रिराजर्षिस्तुतिः दशार्णभद्रकथा 45/186-191 बलभद्रमुनिस्तुतिः 25/15 प्रसन्नचन्द्रराजर्षिकथा 46/192-197 कूरगड्डुकमुनिकथा 47/198-203 ___गुणानुमोदनाद्वारम् |अभयकुमारकथा 48/204-242 गुणानुमोदना 26/17 जम्बूस्वामिकथा 49/243-257 24/15
Page #23
--------------------------------------------------------------------------
________________ 22] [विषयानुक्रमणिका विषयः विष्णकुमारकथा अनिकापुत्रकथा अतिमुक्तककथा नागदत्तकथा शय्यंभवसूरिकथा माषतुषमुनिकथा केशिगणधरकथा गाथा/पृष्ठाङ्क । विषयः 50/258-265 इलातीपुत्रकथा 50/266-273 | मेघकुमारकथा 50/274-277 | पुण्डरीककथा 50/278-287 नन्दिषेणकथा 51/288-293 करकण्डुकथा 51/294-296 कूर्मापुत्रकथा 51/297-300 मुनिसामान्यस्तुतिः गाथा/पृष्ठाङ्क 51/301-306 51/307-310 51/311-317 52/318-320 52/321-330 53/331-337 54/338 A.ni. u.pa. उव.मा. ऊद्धरणसंकेतसूचिः आवश्यकनियुक्ति । पं.व. उपदेशपद बृ.सं. उवएसमाला भ.भा. गणधरावली मू.शु. जगचिन्तामणिसूत्र दशवैकालिक र.स. प्रशमरति प्रवचनसारोद्धार पंचवस्तुक बृहत्संग्रहणी भवभावना मूलशुद्धिप्रकरण योगशास्त्र ग.व. यो.शा. जग.सूत्र द.वै. रत्नसञ्चय प्र.र. व्य.भा. व्यवहारभाष्य प्र.सा. सं.प्र. सम्बोधप्रकरण
Page #24
--------------------------------------------------------------------------
________________ विवेकमञ्जरी [भाग-1]
Page #25
--------------------------------------------------------------------------
Page #26
--------------------------------------------------------------------------
________________ // अर्हम् ॥ श्रीबालचन्द्रसूरिविरचितवृत्तिसमुपेता श्रीआसडकविकृता ॥ विवेकमञ्जरी ॥ 10 श्रीनाभिनन्दनविभोर्वदनं मुदेऽस्तु श्रीशारदासदनमक्षिगवाक्षरम्यम् । स्कन्धाचलोपरिकलश्रुतिदोलयोर्यत्पर्यन्तयोरुपवनीयति कुन्तलाली ॥ 1 ॥ देवाधिदैवतमतीव ततानि शान्तिः श्रेयांसि वो दिशतु संहृतविश्वतान्तिः । यत्पादयोर्नखरुचः प्रणतेषु शान्तितोयच्छटात्वमरुणाच्छवयः प्रयान्ति ॥ 2 ॥ मर्यादयापि कलितः प्रियनिम्नगोऽसौ कुग्राहवानतिगभीरपयोऽन्वितोऽपि । हित्वा समुद्रमिति कम्बुरगाद् यदकं स श्रीजिनो वृजिनमस्यतु शङ्खलक्ष्मा ॥ 3 ॥ निर्मेघमेघपथमेचकदेहधामा वामासुतः स भवताद् भवतां विभूत्यै । यन्मौलिसीम्नि ऋषिमण्डलसप्तसप्तेः सप्तापि सप्तय इवाहिफणाः स्फुरन्ति ॥ 4 ॥ ते वः शिवश्रियमपश्चिमतीर्थनाथपादारविन्दनखचन्द्रमसो दिशन्तु । कामं कलङ्कविकलाः सकलाङ्कसिंहभीप्रोषितोदरमृगा इव ये विभान्ति ॥ 5 ॥ नम्रासुरत्रिदशकोटिकिरीटकोटिशाणानिशातपदपद्मनखेन्दुकान्ताः । कान्तानि वः शिवसुखानि दिशन्तु शश्वदन्येऽपि तीर्थपतयोऽजितनाथमुख्याः ॥ 6 ॥ मोहान्धकारधिक्कारदीपिका मुक्तिवर्मनि । विवेकमञ्जरीवृत्तिरियं निवर्त्यते मया ॥ 7 ॥ 15
Page #27
--------------------------------------------------------------------------
________________ 4 / [विवेकमञ्जरी इह हि महितगुणमहिमकुमुदहिमकरस्य मकरकेतुबाणवित्रस्तसमस्तनजपरित्राणवज्रपञ्जरस्य गूर्जरवसुन्धरावदनमण्डलमण्डली नगरमण्डनश्रीमहावीरचैत्यप्रतिष्ठाकृतः सुकृतचरितचमत्कृतदेवेन्द्रस्य श्रीदेवेन्द्रगुरुस्वहस्तस्वपदविनिवेशितस्य भुवनभद्रङ्करस्य श्रीभद्रेश्वरसूरिगुरो पट्टनभस्तलालङ्करणकिरणमालिना प्रतिवादिदैत्य5 दमनसौरिणा श्रीमदभयदेवसूरिणा समुपदिष्टसकलसर्वज्ञसिद्धान्तसारः संसारवैराग्यरसप्रसरपुष्टचेताः शिष्टसमयसरसिजवनीविकाशनैकरविश्रीमदासडकविः कविसभाशृङ्गार इत्यपरनामधेयः श्रेयःप्रवृत्तिसुभगम्भावुकभविकजनचक्रप्रमोदसंपादनच्छेकरुचिविवेकमञ्जरीप्रकरणकरणमभीष्टदेवतानमस्कारपुरस्सरं प्रतिजानीते, यथा सिद्धिपुरसत्थवाहं वीरं नमिऊण चरिमजिणनाहं । 10 सवणसुहारससरिअं वुच्छामि विवेगमंजरिअं ॥ 1 ॥ [सिद्धिपुरसार्थवाहें वीरं नत्वा चरमजिननाथम् । श्रवणसुधारससरितं वक्ष्यामि विवेकमञ्जरीम् ॥ ] व्याख्या । अहं विवेकमञ्जरी वक्ष्यामीति संबन्धः । किंविशिष्टाम् ? 'सवण सहारससरिअं' श्रवणयोः कर्णयोर्विषयवार्ताविषमविषसमुच्छलितातुच्छमूर्छा15 विच्छेदकत्वात् सुधारससरिद् अमृतनदी ताम् । किं कृत्वा ? 'नमिऊण' नत्वा । कम् ? 'चरमजिणनाहं' चरमश्चासौ जिननाथश्च चरमजिननाथश्चतुर्विंशतितमस्तीर्थनाथस्तम् । किंविशिष्टम् ? 'सिद्धिपुरसत्थवाहं' सिद्धिरेव पुरं मुक्तिरेव नगरं तत्र सार्थो भव्यसत्त्वसंघातस्तं वाहयति प्रापयतीति सिद्धिपुरसार्थवाहस्तम् । भगवतः सार्थवाहत्वे निरुपणमिदमतिविशदमागमानुगामि, यदाहुः श्रीभद्रबाहुस्वा20 मिपादाः "पाविंति निव्वुइपुरं जिणोवैद्वेण चेव मग्गेण । अडवीइ देसियत्तं एवं नेयं जिणिंदाणं ॥ " [A.ni./906] सार्थवाहत्वे चास्य सामर्थ्य नाम्नैव प्रकाशयति । किनामानम् ? वीरम् 'ईर गतौ कम्पने च' इत्यनेन विपूर्वेण विशेषेण ईरयति कम्पयति भावशत्रूनिति वीरस्तम् । 1. प्राप्नुवन्ति निर्वृतिपुरं जिनोपदिष्टेनैव मार्गेण । अटव्यां देशिकत्वमेव ज्ञेयं जिनेन्द्राणाम् । /
Page #28
--------------------------------------------------------------------------
________________ 10 चतुःशरणप्रतिपत्तिद्वारम्] भगवतः सत्स्वपि वर्धमानेनेतिप्रभृतिषु नामसु 'वीरम्' इत्यतः साभिप्राया कवेरुक्तिरिति । अत्राभिधेयं विवेकमञ्जरीप्रकरणम् । संबन्धो वाच्यवाचकरूपः वाच्या उपदेशाः, वाचको ग्रन्थः । प्रयोजनं च कर्तुरिह महती कीर्तिः, श्रोतुश्च त्त्त्व्प्रिज्ञ्यान्म्। उभयोरपि परम्पराफलं मुक्तिरिति ॥ 1 ॥ अथ प्रतिज्ञातावतारणाय परमार्थसंपत्तावौपयिकमेकं विवेकं व्यतिरेकतः प्रस्तुव- 5 नाहदुटुटुकम्मवसगा भमंति भीमे भवम्मि निस्सीमे । भट्ठविवेगपईवा जीवा न मुणंति परमत्थं ॥ 2 ॥ [दुष्टाष्टकर्मवशगा भ्रमन्ति भीमे नि:सीमे । भ्रष्टविवेकदीपा जीवा न जानन्ति परमार्थम् ॥ ] व्याख्या । जीवाः प्राणिनो भ्रमन्ति भ्राम्यन्ति पादावर्तवदूर्वाः कुलालचक्रवच्च तिर्यगनवस्थिता भवन्ति । क्व ? 'भवम्मि' भवे चतुर्गतिरूपे संसारे । किंविशिष्टे ? 'निस्सीमे' न विद्यते सीमा पर्यन्तो यस्यासावसीमा तस्मिन् । अत एव भीमे भयङ्करे । भ्रमणे च तत्र तेषां विशेषणेन पारतन्त्र्यमाह-'दुट्ठट्ठकम्मवसगा' / दुष्टानि निष्कृपाणि च तान्यष्टौ कर्माणि ज्ञानावरणदर्शनावरणवेदनीयमोहनीयायुष्क- 15 नामगोत्रान्तरायनामानि, तेषां वशगा आयत्ताः । न केवलं भ्राम्यन्तीति तेषां शोच्यम्, किन्तु 'न मुणंति' न जानन्तीत्यपि । कम् ? 'परमत्थं' परमः पूज्यः शाश्वतानन्दमयमुक्तिपुरीपथरूपोऽर्थः परमार्थस्तम् । तदज्ञाने च तेषां विशेषणेन kAraNamAha'bhaTThavivegapaIvA' भ्रष्टो विवेको रागद्वेषमोहादिदोषेभ्यः पृथग्भावरूपो निरन्तरान्तरतिमिरभरसंहरणप्रवणः प्रदीपो येषां ते तथा । भ्रंशश्चेह विश्लेषः । स च द्विविधः- 20 असंपत्तौ प्रथमः, द्वितीयश्च कषायविषयविनिर्मितविहस्ततया विश्रस्तत्वलक्षण इति ॥ 2 ॥ अधुना विवेकस्यैवान्वयेन माहात्म्यमुन्मीलयंस्तस्यैव हेतुमाह - इह जीवाण विवेगो परमं चक्खू अकारणो बंधू । जै कहमवि पाविज्जइ असरिसकम्मक्खओवसमा ॥ 3 ॥ 25
Page #29
--------------------------------------------------------------------------
________________ 5 6] 20 [इह जीवानां विवेकः परमं चक्षुरकारणो बन्धुः । यदि कथमपि प्राप्यतेऽसदृशकर्मक्षयोपशमात् ॥ ] व्याख्या । इहास्मिन् जगति जीवानां विवेकः परमं चक्षुः प्रकृष्टं लोचनम्, "पद्माश्रय इति पद्मं धिनोति कुमुदं न यदब्जबन्धुरपि । 10 अब्जवे तुल्येऽपि हि तज्ज्ञातिः कारणात्मैव ॥ " [ ] यदुक्तम् - " एकं हि चक्षुरमलं सहजो विवेकस्तद्विद्भिरेव सह संवसतिर्द्वितीयम् । एतद्द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्याप्यमार्गचलने वद कोऽपराधः ? ॥ " [] तथा अकारणो बन्धुः कारणनिरपेक्षः स्वजनः । बन्धुर्हि कारणमन्तरेण न कोऽपि सौजन्यभङ्गीमङ्गीकरोति, यदुक्तमस्माभिः सूक्तपङ्क्तौ [ विवेकमञ्जरी एवंविधो विवेकः 'जै कहमवि पाविज्जइ' यदि कथमपि प्राप्यते, तदानीं 'असरिसकम्मक्खओवसमा' असदृशोऽनन्यसामान्यः कर्मणां मिथ्यात्वमोहनीयादीनामुदीर्णानां क्षयः, अनुदीर्णानां चोपशमः, क्षयेण युक्त उपशमः क्षयोपशमस्तस्मात् । विवेको हि श्रुतज्ञानभावनासमुत्थः, तच्च श्रुतज्ञानं क्षायोपशमिकभावना15 sNbhvm। यदाहुः - ""भावे खओवसमिए दुवालसगं पि होइ सुयनाणं । केवलियनाणलंभो नन्नत्थ खए कसायाणं ॥ " इति ॥ 3 ॥ [ A.ni./ 104] -- - इह निसर्गमधुरमपि वस्तु कियतापि विभूषणेन विना न चमत्करोतीति, अतस्तस्य विभूषणमा तस्स विभूसणमेगं मणसुद्धी मंजरीव रुक्खस्स । तीइ समिद्धो एसो सुहफलरिद्धि पयच्छेइ ॥ 4 ॥ [तस्य विभूषणमेकं मनः शुद्धिर्मञ्जरीव वृक्षस्य । तया समृद्ध एष सुख(शुभ) फलद्धिं प्रयच्छति । / ] 1. भावे क्षायोपशमिके द्वादशाङ्गमपि भवति श्रुतज्ञानम् । कैवल्यज्ञानलाभो नान्यत्र क्षयात् कषायाणाम् ॥
Page #30
--------------------------------------------------------------------------
________________ [7 10 चतुःशरणप्रतिपत्तिद्वारम्] व्याख्या । तस्य विवेकस्य एकमसाधारणं विभूषणामलङ्करणम् । का ? 'मणसुद्धी' मनसः शुद्धिर्मनःशुद्धिः कृष्णनीलकापोतलेश्यात्रितयकलङ्कपङ्करहितात्मसमुत्थमतिशयश्चेतसो नैर्मल्यमिति भावः । केव ? मञ्जरीव पुष्पगुच्छ इव । कस्य ? 'रुक्खस्स' वृक्षस्य । न केवलमियं मनःशुद्धिविवेकस्य वृक्षस्येव मञ्जरी विभूषणमात्रम्, किन्तु 'तीइ समिद्धो एसो' तया मन:शुद्ध्या एष विवेकः समृद्धः 5 सन् 'सुहफलरिद्धि' सुखानि राज्यस्वर्गापर्गसंभवानि, तान्येव फलानि तेषामृद्धिः संपत् सुखफद्धिस्तां 'पयच्छेइ' प्रयच्छति । वृक्षस्तु मञ्जर्या समृद्धः शुद्धफलद्धि परिपाकपेशलफलस्फातिं प्रयच्छतीति गतम् ॥ 4 ॥ अथ सर्वोपदेशसंग्रहकारिकामाह - तम्हा खलु आयहियं चिंतंतेणं विवेगिणा एसा । कायव्वा मणसोही न होइ जह दुल्लहा बोही ॥ 5 ॥ [तस्मात् खल्वात्महितं चिन्तयता विवेकिनैषा । कर्तव्या मनःशुद्धिर्न भवति यथा दुर्लभो बोधिः ॥ ] व्याख्या । तस्मात् पूर्वोपदिष्टाद् हेतोः खलु निश्चितं 'आयहियं' आत्महितं स्वपथ्यम्, यद्वा, आयो ज्ञानादीनां लाभस्तस्मै हितं आयहितं 'चिंतंतेणं' चिन्तयता 15 विमृशता विवेकिना विवेको रागद्वेषादिदोषेभ्यः पृथग्भावरूपो गुणो विद्यते यस्य स विवेकी तेन 'एसा' एषा 'कायव्वा मणसोही' मनःशुद्धिः कार्या, तप:श्रुतयमप्रायैः किमन्यैः कायदण्डनैरिति भावः । यथा किम् ? 'न होइ जह दुल्लहा बोही' यथा बोधिर्जिनधर्मावाप्तिर्न दुर्लभा भवतीति ॥ 5 ॥ अथ मनःशुद्धिकारणान्याह - चउसरणे पडिवत्ती सम्म अणुमोअणा गुणाण तहा । दुक्कडगरिहा तह भावणा य मणसुद्धिबीआई ॥ 6 ॥ [चतुःशरणस्य प्रतिपत्तिः सम्यगनुमोदना गुणानां तथा । दुष्कृतगर्दा तथा भावना मनःशुद्धिबीजानि ॥ ] 20
Page #31
--------------------------------------------------------------------------
________________ [ विवेकमञ्जरी व्याख्या । चतुर्णामर्हत्सिद्धसाधुकेवलिप्रज्ञप्तधर्माणां शरणं चतुःशरणं, तस्य प्रतिपत्तिः स्वीकारः । प्राकृतत्वात् सप्तमी षष्ठ्यर्थे । 'सम्मं अणुमोअणा गुणाण तहा' तथा सम्यग् मनोवाक्कायकर्मभिरिति भावः, अनुमोदना अनुस्मरणम् । केषाम् ? गुणानां सत्यशौचतपस्त्यागाकिञ्चन्यब्रह्मचर्यादीनाम् । तथा 'दुक्कडग5 रिहा' दुष्कृतानां पापानां गर्हा निन्दा सा । तथा 'भावणा य' भावना द्वादशधा सा । चः समुच्चये । एतानि चत्वार्यपि 'मणसुद्धिबीयाई' मनः शुद्धेर्बीजानि कारणानीति भाव इति ॥ 6 ॥ 10 15 20 25 8] चत्वार्येतानि प्रकरणेऽत्र द्वाराणि तत्रादौ चतुः शरणप्रतिपत्तिद्वारं गाथाचतुष्केणाह-- निट्टवियाट्ठकम्मा देसियदुल्लक्खमुक्खपुरमग्गा । तेलुक्कपरमबंधू अरहंता मंगलं पढमं ॥ 7 ॥ सिद्धा य मंगलं सव्वे साहू मंगलमुत्तमं । धम्मो केवलिपन्नत्तो सव्वजीवाणं मंगलं ॥ 8 ॥ अरहंता लोगुत्तमा सिद्धा लोगुत्तमा तहा । साहू लोगुत्तमा एसो धम्मो लोगाणमुत्तमो ॥ 9 ॥ अरहंता मम सरणं सरणं सिद्धा य साहुणी सरणं । धम्मो करुणारम्मो सरणं जिणनाहनिद्दिट्ठो ॥ 10 ॥ [निष्ठापिताष्टकर्माणो देशितदुर्लक्षमोक्षपुरमार्गाः । त्रैलोक्यपरमबन्धवोऽर्हन्तो मङ्गलं प्रथमम् ॥ सिद्धाश्च मङ्गलं सर्वे साधवो मङ्गलमुत्तमम् । धर्मः केवलिप्रज्ञप्तः सर्वजीवानां मङ्गलम् ॥ अर्हन्तो लोकोत्तमाः सिद्धा लोकोत्तमास्तथा । साधवो लोकोत्तमा एष धर्मो लोकानामुत्तमः ॥ अर्हन्तो मम शरणं शरणं सिद्धाश्च साधवः शरणम् । धर्मः करुणारम्यः शरणं जिननाथनिर्दिष्टः ॥ ] सुगमाः ॥7॥8॥9 ॥ 10 //
Page #32
--------------------------------------------------------------------------
________________ 10 चतुःशरणप्रतिपत्तिद्वारम्] अथेह भरतभुवो वर्तमानान्, अतीतान्, अनागतांश्च जिनान् गाथाचतुष्टयेन शरण्यत्वेन प्रतिपद्यते, यथा - सिरिरिसहाजियसंभवाभिनंदणसुमैपौमपहनाहा । जिणवरसुपासचंदप्पहसुविहिसीअलसिज्जंसा ॥ 11 ॥ वासुपुज्जविमलसामिआणंतपहुधम्मसंतिकुंथुजिणा । अरमल्लिसुव्वयनमी नेमी पासो अ वद्धमाणो अ ॥ 12 ॥ इअ चउवीसं तिहुयणनमंसिआ वट्टमाणतित्थयरा । केवलनाणदिणेसा हरंतु मम मोहतिमिरोहं ॥ 13 ॥ केवलनाणिपमुहा अईअतित्थंकरा य चउवीसं । तह पउमनाहपमुहा मम सरणमणागया अरिहा ॥ 14 ॥ [श्रीऋषभाजितिसंभवाभिनन्दनसुमतिपद्मप्रभनाथाः । जिनवरसुपार्श्वचन्द्रप्रभसुविधिशीतलश्रेयांसाः ॥ वासुपूज्यविमलस्वाम्यनन्तप्रभुधर्मशान्तिकुन्थुजिनाः । अरमल्लिसुव्रतनमयो नेमिः पार्श्वश्च वर्धमानश्च ॥ इति चतुर्विंशतिस्त्रिभुवननमस्यिता वर्तमानतीर्थङ्कराः । केवलज्ञानदिनेशा हरन्तु मम मोहतिमिरौघम् । केवलज्ञानिप्रमुखा अतीततीर्थङ्कराश्च चतुर्विंशतिः । तथा पद्मनाभप्रमुखा मम शरणमनागता अर्हन्तः ॥ ] इमा अपि सुगमाः ॥ 11 ॥ 12 ॥ 13 // 14 // अथ शाश्वतस्थापनार्हतः स्तौति - सिरिउसभवद्धमाणयचंदाणणवारिसेणनामाणो । सासयजिणालयेसुं वंदे हं सासए जिणिंदे ॥ 15 ॥ 15 20
Page #33
--------------------------------------------------------------------------
________________ [विवेकमञ्जरी 10] [श्रीऋषभवर्धमानचन्द्राननवारिषेणनाम्नः । शाश्वतजिनालयेषु वन्देऽहं शाश्वताञ्जिनेन्द्रान् ॥ ] स्पष्टा ॥ 15 ॥ अथ गाथायुगेन विहरमाणानर्हतः स्तौति - ... पुव्वविदेहे सीमंधरसामी विहरमाणतित्थयरो । अवरविदेहे जुगमंधरसामी मम सिवं दिसौ ॥ 16 ॥ मुक्खपहं पयडंतो बाहुजिणिंदो तहा सुबाहू य । अन्ने वि अरहंता हरंतु दुरिआई विहरंता ॥ 17 ॥ [पूर्वविदेहे सीमन्धरस्वामी विहरमाणतीर्थकरः । अपरविदेहे युगमन्धरस्वामी मम शिवं दिशतु ॥ मोक्षपथं प्रकटयन् बाहुजिनेन्द्रस्तथा सुबाहुश्च । अन्येऽप्यर्हन्तो हन्तु दुरितानि विहरन्तः ॥ ] इमे अपि सुगमे ॥ 16 ॥ 17 ॥ अथ तीर्थानि शाश्वतान्यशाश्वतान्यपि गाथाद्वयेन वन्दते - नंदीसराट्ठावयसत्तुंजयौज्जयंतसम्मेअपमुहाई । अहं वंदे तित्थाई परमभत्तीए ॥ 18 ॥ सासयजिणालयाई असासयाई पि जाइं सव्वाइं । उड्डमहतिरियलोए तेसिं पणमामि भावेण ॥ 19 ॥ [नन्दीश्वराष्टापदशत्रुञ्जयोज्जयन्तसम्मेतप्रमुखान्यहं वन्दे तीर्थानि परमभक्त्या ॥ शाश्वतजिनालयान्यशाश्वतान्यपि यानि सर्वाणि । ऊर्ध्वाधस्तिर्यग्लोके तानि प्रणमामि भावेन ॥ ] स्पष्टे ॥ 18 ॥ 19 ॥ 15
Page #34
--------------------------------------------------------------------------
________________ [11 चतुःशरणप्रतिपत्तिद्वारम्] अथ गाथायुगलेन साधूनुपश्लोकयति - अड्डाइज्जा दीवा पन्नरस तेसु कम्मभूमीओ । जे के वि तत्थ साहू पंचमहव्वयधरा धीरा ॥ 20 ॥ अट्ठारससीलंगसहस्सधुराधरणलद्धमाहप्पा । कंदप्पदप्पदलणा तेसिं चलणा सुहं दितु ॥ 21 ॥ [अर्धतृतीयो द्वीपौ पञ्चदश तयोः कर्मभूमयः । ये केऽपि तत्र साधवः पञ्चमहाव्रतधरा धीराः ॥ अष्टादशशीलाङ्गसहस्रधुराधरणलब्धमाहात्म्याः । कन्दर्पदर्पदलनास्तेषां चरणाः सुखं ददतु ॥ ] व्याख्या - 'अड्डाइज्जादीवा' "द्विवचनस्य बहुवचनम्" [हे.प्रा. 3/130] इति 10 प्राकृतलक्षणात्, अर्धं तृतीयः पुष्करवरनामा द्वीपो ययोस्तावर्धतृतीयौ द्वीपौ धातकीखण्डजम्बूनामानौ 'पन्नरस तेसु कम्मभूमीओ' कर्मणां शुभानामशुभानामपि भूमयो जन्मस्थानानि कर्मभूमयः । तत्र जनितानि किमुच्यन्ते ? अन्यत्रोपार्जितान्यपि कर्माणि तासूत्पद्य जीवैर्भोगभूमिगतैरुपभुज्यन्त इति । क्व सन्ति ताः ? 'तेसु' तयोरर्धतृतीययोर्कीपयोः । कति ? 'पन्नरस' पञ्चपञ्चभरतैरवतमहाविदेहसंज्ञिताश्च 15 ताः पञ्चदश । 'जे के वि तत्थ साहू' ये केऽप्यर्निचवनीयमहिमास्तत्र साधवो मुनयः स्न्ति। किंविशिष्टाः ? 'पंचमहव्वयधरा' पञ्चमहाव्रतधराः । अत एव धीरा धिया बुद्ध्या राजन्त इति धीराः । पुनश्च किंरूपा ? 'अट्ठारससीलंगसहस्सधुराधरणलद्धमाहप्पा' शीलानि सच्चरितानि तेषामङ्गान्यवयवाः शीलाङ्गानि, तेषां सहस्राः शीलाङ्गसहस्राः, अष्टादश ते च शीलाङ्गसहस्राश्च अष्टादशशीलाङ्गसहस्राः । 20 तथा च वाचकः - "धर्माद् भूम्यादीन्द्रियसञ्जाभ्यः करणतश्च योगाच्च । शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिः" ॥ [प्र.2/244] इति । तेषां धूर्भारोऽष्टादशशीलाङ्गसहस्त्रधुरा, तस्या धरणं यावज्जीवमुद्वहनम्, यदाहुः -
Page #35
--------------------------------------------------------------------------
________________ 12] 10 "वुब्भंति नाम भारा त च्चिय वुब्भंति वीसमंतेहिं । सीलभरो वोढव्वो जावज्जीवं अविसामो ॥ " [ ] तेन लब्धं माहात्म्यं महिमा यैस्ते तथा । अत एव 'कंदप्पदष्पदलणां' कन्दर्पस्य सुरासुरविजयिनो मन्मथस्य दर्पं गर्वं दलयन्ति चूर्णयन्तीति कन्दर्पदर्पदलनां । 5 'तेसिं चलणां ' तेषामेवंविधानां गुणरत्नसिन्धूनां साधूनां चलना: पादाः 'सुहं दिंतु' सुखं समाधानं ददत्विति ॥ 20 ॥ 21 ॥ अथासन्नोपकारिणः श्रीवर्धमानविभोः प्रथमगणधरमुपश्लोकयन्नाह - सिद्धंतसुत्तहारोपयडियवरचरणकरणववहारो । भवियाण भवभयहरो सिरिगोयमगणहरो जय ॥ 22 ॥ [सिद्धान्तसूत्रधारः प्रकटितवरचरणकरणव्यहारः भविकानां भवभयहरः श्रीगौतमगणधरो जयति ॥ ] व्याख्या श्रिया ज्ञानलक्ष्म्या उपलक्षितो गौतमो गोतमगोत्रसंभवश्चासाविन्द्रभूतिनामा श्रीगौतमगणधरः, जयति सर्वोत्कर्षेण वर्तते । किंविशिष्टः ? 'सिद्धंतसुत्तहारो' सिद्धान्तो द्वादशाङ्गं गणिपिटकं तस्य सूत्रं त्रिपदी तां धारयति विस्तार15 यतीति सिद्धान्तसूत्रधारः; यदुक्तमस्माभिर्गणधरावल्याम् - - [ विवेकमञ्जरी "श्रीमाननेकपभटैकपतिर्नवीनः पायादपायगहनाज्जगदिन्द्रभूतिः । विस्तार्य मञ्जुलपदस्त्रीपदीमदीनजातिर्न जातु बत यः शिथिलीचकार ॥ " [] पुनः किंविशिष्टः ? 'पयडियवरचरणकरणववहारो' प्रकटितः प्रकाशितो वरः शुद्धश्चरणकरणयोर्व्यवहारः क्रिया येन स तथा । चरणकरणे च प्रत्येकं 20 सप्ततिधा, यथा -- "वयसमणधम्मसंजमवेयावच्चं च बंभगुत्तीओ । नाणाइतियं तवकोहनिग्गहा ई चरणमेयं ॥ " [सं.प्र./ 736 ] 1. उह्यन्ते नाम भारास्तं एवोह्यन्ते विश्राम्याद्भिः । शीलभरो वोढव्यो यावज्जीवमविश्रामः ॥ 2. व्रतश्रमणधर्मसंयमवैयावृत्त्यं च ब्रह्मचर्यगुप्ती । ज्ञानादित्रिकं तपः क्रोधनिग्रहाविति चरणमेतत् ॥
Page #36
--------------------------------------------------------------------------
________________ चतुःशरणप्रतिपत्तिद्वारम्] [13 तत्र व्रतानि अहिंसानृतास्तेयब्रह्मचर्यापरिग्रहनामानि पञ्च । श्रमणधर्मस्तु क्षान्ति- . मार्दवार्जवमुक्ततप:संयमसत्यशौचाकिञ्चन्यब्रह्मचर्यादभेदैर्दशधा । अन्यच्च पञ्चाश्रवाद् विरमणम्, पञ्चेन्द्रियनिग्रहः, कषायजयः, दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः वैयावृत्त्यं त्वाचार्योपाध्यापतपस्विशैक्षकग्लानकुलगणसङ्घसाधुसमनोज्ञेषु शुश्रूषाभेदैर्दशधा । अपरं च - "वसहिकहनिसिज्जिदियकुटुंतरपुव्वकीलियपणीए । . ऐमायाहारविभूसणाइं नव बंभचेरगुत्तीओ" ॥ [सं.प्र./1156] ज्ञानादित्रिकं तु विदितम् । तपस्तु बाह्याभ्यन्तरषट्पडभेदैर्द्वादशधा, यथा - "अणसणमूणोयरिया वित्तिसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ" ॥ [सं.प्र./1265] . "पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि य अभितरओ तवो होई" ॥ [सं.प्र./1266] अपि च क्रोधादीनां चतुर्णां कषायाणां निग्रहः क्रोधनिग्रहः । अत्र शाकपार्थिवादिदर्शनाद् मध्यमपदलोपी समास इति संपिण्डितं चरणं सप्ततिधा । "पिंडविसोही समिई भावणा पडिमा य इंदियनिरोहो । पडिलेहणगुत्तीओ अभिग्गहा चेव करणं तु" ॥ [सं.प्र./737] तत्र पिण्डादीनां चतुर्णा पिण्डवस्त्रशय्यापात्राणां विशिष्टा शुद्धिः पिण्डविशुद्धिः, यदाहुः - "पिंडं वत्थं च सेज्जं च चउत्थं पायमेव य । / अकप्पियं न गिहिज्जा पडिगाहिज्ज कप्पियं" ॥ [द.वै./6/48] 20 15 1. व्स्तिक्थानिस्स्द्येन्द्रिय्कुद्द्यान्त्र्पूर्व्क्रीद्दित्प्र्न्नीत्म्। अतिमायाहारविभूषणानि नव ब्र्ह्म्च्र्य्गुप्त्य्ः॥ . 2. अनशनमूनोदरिता वृत्तिसंक्षेपणं रसत्यागः । कायक्लेशः संलीनता च बाह्यं तपो भवति । प्रायश्चितं विनयो वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानमुत्सर्गोऽपि चाभ्यन्तरं तपो भवति ॥ 3. पिण्डविशुद्धिः समितिर्भावना प्रतिमा चेन्द्रियनिरोधः । प्रतिलेखनगुप्ती अभिग्रहाश्चैव करणं तु । / 4. पिण्डं वस्त्रं च शय्यां च चतुर्थं पात्रमेव च । अकल्पितं न गृह्णीयात् परिगृह्णीयात् कल्पितम् । /
Page #37
--------------------------------------------------------------------------
________________ 14] [विवेकमञ्जरी अपि च । ईर्याभाषैषणादाननिक्षेपोत्सर्गसञ्जिताः पञ्च समितयः । भावनाश्चानित्यतादयो द्वादश वक्ष्यन्ते । प्रतिमाश्च भिक्षूणां द्वादश । तत्र स्वनामसदृशार्था प्रथमा एकमासिकी, द्वितीया द्विमासिकी, तृतीया त्रिमासिकी, चतुर्थी चतुर्भासिकी, पञ्चमी पञ्चमासिकी, षष्ठी पाण्मासिकी, सप्तमी सप्तमासिकी, अष्टमी नवमी दशमी च 5 सप्तसप्ताहोरात्रिकी, एकादशी तु अहोरात्रिकी, द्वादशी चैकरात्रिकी; यदाहुः "मासाई सत्तंता पढमा दु तईय सत्तराइंदी । अहराई एगराई, भिक्खुपडिमाण बारसगं" ॥ [सं.प्र./738] इन्द्रियनिरोधस्तु पञ्चविधः स्पष्टः । प्रतिलेखनाश्च पञ्चविंशतिवस्त्रस्य वपुषः पात्रस्य च, तद्यथा - "इंग दिट्ठी छप्पुरिमा नव अखोड पखोड वत्थपणवीसा । भुयजुयसिरमुहहियए तिय तिय चौ पुट्ठि छ पय पणवीसा ॥ [ बारस बाहिं ठाणा बारस ठाणा य हुंति मज्झम्मि । पत्तपडिलेहणाए पणवीसयमो करप्फंसो" ॥ [ ] , तिस्रो गुप्तयस्तु विश्रुताः । अपि चाभिग्रहा द्रव्य-क्षेत्र-काल-भावभेदैश्चत्वार 15 इत्येकत्र संमीलितं करणमपि सप्ततिधा । पुनः किंविशिष्टो भगवान् गौतमः ? 'भयभयहरो' भवात् संसाराद् भयं भवभयं तद् हरत्यपनयतीति भवभयहरः । केषाम् ? 'भवियाणं' भविकानामिति ॥ 22 ॥ अथ बाहुल्येन सर्वानपि गणभृतः स्तौति - - सिरिपुंडरीयगोयमपमुहा गणहारिणो महामुणिणो । 20 तिहुयणपणमियचरणा सरणं मम मोहनिट्ठवणा ॥ 23 ॥ 1. मासादयः सप्तान्तां प्रथमा द्वितीया तृतीया स्प्त्रात्रिदिव्सिकी। अहोरात्रिक्यैकरात्रिकी, भिक्षुप्रतिमानां रूआदशकम् । / 2. एका दृष्टिः षट् पूर्वभागा नवेतस्ततो वस्त्रपञ्चविंशतिः । भुजयुगाशिरोमुखहृदयस्य त्रयस्त्रयश्चत्वारः पृष्ठस्य षट् पादस्य पञ्चविंशतिः ॥ द्वादश बहि: स्थानानि द्वादश स्थानानि च भवन्ति मध्ये । पात्रप्रतिलेखनायां पञ्चविंशतितमः करस्पर्शः ॥
Page #38
--------------------------------------------------------------------------
________________ [15 चतुःशरणप्रतिपत्तिद्वारम्] [श्रीपुण्डरीकगौतमप्रमुखा गणधारिणो महामुनयः । त्रिभुवनप्रणतचरणाः शरणं मम मोहनिष्ठापनाः ॥ ] स्पष्टा ॥ 23 ॥ अथेह भरते द्वादश चक्रिणोऽभूवन्, तेषु च त्रयः शान्ति-कुन्थु-अरनाथास्तीर्थनाथा अपि बभूवुः । ते तु जिनाधिनाथवीथीषु शरणीकृतपूर्वाः । द्वौ च 5 सुभूमब्रह्मदत्तनामानौ दुर्गतिगतत्वादयोग्यौ । शेषांश्चक्रिराजर्षीन् शरणीकुर्वन्नाह - भरहो सणंकुमारो सगरो मघवं जओ य हरिसेणो । तह सुपरमो य सत्त वि चक्कवईमुणिवई सरणं ॥ 24 ॥ [भरतः सनत्कुमार सगरो मघवा जयश्च हरिषेणः । तथा सुपद्मश्च सप्तापि चक्रवर्तिमुनिपतयः शरणम् ॥ ] इयमपि सुगमैव ॥ 24 ॥ अथ बलभद्रमुनीन् शरणीकुर्वन्नाह - तिव्वतवखग्गखंडियभवपायववियडपयडियपहावा । सरणं नवबलदेवा वरगुणरयणायरा मज्झ ॥ 25 ॥ [तीव्रतपःखड्गखण्डितिभवपादपविकटप्रकटितप्रभावाः । शरणं नवबलदेवा वरगुणरत्नाकरा मम ॥ ] व्याख्या । नव च ते बलदेवा नवबलदेवा अचल-विजय-भद्र-सुप्रभसुदर्शन-आनन्द-नन्दन-पद्म-रामनामानो बलदेवा राजर्षयो 'मज्झ' मम शरणं 'भवन्तु' इति शेषः । किंविशिष्टाः ? 'वरगुणरयणायरा' वराणि निर्दूषणानि च तानि तपोदमजपोद्यमसंयमस्वाध्यायध्यानरूपा गुणा एव रत्नानि तेषामाकराः प्रभव- 20 भूमयः । पुनः किंविशिष्टाः ? 'तिव्वतव' - इति पूर्वार्धम्, तीव्र तीक्ष्णं च तत् तपश्च तीव्रतपस्तदेव खड्गस्तरवारिस्तेन खण्डितश्चासौ भवपादपः संसारतरुश्च स तथा तेन विकटं विपुलं प्रकटितः प्रकाशितः प्रभावो महिमा यैस्ते तथा ॥ 25 ॥
Page #39
--------------------------------------------------------------------------
________________ 16] [विवेकमञ्जरी इत्याचार्यश्रीबालचन्द्रविरचितायां विवेकमञ्जरीवृत्तौ चतुःशरणप्रतिपत्तिद्वारविवरणं नाम प्रथमः परिमल: समाप्तः ॥ शेषाहिमूलकलितः सुरशैलशाखी ताराप्रसूनकलितोरुदिगन्तशाखः । सूर्येन्दुमण्डलफलः स्फुटमेष यावत् तावज्जयं कलयतादिह जैत्रसिंहः ॥ 1 ॥
Page #40
--------------------------------------------------------------------------
________________ [17 गुणानुमोदनाद्वारम्] अथ गुणानुमोदनाद्वारमाह - भरहाईण मुणीणं गुणगारववण्णणेण पावमलं । पक्खालेमि य सव्वं पवित्ततित्थोदएणं व ॥ 26 ॥ [भरतादीनां मुनीनां गुणगौरववर्णनेन पापमलम् । प्रक्षालयामि च सर्वं पवित्रतीर्थोदकेनेव ॥ ] व्याख्या । न केवलमर्हदादीन् चतुःशरणं प्रपद्ये, किन्तु 'पक्खालेमि य' प्रक्षालयाम्यपनयामि च । किं तत् ? पापं, अलमतिशयेन । नैहिकभवमेवेत्याह-'सव्वं' सर्वं पूर्वभवसंततिविततमपीतीति भावः । केन ? 'गुणगारववण्णणेण' गुणानां गौरवं महिमा गुणगौरवं तस्य वर्णनमुत्कीर्तनं तेन । केषाम् ? 'मुणीणं' मुनीनाम्। किविशिष्टानाम् ? 'भरहाईणं' भरतः श्रीयुगादिजिनसूनुरादौ येषां ते तथा तेस्साम्। 10 केन ? 'पवित्ततित्थोदएणं व' पवित्रं पङ्कपटलपिच्छलतारहितं च तत् तीर्थं नद्यादेरवतारस्थानं च पवित्रतीर्थं तस्य उदकं जलं तत्तथा तेनेव । कोऽत्र भावः ? यथा पवित्रतीर्थोदकेन पापमलो निन्द्यमलः सर्वोऽपि वस्त्रदेहादेः प्रक्षाल्यते केनचित्, तथाहं भरतादिमुनिगणगौरववर्णनेन पापमधर्म्य कर्म अलमतिशयेनापनयामीति ॥ 26 ॥ अधुना भरतगुणान् गाथायुगेनाह - विहियं वेयावच्चं विहिणा साहूण सुद्धसीलाण । सिरिरिसहसुओ भरहो जाओ भरहाहिवो तेणं ॥ 27 ॥ [विहितं वैयावृत्त्यं विधिना साधूनां शुद्धशीलानाम् । श्रीऋषभसुतो भरतो जातो भरताधिपस्तेन ॥ ] व्याख्या । श्रीऋषभसुतो भरतो भरताधिपः षट्खण्डभरतक्षेत्रभूमण्डलाखण्डलस्तेन जातः संवृत्तः । यत्तदोनित्यसंबन्धित्वाद् येन साधूनां यतीनां शुद्धशीलानामजिह्मब्रह्मचारिणां वैयावृत्त्यं भक्तपानीयादिसंपादनरूपं विहितं 15
Page #41
--------------------------------------------------------------------------
________________ 18] [विवेकमञ्जरी निर्मितम् । केन? 'विहिणा' विधिना पिण्डैषणाध्ययमप्रणीताचारेण, yaduktam"dANeNaM हुंति उत्तमा भोगा" [ ] इति ॥ 27 ॥ सो पढमचक्कवट्टी भरहो भवियाण कुणौ कल्लाणं । आयरिसघरे केवललच्छीए जो सयं वरिओ ॥ 28 ॥ [स प्रथमचक्रवर्ती भरतो भविकानां करोतु कल्याणम् । आदर्शगृहे केवललक्ष्म्या यः स्वयं वृतः ॥ ] व्याख्या - सोऽनन्यसामान्यगुणगरिम्णा जगद्विख्यातः प्रथमचक्रवर्ती भरतो भविकानां कल्याणं शिवं करोतु । यः किम् ? यः स्वयमात्मना रुच्येति भावः, 'वरिओ' वृतोऽङ्गीकृतः । कया ? 'केवललच्छीए' केवलज्ञानलक्ष्या । किमु10 पशमस्थाने क्वापीत्याह - 'आयरिसघरे' आदर्शगृहे तच्च मोहस्यैकं निकेतनम् । यतोऽत्र विनश्वराशुचिकृतघ्नविभिन्नस्वरूपेऽपि वपुषि वैपरीत्येनाभिमानो bhRshmujjRmbhte| अत एव स्वयं वृतोऽसौ, न तु तेन सा वृत्ता। एतावता किमुक्तम् ? पूर्वस्मिन् भवे शुद्धशीलसाधुवैयावृत्त्यं यथाविधि वितन्तवाऽनेन तत्पुण्यगण्य मुपायंत, येन त्रिलोकीतिलकैरभिगम्ययापि केवललक्ष्म्या स स्वयमभिसृत 15 इति ॥ 28 ॥ अथात्मभाषाविभूषाय बाहुबलिगुणविलयं कलयन्नाह - बालाण तवस्सीण य थविरगिलाणाण जेण साहूणं । वीसामणयं काही बाहुबली तेण बाहुबली ॥ 29 ॥ [बालानां तपस्विनां च स्थविरग्लानानां येन साधूनाम् । 20 विश्रामणामकार्षीद् बाहुबलिस्तेन बाहुबली ॥ ] व्याख्या - बाहुबलिर्भरतेश्वरलघुभ्राता बाहुबली बाह्वोर्बलमतीव श्रेष्ठं यस्येति बाहुबली, तेन हेतुना, येन 'वीसामणयं काही' विश्रामणामकार्षीत् 'पूर्वजन्मनि' 1. दानेन भवन्त्युत्तमा भोगाः । 2. ka.ga. aayNs|
Page #42
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे भरतकथा ] [ 19 इति शेषः । केषाम् ? 'साहूणां' साधूनाम् । किंविशिष्टानाम् ? 'बालाणं' shaiksskaannaam| न केवलमेषाम्, 'तवस्सीण य' तपो विद्यते येषां ते तपस्विनस्तेषां च । न केवलममीषां 'थविरगिलाणाणं' स्थविरा वयोवृद्धाः, ग्लानाः स्वाध्यायाध्ययनानुष्ठानखिन्ना रोगपीडिता वा ते तथा तेषामिति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः, तच्चैतत् - $$ अस्त्ययोध्येति संपद्भिरूरीकृतजना पुरी । यद्वधूमुखलावण्यहन्तकारिनिशाकरम् ॥ 1 ॥ तारकाः प्रतिरूपन्ते नक्तं यन्मणिवेश्मसु । संगीतलब्धचन्द्रैणमुपलब्धुमिवागताः ॥2॥ जिनधर्मक्रियासूरान् पौरान् सौराद्यदर्पितान् । कामार्थावनुवर्तेते यत्रैतौ किङ्कराविव ॥ 3 ॥ यत्र कल्पद्रुमानेवोपादानीकृत्य निर्मिताः । पौरास्ते दानिनस्तेन दृश्यन्ते च द्रुमा न ते ॥ 4 ॥ भोगिनस्तरुणा यत्र प्रियासङ्गमलालसाः । मुनयोऽपि महात्मानः प्रियासङ्गमलाऽलसाः ॥ 5 ॥ सदासमदयापूर्णाशयाऽत्र बहुशोभया । देदीप्यते मुनिश्रेणीक्षोणीन्दोरपि संसदा ॥6॥ [उक्तानुक्तकर्तृपदः श्लोकः ] परितः परिखाम्भोधिवेलाशैल इवोच्चकैः । गुहागृहायितैः शालः शालते यत्र गोपुरैः ॥7॥ पवनोल्लासितैः पापगलग्रहमुजैर्ध्वजैः । आनयन्तीव चैत्यानि यत्र दिग्भ्योऽपि संपदः ॥8॥ एकसत्येक मित्रैकबुधैकपुरुषोत्तमा । द्यौजितैकधनाध्यक्षा तदनेकजुषा यया ॥9॥ 5 10 15 20
Page #43
--------------------------------------------------------------------------
________________ 20] [विवेकमञ्जरी तस्यामिक्ष्वाकुवंशादिकन्दः श्रीऋषभः प्रभुः । आसीज्जिनोऽवसर्पिण्यास्तृतीयारे नरेश्वरः ॥ 10 ॥ समस्ताचारचातुर्यं शिष्याचार्यतया तया । स्रष्टेत्यरूपि-पुरुषोत्तमनाभिप्रसूरसौ ॥ 11 ॥ मरुदेवा नृदेवानामपि वन्द्या कथं न सा । ययाऽऽदिक्षोणिमानाऽऽदिजिनश्चायमजन्यत ॥ 12 ॥ निरागसो निरातङ्का निराशङ्का निरीतयः । सुप्रजाः सुप्रजास्तत्र प्रजापाले बभुः प्रजाः ॥ 13 ॥ नर-व्यन्तर-विद्याभृदेव-दानव-मानवः । यदाज्ञामवहन् दत्ता रक्षामिव शिर:स्थिताम् ॥ 14 ॥ मारिः सारिफलं बन्धः स्रजं रोधश्च निम्नगाम् । कलिर्वनं विनाऽन्यत्र तस्मिन् नाजनि राजनि ॥ 15 ॥ दूरेऽन्ये धन्विनः सन्तु भ्रमात्राद् यत्र shaastri.| इन्द्रस्तमुग्रधन्वापि नत्वाऽधत्त निजं धनुः ॥ 16 ॥ शोभेव शेषकौलेन्द्रकुलाद्रिकमठादिभिः । धरेयं धार्यतेऽद्यापि प्रभावेणैव तस्य तु ॥ 17 ॥ तारापुष्पोपहारेण मण्डितेऽम्बरमण्डपे । यत्कीर्तिनर्तकीरङ्गविटवद् भाति चन्द्रमाः ॥ 18 ॥ सुमङ्गला सुनन्दा च तस्य पत्न्यावुभे शुभे । विरिञ्चनस्येव सावित्री गायत्री च बभूवतुः ॥ 19 ॥ ताभ्यां सोऽयमनासक्तमना वैषयिकं सुखम् । भेजे भोगफलं कर्मोदासीन्येनैव सादयन् ॥ 20 ॥ इतो बाहुः सुबाहुश्च भक्तिविश्रामणे क्रमात् । यतिपञ्चशतीवैयावृत्त्यं नित्यं वितेनतुः ॥ 21 ॥ 15
Page #44
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे भरतकथा ] शुभेन विधिना तेन बाहुश्चकिपदप्रदम् । सुबाहुस्तु बलाधायि कर्म निर्मितवान् मुनिः ॥ 22 ॥ प्रशंसां च तयोश्चक्रे वज्रनाभमुनीश्वरः । तेन पीठ - महापीठौ जातौ दुर्मनसौ मुनी ॥23॥ तदीर्ष्याजनितं कर्म ताभ्यामालोचनं विना । स्त्रीभावफलदं चक्रे मायामिथ्यात्वयोगतः ॥ 24 ॥ वज्रनाभमुनीन्द्रोऽर्हद्भक्त्यादिस्थानैः पुनः । विंशत्याऽऽराधयामास तीर्थकृन्नामकर्म सः ॥ 25 ॥ क्रमात् पञ्चापि ते पूर्वलक्षानं दीक्षां चतुर्दश । पालयित्वाऽथ सर्वार्थसिद्धश्रियमशिश्रियन् ॥ 26 ॥ ततोऽसौ वज्रनाभात्मा च्युत्वाऽऽत्मा जगतामयम् । श्रीनाभि- मरुदेवाङ्गजन्मा ऋषभोऽभवत् ॥ 27 ॥ सुमङ्गला-सुनन्दे ते नन्दतः स्म सविस्मयम् । प्रियात्वं तस्य विश्वैकप्रभोः प्राप्य कथञ्चन ॥ 28 ॥ अधादपूर्णषट्पूर्वलक्षा गर्भे सुमङ्गला । बाहु - पीठयोर्जीवौ च्युतौ सर्वार्थसिद्धतः ॥ 29 ॥ सुनन्दापि कृतानन्दा तदानीमुदरे दधौ । सुबाहु - महापीठौ तत एव दिवश्च्युतौ ॥ 30 ॥ दृष्ट्वा चतुर्दश स्वप्नानथ देवी सुमङ्गला । स्वाम्युक्तचक्रिमातृत्वप्रीता युग्ममसूत सा ॥ 31 ॥ सुतो भरत इत्यस्या ब्राह्मीति च सुताऽभवत् । सुनन्दा बाहुबलिनं सुन्दरीमप्यजीजनत् ॥ 32 ॥ पुनरेकोनपञ्चाशत्पुत्रयुग्मानि जीवसूः । असूत सुकृताहूतमङ्गलानि सुमङ्गला ॥33॥ [ 21 5 10 15 20
Page #45
--------------------------------------------------------------------------
________________ 5 10 15 20 22] काश्मीरकीरकाबेरकाम्बोजकमलोत्कलाः । करहाटकुरूत्काणाक्रथकेशिककोशलाः ॥ 34 ॥ केशकारुतकारुषकच्छकर्णाटकाकटाः । केककोल्लगिरी कामरूपकङ्कणकुन्तलाः ॥ 35 ॥ कलिङ्गकलकूटौ च करकण्ठश्च केरलः । खसखर्खरखेटाश्च गौडाङ्गौ गोप्यगाङ्गकौ ॥ 36 ॥ चौडचिल्लरचैद्याश्च जालन्धरकटङ्कणौ । टक्को डियाणडाहालतङ्गतायकतोसलाः ॥ 37 ॥ दशार्णदण्डकौ देवसभनेपालनर्तकाः । पञ्चालपल्लवौ पौण्ड्रपाण्ड्यप्रत्यग्रथार्बुदाः ॥ 38 ॥ बर्बराभीरभट्टीयमाहिष्मकमहोदयाः । मेरण्डमरुलौ मेदमेरुमुद्गमङ्कनाः ॥ 39 ॥ मल्लवर्तमहाराष्ट्रयवनारामराढकाः । लाटब्रह्मोत्तरब्रह्मावर्तब्राह्मणवाहकाः ॥ 40 ॥ विदेहवङ्गवैराटवनवासवनायुजाः । वाह्रीकवल्लवावन्तिवह्नयः शकसिंहलौ ॥ 41 ॥ सुह्यसूर्परसौवीरसुराष्ट्रसुहडास्मकाः । हूणहूरकहयजहंसा हुडुकहरकौ ॥ 42 ॥ इत्यष्टानवतिः सर्वेऽप्यभ्यधीयन्त ते सुताः । स्वामिना कृततज्जन्मोत्सवेनोत्सवपूर्वकम् ॥ 43 ॥ स्वामिनस्तान्यपत्यानि धात्रीभिः पञ्चपञ्चभिः । पाल्यमानान्यवर्धन्त भावनाभिर्व्रतानि वा ॥ 44 ॥ विभोर्धर्मशताङ्गस्याङ्गानीव शतमङ्गजाः । रेजिरे ते च ते च द्वे वैजयन्त्याविवाङ्गजे ॥ 45 ॥ [ विवेकमञ्जरी
Page #46
--------------------------------------------------------------------------
________________ [23 10 गुणानुमोदनाद्वारे भरतकथा] भरताय कला बाहुबलयेऽश्वादिलक्षणम् । ब्राह्मयै लिपीरपीक्ष्वाकुः सुन्दर्यै गणितं ददौ ॥ 46 / / सदानक्षत्ररोचिष्णुकटकश्रेणिशोभिताः । विराजन्ति विभोः पुत्राः पादा इव गिरीशितुः ॥ 47 ॥ $$ "अथैकदा समुन्मील्य चक्षुरान्तरमात्मनः । विभुळभावयद् दुःखवेष्टितं भवचेष्टितम् ॥ 48 ॥ गतसारेऽत्र संसारे सुखभ्रान्ति शरीरिणाम् । लालापानमिवाङ्गष्ठे बालानां स्तन्यविभ्रमः ॥ 49 ॥ उत्पद्यन्ते विपद्यन्ते तद्रसास्वादसादराः । शरीरिणोऽत्र संसारे कृमयो गोमये यथा ॥ 50 ॥ लोकः परिचितद्वेषी नवेच्छश्चेत्यहो ! मृषा । यद् भवे न विरज्येत न रज्येतापुनर्भवे ॥ 51 ॥ दुःखात्मनि भवे सक्तां शलभा इव दीपके । न कल्याणे तु वैकल्यादङ्गिनोऽमी सुखात्मनि ॥ 52 ॥ सरस्तोयमिवास्थास्नु भवसौख्यमुपाधिजम् । निरुपाधि शिरानीरमिव मुक्तिसुखं स्थिरम् ॥ 53 ॥ तदाश्रित्य व्रतं पारवत्व भवनीरधेः । मोक्षं यामि जनोऽप्येष यथा मामनुवर्तते" ॥ 54 ॥ अत्रान्तरेऽन्तरुद्भूतालोको लोकान्तिकैः सुरैः । व्यज्ञप्यतेति कल्पज्ञैः समयज्ञोऽपि स प्रभुः ॥ 55 ॥ अवसर्पिण्यामिहाज्ञानतम:प्रकरभास्कर ! / राज्यवत् प्रथमं नाथ ! धर्मतीर्थं प्रवर्तय ॥ 56 ॥ इति विज्ञप्य यातेषु तदा तेषु जगत्पतिः । भरतं बाहुबल्यादियुतं सुतमजूहवत् ॥ 57 ॥ 15
Page #47
--------------------------------------------------------------------------
________________ 24] [विवेकमञ्जरी 10 प्रणम्याग्रे निविष्टाय तस्मै स्वामीदमादिशत् । वत्स ! राज्यमिदं धत्स्व प्रविव्रजिषवो वयम् ॥ 58 ॥ "प्राह वाणीमिमां पाणी संपुटीकृत्य सोऽप्यथ । राज्यं त्वत्सेवनादन्यत् तातेच्छामि न किञ्चन ॥ 59 ॥ त्वदने प्लवमानस्य स्वेदाम्भोऽभिमतं यथा । तथा तात ! न मे राज्याभिषेकावर्जितं पयः ॥ 60 ॥ तात ! त्वच्चरणाम्भोजरजसा मे यथा मुदः । न तथा पट्टबन्धेन मूनि साम्राज्यशंसिना ॥ 61 ॥ यथा तुष्यामि ते तात ! सुप्रसादविलोकितैः । तथा न वारवनितोल्लासितैः सितचामरैः ॥ 62 ॥ छायां पुरो निविष्टस्ते हस्तेन स्पृशता शिरः । यथा भेजे तथा नाहमातपत्रेण कहिचित् ॥ 63 / / त्वदीयशासनगिरा प्रीयेते मे यथा श्रुती । न तथा तात ! संभ्रान्तबन्दिवृन्दसुभाषितैः" ॥ 64 ॥ "सेवारम्भरतं प्राह भरतं प्रभुरप्यथ । वत्स ! सेवा पितुः सेयमाज्ञाऽवज्ञायते न यत् ॥ 65 / / अन्वर्था नन्दनास्ते ये सितासितकृतः पितुः । परेऽङ्गजत्वमात्रेण द्वेष्यां खलु मला इव ॥ 66 ॥ निश्चिन्ता मुक्तिहेतूनि कुर्वन्तो न पतन्ति यत् । पूर्वजा वत्स ! तनयस्तेनापत्यमितीष्यते ॥ 67 ॥ पुरुषार्थत्रयीभारमाद्रियस्व तदद्य मे। निश्चिन्तोऽहं चतुर्थाय पुमर्थाय यते यतः" ॥ 68 / / आज्ञां सुरासुरैर्मान्यां निशम्येति निशातधीः । द्विधाऽप्यवाङ्मुखस्तस्थौ भरतः पुरतः प्रभोः ॥ 69 ॥
Page #48
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे भरतकथा ] स्वाम्यादिष्टास्ततो हृष्टाः सचिवाः शुचिवारिभिः । भरतं परतन्त्रेच्छमभ्यषिञ्चन् पितुः पदे ॥ 70 ॥ तद्बाहुबलिमुख्यानामपि बाहुबलिस्पृशाम् । विभुर्विभज्य भूभागानङ्गजानामदाद् मुदा ॥ 71 ॥ दत्तवार्षिकदानोऽथ चैत्रश्यामाष्टमीतिथौ । दिवाचन्द्रोत्तराषाढायोगे यामे च पश्चिमे ॥ 72 ॥ सुरासुरनरैः सेन्द्रैः कृतनिष्क्रमणोत्सवः । व्रतकामी वनं स्वामी सिद्धार्थाभिधमभ्यगात् ॥ 73 ॥ युग्मम् ॥ शिबिकायास्तदोत्तीर्य तले किङ्किल्लिभूरुहः स्वयं । जगदलङ्कारोऽलङ्कारानमुचद् विभुः ॥ 74 ॥ श्रङ्गे सुवर्णशैलस्य सिद्धसिन्धुप्रवाहवत् । वासवोंसेऽथ देवस्य देवदूष्यं न्यवेशयत् ॥ 75 ॥ दशमद्वाररोधेन सापराधानिव प्रभुः । ततश्चतसृभिः केशानुच्चखानैष मुष्टिभिः ॥76 ॥ स्कन्धकल्याणकुम्भाग्रपल्लवाः सन्त्वमी कचाः । इत्यसौ पञ्चमीं मुष्टिममोचि वृत्रविद्विषा ॥ 77 ॥ ततः क्षीरार्णवे क्षिप्त्वा केशमुष्टिचतुष्टयम् । तुमुले कुलिशास्त्रेण सकले मुकुरीकृते ॥ 78 ॥ चीर्णाष्टमतपाः स्वामी कृत्वा सिद्धनमस्क्रियाम्ं । सर्वसावद्ययोगानां प्रत्याख्यानमुदीरयन् ॥ 79 ॥ अङ्गीचकार चारित्रं वहित्रं भवनीरधेः । तन्मन:पर्यवज्ञानमरित्रीमिव चाददे ॥ 80 ॥ विशेषकम् ॥ चतुःसहस्रसंख्यैश्च समं भर्त्रा समन्ततः । भूपैः कच्छ- -महाकच्छमुख्यैर्दीक्षा तदादे ॥ 81 ॥ [ 25 5 10 15 20
Page #49
--------------------------------------------------------------------------
________________ [विवेकमञ्जरी 26] स्तुत्वा नत्वा च यातेषु सुतेषु त्रिदशेष्वपि । मौनेन जगदाधारो विजहारोर्वरातले ॥ 82 / / विभुना भ्रमता प्रापि भिक्षा न क्वापि पारणे । भिक्षानभिज्ञः स्वर्णादि तदा लोको ह्यढौकयत् ॥ 83 ॥ तथाप्यनार्तः क्षुत्तृष्णाघातैः कच्छादिभिः प्रभुः । आलोच्याऽमोचि तस्थे च गङ्गाप्रस्थे फलाशनैः । / 84 ॥ $$ अथ कच्छ-महाकच्छसुतौ पूर्वनियोजितैः । तदा नमि-विनम्याख्यौ पित्रोः पादान्तमीयतुः ॥ 85 / / अथैतौ प्रेषितौ ताभ्यां सेवितुं भरतेश्वरम् । अभ्यधत्तां गिरं गर्वगिरिस्रोतस्विनीमिति ॥ 86 ॥ विभुं विहाय नाभेयं नावां सेवावहे परम् । घनाद् विनाऽन्यतस्तोयं किं बप्पीह समीहते ? ॥ 87 ॥ सन्धामिति विधायाथ पित्रोरापृच्छय च क मान् । प्रभुं गत्वा च नत्वा च तौ व्यजिज्ञपतामिति ॥ 88 ॥ क्षेत्रमात्रापि किं तात ! भागेऽस्माकं न भूरभूत् ? / विज्ञप्तोऽपीत्यदाद् वाचं ताभ्यां वाचंयमो न सः ॥ 89 / / अथ भक्तिमतन्वातां तौ भर्तर्यवक्तर्यपि । नेत्रैः कक्षापटः स्वर्गवासो वेति कृताग्रहे ॥ 9 ॥ तत्कृपाणरूयीमध्यगतो विभुरशोभत । जलकान्त इवापास्तपापनीरो भवाम्बुधौ ॥ 11 ॥ प्रभुं प्रणन्तुमायातोऽन्यदाऽहीन्दुरुवाच तौ । कौ युवां संश्रितौ किं वा मौनध्यानधनं जिनम् ? ॥ 92 / / पृष्टाविति फणीन्द्रेण हृष्टावेतस्य तावपि । एकस्वामिव्रतावात्मवित्ताग्रहमशंसताम् ॥ 93 / / 20
Page #50
--------------------------------------------------------------------------
________________ [27 10 गुणानुमोदनाद्वारे भरतकथा] तयोः फणिपतिः प्रीतः प्रज्ञप्तिप्रमुखां ददौ । पाठसंसिद्धविद्याष्टचत्वारिंशत्सहस्रिकाम् ॥ 94 ॥ विद्याः किलैता वैताढ्यं दक्षिणोत्तरपक्षयोः । प्राभवं प्रथयिष्यन्ति भवतोरित्युवाच च ॥ 15 ॥ प्रभुप्रभावसंप्राप्तविद्यौ हृद्यौजसाविमौ । गतौ वैताढयमावेद्य पितृभ्यां भरताय च ॥ 96 / / वर्षान्तेऽथ विभुः श्रेयान् श्रेयांसोद्भुतश्रिया । अकार्यतेक्षुसारेण पारणं पुण्यकारणम् ॥ 97 / / अथ वर्षसहस्रान्ते विश्रान्तेषु विकर्मसु । फाल्गुने मासि कृष्णायां प्रहरेकादशीतिथौ ॥ 98 ॥ चन्द्रे च सोत्तराषाढे न्यग्रोधस्य तरोस्तले । अवाप केवलज्ञानं शुक्लध्यानधनो जिनः ॥ 99 ॥ युग्मम् ॥ तदैत्य वासवा भक्तिकलिताश्चलितासनाः । स्वामिनः केवलोत्पत्तिमहिमानं वितेनिरे ॥ 100॥ $$ "इतश्च भक्तिभरतो भरतो मातरं पितुः । तदागमद् नमस्कर्तुं कुलदेवीमिवात्मनः ॥ 101 / / तां च पुत्रवियोगा, कुर्वन्तीमश्रुवर्षणाम् । नीलीलुप्तदृशं मेघच्छन्नार्केन्दुं यथा दिवम् ॥ 102 ॥ पौत्रोऽद्याऽऽयानयं मातस्त्वत्पादानभिवन्दते । विज्ञप्यैवं प्रणम्यास्या न्यविक्षद् भरतः पुरः ॥ 103 / / अथ तेनात्मपुत्रेण समं प्रोषितसंमदा । तदा सा निजगादेति शोकगद्गदया गिरा ॥ 104 ॥ अवनं श्रितवान् वत्स ! त्वमतुच्छपरिच्छदः । मदीयपुत्रको गात्रमात्रस्तु वनमासदत् ॥ 105 / /
Page #51
--------------------------------------------------------------------------
________________ 5 10 15 20 28] शरीरे सुकुमारे यत् तपस्तेन निवेशितम् । पद्मपत्रपुटीपात्रे तत् प्रदीपः प्रवर्तितः ॥ 106 ॥ क्व तास्तस्याद्भुताभोगभोगमुख्याः सुखश्रियः ? क्वेदानीं शीतवातादिपुष्टाः कष्टास्तपः श्रियः ? ॥ 107 ॥ नाशनं नासनं नैव प्रच्छदं न परिच्छदम् । अवगच्छामि वत्सस्य जीवाम्यद्यापि पापिनी ॥ 108 ॥ भरतस्तामथावादीदनादीनवया गिरा । मातः ! प्रसीद तस्य त्वं मत्तातस्य जनन्यसि ॥ 109 ॥ '"विज्ञापि किमविज्ञेव पुत्रवात्सल्यमोहिता । विचिन्तयसि तातेऽपि मातर्मानवमात्रताम् ? ॥ 110 ॥ स हित्वा लोकिकीं लक्ष्मीं लिप्सुरलोकोत्तरां श्रियम् । यद् विधत्तेऽधुना मातस्त्वं फलं तस्य पश्यति' ॥ 111 ॥ पवित्रामिति पौत्रस्य समासाद्य सरस्वतीम् । सा विषादनिषादस्य मालिन्यं यावदत्यजत् ॥ 112 ॥ ज्ञापितौ वेत्रिणा तावत् पुरुषौ द्वावथेयतुः । तयोरेकोऽवदत् प्रीतिरोचितो रचिताञ्जलिः ॥ 113 ॥ दिष्ट्याऽद्य वर्धसे देव ! कानने शकटानने । उत्पेदे केवलज्ञानं युगादिजगदीशितुः ॥ 114 ॥ अथावदद् द्वितीयस्तमद्वितीयगुणं नृपम् । आविरासीत् प्रभो ! चक्रर्नामायुधवेश्मनि ॥ 115 ॥ पूर्वं तातस्य कुर्वेऽहं महं चक्रस्य वाऽथवा । क्व परत्र हितस्तातश्चक्रं च क्वेदमैहिकम् ? ॥ 116 ॥ ध्यात्वेति तुष्टिदानेन हृष्टवन्तौ विसृज्य तौ । मरुदेवामिति प्रीतिभरतो भरतोऽभ्यधात् ॥ 117 ॥ [ विवेकमञ्जरी
Page #52
--------------------------------------------------------------------------
________________ [29 गुणानुमोदनाद्वारे भरतकथा] मातः ! सुतवियोगेन दुःखिता त्वं पुरा चिरम् । रूक्षाक्षरं समादिक्षः परं पश्य सुतश्रियम् ॥ 118 ॥ पितामहीं महीन्द्रोऽभिधायेत्यारोप्य च द्विपम् । आत्मनापि समारोहत् कृतकौतुकमङ्गलः ॥ 119 / / सान्तः पुरपरीवारो नगराद् निरगादयम् । हास्तिकाश्वीयपातसैन्यसंचलितावनिः ॥ 120 ॥ अथ व्रजन् गजारूढो मरुदेवामुवाच सः । मातराकर्ण्यतामात्मसुतवैभवमद्भुतम् ॥ 121 ॥ रूप्यकल्याणमाणिक्यमयशालत्रयं सुराः । / इदं यद्देशनासा चक्रिरे शक्रशासनात् ॥ 122 ॥ अथ वन्दारुभिर्वृन्दारकैर्बन्दिवरैरिव । त्वत्पुत्रस्य पुरो मातः ! क्रियते विजयध्वनिः ॥ 123 ॥ अयं दुन्दुभिराकाशे घनाघन इव ध्वनन् । मातस्त्वत्पुत्रसेवार्थमिवाह्वयति दिक्पतीन्" ॥ 124 ॥ श्रुत्वेति मरुदेवाया हर्षबाष्पामृतैस्तदा । नेत्रयोर्नीलिकापङ्कः साक्षात् प्रक्षालितः क्षणात् ॥ 125 / / स्वयमेवाथ पश्यन्ती सा तादृग्विभुवैभवम् । आनन्दविस्मयस्मेरलोचनेदमचिन्तयत् ॥ 126 / / 'अये ! वैभवमस्तीदृग् मद्भुवो भुवनाद्भुतम् । भरतस्य वराकस्य वृथा दोषमदामहम् ॥ 127 / / शयिनो यावदुत्सङ्गे सुतास्तावत् किलात्मनः । यदीदृग्वैभवः पुत्रो मय्यौदासीन्यवानयम् ॥ 128 ॥ मुधा तदहमप्यासं पुत्र्मोह्क्द्र्थिता। स्वार्थं विनाऽत्र संसारे न स्वः कस्यापि कोऽपि यत्" ॥ 129 ॥
Page #53
--------------------------------------------------------------------------
________________ 5 10 15 20 30 ] इत्यस्यां सह मोहेन विलीनं चित्तमप्यथ । तद्विप्रतारकस्थानभरदानभयादिव ॥ 130 ॥ परमे परमेश्वर्यास्तस्या ज्ञाने विजृम्भिते । आत्मा शरीरमप्यौज्झद् न स्वमेतदपीति वा ॥ 131 ॥ -- अस्यामस्यावसर्पिण्यां प्राच्यसिद्धस्य तद् वपुः । अभ्यर्च्य निदधुस्तूर्णं विबुधाः क्षीरनीरधौ ॥ 132 ॥ भरतः शोकहर्षाभ्यां कवोष्णश्रुविमिश्रदृक् । स्वामिनो देशनास प्रविशेश यथाविधि ॥ 133 ॥ त्रिः परीय जगन्नाथं प्रणिपत्य च भूपतिः । निषसाद यथास्थानं पद्मकोशीकृताञ्जलिः ॥ 134 ॥ आयोजनविसर्पिण्या सर्वभाषानुरूपया । भारत्या भगवान् धर्मदेशनामिति निर्ममे ॥ 135 ॥ 'असावपारसंसारपारावारान्तरा तरी । धर्मप्रवृत्तिरेकैव युज्यते कर्तुमात्मसात् ॥ 136 ॥ सर्वदेशविरत्यात्मभेदाभ्यां सा दिरूपभाक् । शीघ्राद्यभेदा व्यस्तान्यभेदा मोक्षाय गच्छति ॥ 137 ॥ दान - शील- तपो - भावफलकैः परिकल्पितां । सुसम्यकत्वप्रतिष्ठानासदा चारित्रशोभिता ॥ 138 ॥ गुरूपदेशनिर्यामवाचा संचारिता जनैः । कर्मावर्ताष्टकं हित्वा परं पारं प्रयात्यसौ ॥ 139 ॥ युग्मम् ॥ तद् मोक्ष इति विख्यातमनन्तमपुनर्भवम् । अनामयमनाबाधमचलं शिवमक्षयम्" ॥ 140 ॥ श्रुत्वेति स्वामिनः शर्मदेशिनीमिति देशनाम् । यतिधर्ममधुः केऽपि श्राद्धधर्मं च केचन ॥ 141 ॥ 44 [ विवेकमञ्जरी
Page #54
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे भरतकथा ] व्रतिनः पुण्डरीकाद्याः साध्व्यो ब्राह्मीपुरस्सराः । श्राद्धाः श्रेयांसमुख्याश्च श्राविकाः सुन्दरीमुखाः ॥ 142 ॥ इत्थं चतुर्विधः सङ्घः स्थापितः प्रभुणा तदा । पूज्यतेऽद्यापि लोकेषु देव-दानव-मानवैः ॥ 143 ॥ तदोत्पत्ति-व्यय-प्रौव्यत्रिपदीतो विनिर्ममे । द्वादशाङ्गी गणधरैः पुण्डरीकादिभिः प्रभोः ॥ 144 ॥ अथ स्वामी चामीकरगिरिवरो जङ्गम इवा - सुरेन्द्रैर्देवेन्द्रैर्मुनिभिरपि तैस्तैः परिवृतः । व्यहार्षीदुत्कर्षी प्रमदभरतः किञ्च भरतः, क्षमाचन्द्रोऽतन्द्रोदयनिधिरयोध्यामधियौ ॥ 145 ॥ ॥ इति भरतभूषणनामनि महाकाव्ये प्रथमः सर्गः ॥ $$ अथायुधागारमुपेत्य चक्ररत्नं नभोरत्नभिवावतीर्णम् । युक्तं सहस्रेण करैरिवारैर्ननाम भूमान् भरतोऽभितुष्टः ॥ 1 ॥ नैवेद्यजातैर्नवभिर्वितन्वन् पूजामघं पार्थिवपूजनीयः । तस्याहितक्ष्माभृदनिष्टमष्टाहिकोत्सवं सारमतिश्चकार ॥ 2 ॥ अथानुचक्रं दिशि जृम्भजेतुर्महेभरत्नेन महीमहेन्द्रः । प्रास्थानिके लग्नदिने स जातप्रस्थानकल्याणविधिः प्रतस्थे ॥3॥ छत्राश्वसेनान्यसिदण्डचर्मपुरोधसः काकिणिवर्धकी च । मणिः कुडुम्बीत्यपराणि रत्नान्यनेकशोऽमूनि तमन्वगुश्च ॥ 4 ॥ प्रयाणढक्का भरताग्रसैन्यनरैरताड्यन्त भृशं रसन्त्यः । तदा रिपूणां हृदयानि किन्त्वाश्चर्यं व्यदीर्यन्त दिगन्तरेषु ॥ 5 ॥ [ 31 5 10 15 20
Page #55
--------------------------------------------------------------------------
________________ 32] 10 [विवेकमञ्जरी सेनाशतक्षोदितभूमिगोलप्रेढोलधूलीस्थगितस्तदाऽर्कः । भेरीरवत्रस्ततुरङ्गकृष्टरथः पपातेव कुहापि कुञ्जे ॥ 6 ॥ अस्मत्प्रभोः सैन्यभरेण भग्नफणाः फणीन्द्रो मियते वराक: इतीव तक्षन्त इलां किलाश्ववराः खुराप्रैस्तलिमा वितेनुः ॥ 7 ॥ रथा रथाङ्गध्वनिर्भिमहेभा गर्जाभिरश्वा अपि हेषितेन । जनो जनैः शब्दपरम्पराभिरलक्ष्यत क्षोणिरजोऽन्धकारे ॥ 8 ॥ ध्वस्तालकेव ग्लपितैर्वनान्तैः खुरैर्हरीणां सनखक्षतेव । प्रम्लानमाल्येव जलैर्विदूर्भुक्तोज्झिता भूः कटकैस्तदाऽऽसीत् ॥ 9 ॥ अथानुचक्रं भरतेश्वरस्य यान्ती द्विगव्यूतिमितैः प्रयाणैः । सा वाहिनी पूर्वपयोधिकान्तोपकण्ठसंश्लेषवती बभूव ॥ 10 ॥ तत्कालमाद्वादशयोजनान्तं समन्ततो वर्धकिनिर्मितेषु । समावसन्नाशु निवासकेषु तत्सैनिकाः स्वेष्विव मन्दिरेषु । / 11 / / तत्रादधात् पौषधशालिकां च रत्नोच्चयैर्वार्धकिरत्नमुच्चैः । महेभशैलादवतीर्य सत्यां देवो व भास्वान् भरतो विवेश ॥ 12 ॥ कुशीलशास्ता कुशसंस्तरे स कृतोपवासत्रितयोऽह्नि तुर्ये । स्नात्वाऽथ कृत्वा बलिकर्म शस्रपूर्णं रथं सौर्यमिवारुरोह ॥ 13 ॥ स वीरघण्टायुगयुग्मरम्यं द्वीन्दुं द्विभास्वन्तमिवामराद्रिम् । महारथः सारथिना प्रणुन्नरथ्यं समुद्रेऽथ रथं निनाय ॥ 14 ॥ नाभेयसूरम्भसि नाभिदध्ने रथं समुद्रान्तरथो निवेश्य । अधिज्यकोदण्डगुणप्रणादाद् यादांसि चक्रे चकितश्रवांसि ॥ 15 ॥ पयोनिधेर्मागधतीर्थनाथदेवं वशीकर्तुमसौ नृदेवः । स्वनामचिह्न किल धूतबाणमुद्भूतरुग्दूतमिवोत्ससर्ज ॥ 16 / / सपक्षसूत्कारभरेण भीमः शर गरूत्मानिव चण्डवेगः । गत्वा सभां मागधतीर्थभर्तुर्भर्तुर्जयस्तम्भ इवोल्ललास ॥ 17॥ 15
Page #56
--------------------------------------------------------------------------
________________ [33 5 10 10 गुणानुमोदनाद्वारे भरतकथा] उद्वीक्ष्य तं कोपकडारचक्षुरित्यब्रवीत् पूर्वपयोधिपाता । अरे ! सभायां मम कः ससर्ज शरं करं मौलिमणाविवाहे: ? ॥ 18॥ इति ब्रुवाणः स्वयमेव बाणमुत्थाय तं पाणितले चकार । प्रकोपकम्प्राधरपल्लवस्तत्पुङ्खाक्षरश्रेणिमवाचयच्च ॥ 19 ॥ नाभेयजन्मा भरताभिधानः समेत्य शास्ता दिशतीति चक्री । यच्छन्तु दण्डं मम रत्नराज्या राज्यानि कर्तुं यदि वोऽस्ति वाञ्छा ॥ 20 ॥ इत्यक्षरालीमवलोक्य मन्त्रमिवोरगस्तत्क्षणमाप्य शान्तिम् । रत्नौघमादाय च मागधेशस्तमादिचक्रायुधमाजगाम ॥ 21 ॥ तत्काण्डदण्डेन समं स दण्डं समर्प्य तं प्राञ्जलिरित्युवाच । अद्याद्यहं देव ! तव प्रसादवशाद् वसामीह निदेशकारी ॥ 22 ॥ श्रुत्वेति तद्भक्तिवचः प्रसन्नचेताः स चक्री तमथो विसृज्य । निवर्तयामास रथं पयोधेः संरम्भतः स्वस्य मनोरथं च ॥ 23 ॥ निष्कण्टकोऽसौ कटकं समेत्य द्विड्वारणो निर्मितपारणोऽथ । अष्टाहिकां मागधतीर्थनाथमुद्दिश्य चक्री रचयाञ्चकार ॥ 24 ॥ क्रमादपाच्यां वरदामतीर्थाधिपं प्रभासाधिपति प्रतीच्याम् । सिन्धुस्रवन्तीपतिमप्यजैषीत् प्राग्वद् मनीषी भरतो नृपेन्द्रः ॥ 25 / / सैन्यैरदैन्यैरनुचक्ररत्नं गन्ता दिगन्तानपि गाहमानः । वैताढ्यशैलं भरतार्धफालीद्वयान्तरासीवनिकामगात् सः ॥ 26 ॥ सैन्यं निवेश्यास्य च दक्षिणस्यामुपत्यकामामथ पार्थिवेन्द्रः । विशिष्टभासा तपसाऽष्टमेनाचकर्ष वैताढ्यकुमारदेवम् ॥ 27 ॥ आगत्य सद्यश्चलितासनोऽस्मै प्रौढानि कृत्वापि च ढौकनानि । अद्यादि दासोऽस्मि तवेत्युदित्वा यथागतं सोऽपि जगाम धाम ॥ 28 ॥ कृत्वा नृपः पारणमाहिताष्टाहिकोऽथ सेनापतिरत्नमूचे । सखे ! सुषेणाभिध ! शाधि सिन्धु-वैताढ्ययोदक्षिणनिष्कुटं त्वम् ॥ 29 ॥ 15 ____15 20
Page #57
--------------------------------------------------------------------------
________________ 34] [विवेकमञ्जरी उत्तीर्य सिन्धुं कृतचर्मरत्नसेतुं सुषेणोऽपि ततः सुखेन । म्लेच्छान् विजित्यैत्य च सर्वदण्डं दण्डाधिपो ढोकयति स्म तस्मै ॥ 30 ॥ दिष्टः पुनश्चक्रभृता तमिस्रां गुहामथोद्घाटयितुं सुषेणः । उद्दिश्य चक्रे कृतमालयक्षमष्टाहिकां तत्र कृताष्टमान्ते ॥ 31 ॥ ततोऽश्वरत्नाधिगतः कपाटेत्रिदण्डरत्नेन जघान तस्याः । भिन्ने च ते ग्रन्थिदले यथैवापूर्वेण कर्णे करणेन पूर्णम् ॥ 32 ॥ अथ प्रतीपत्वरिताश्वरत्नेनैत्येत्यनेनात्मविभोर्यवेदि । चक्री त्वचालीद् मणिरत्नमस्य निवेश्य कुम्भेऽधिगतो महेभम् ॥ 33 ॥ गुहां तमिस्रामविशत् तमिस्रावली विलुम्पन् मणिरत्नभासा । स्वसैनिकैः साकमयं शशाङ्कः इवोडुभिः क्रोडमिवाम्बरस्य ॥ 34 ॥ अनुप्रयातां ध्वजिनीजनानामालोकहेतोः पविकाकिणीतः । एकोनपञ्चाशतमर्कभांसि चक्री चकारापि च मण्डलानि ॥ 35 ॥ पाषाणतार्यां रयभीषणां चोन्मग्नामदीनानुचरो नदीं सः । अलङ्घयद् वार्धकिबद्धसेतुमतूलतार्यामिह निम्ननां च ॥ 36 / / उदग्गुहाद्वारकपाटदत्तविनिर्गमोऽसौ विलसत्प्रतापः । चक्रेण राजन् दिवसोऽशुनेवोत्तरं विजेतुं भरतार्धमाटत् ॥ 37 ॥ सम्पातसंज्ञैरिह भिल्लभूपैरदृष्टपूर्वाभिभवैरदान्तैः । तस्यातिघोरोऽजनि सङ्गरस्तत्तातस्य दुष्टैरिव कर्मवीरैः ॥ 38 ॥ तैरग्रसैन्ये तरलीकृतेऽस्याश्वरत्नमारुह्य धृतासिरत्नः । चचाल सेनापतिरत्नमेतान् हन्तुं सितध्यानमिवान्तरारीन् ॥ 39 ॥ तेन व्यधीयन्त गतप्रपञ्चाः पञ्चाननेव गजा द्विषन्तः । गत्वा च ते सिन्धुतटान्तमारादाराधयन्नात्मकुलाधिदेवान् ॥ 40 ॥ तदा तदाराधनतोऽभ्युपेत्येत्याहुः सुरा मेघमुखाभिधास्तान् । हंहो ! महोत्साहभरेण वत्सा विधानमारम्भि मुधा किमेतत् ? ॥ 41 ॥ 20
Page #58
--------------------------------------------------------------------------
________________ [35 गुणानुमोदनाद्वारे भरतकथा] दूरे वयं जेतुमयं न शक्यः पुरन्दरेणापि कृतादरेण । तथापि युष्मज्जनितान्निरोधाद् विधास्यते कश्चिदुपप्लवोऽस्य ॥ 42 / / पुरः प्रतिश्रुत्य तदेतदेषां ते व्यन्तरा मेघमुखाभिधानाः । विकृत्य मेघान् नवचक्रिसैन्योपरि व्यधुर्वृष्टिमतीव घोराम् ॥ 43 ॥ वर्षद्भिरुच्चैर्मुशलप्रमाणधाराभिरन्धातमसं सृजद्भिः । अराणि मेघैः श्रुतिकोटराणि विदारयद्भिस्तडितो वमद्भिः ॥ 44 ॥ जाते तदानीं कटकस्य कण्ठदघ्ने घनाम्भस्यभितः क्षणेन । चक्री स्वहस्तेन स चर्मरत्नं व्यस्तारयद् द्वादश योजनानि ॥ 45 ॥ तसस्योपरिष्टात् कटकेऽधिरूढे सच्छत्ररत्नं च ततान तरूत् । तद्दण्डमौलौ मणिरत्नमात्मलोकावलोकाय ततान देवः ॥ 46 ॥ उप्तानि धान्यानि कुडुम्बिरत्नेनाह्रो मुखेऽन्ते च गतानि सिद्धिम् । प्राप्तानि शश्वत् प्रतिवेश्म सैन्यजनस्य दैन्यप्रसरं ममन्थुः ॥ 47 ॥ चर्मातपत्ररूयसंपुटं तत्तोयान्तरालेतरदण्डतुल्यम् । ब्रह्माण्डसंज्ञा भुवनेऽत्र शङ्के विलोक्य लोकेन तदादि चक्रे ॥ 48 / / सप्ताश्वतेजाः किल सप्तमेऽह्नि चकार चिन्तामिति चक्रवर्ती । यत्प्रत्यनीकं प्रथते ममापि कः प्रत्यनीकोऽजनि धूमयोनेः ? ॥ 49 ॥ इत्यस्य चिन्तामवधार्य चित्तानुवर्तनध्यानपरास्तदैवाः । / सुराः सहस्रां खलु षोडशापि बभाषिरे मेघमुखानुपेत्य ॥ 50 ॥ रे रे शठाः ! केन हठाशयेन दैवेन दत्ता मतिरीदृशी वः ? / चक्री भवद्भिर्यदि नेक्षितोऽयं तत् किं समाकर्ण्यत नाख्ययापि ? ॥ 51 ॥ 20 तद् यात तद्देवहताः सुदूरमरे ! नरेन्द्रो न हि यावदेषः । चक्रण शक्रायुधदुःसहेन भिनत्ति भीमो भवतां शिरांसि ॥ 52 ॥ श्रुत्वेत्यमी यक्षवचांसि काकनाशं प्रणेशुद्रुतमेव देवाः । घनौघमुक्तः प्रतताप चार्कस्तदार्षभेर्मूर्त इव प्रतापः ॥ 53 ॥ 15
Page #59
--------------------------------------------------------------------------
________________ 36] 10 [विवेकमञ्जरी म्लेच्छाधिपास्ते सह वाजिहस्तिप्रष्ठैः कनिष्ठाङ्गलिमात्रदानात् । एत्यार्षभिं क्रुद्धमतीव दक्षा निजोत्तमाङ्गानि ततो ररक्षुः ॥ 54 ॥ अथोत्तरं सिन्धुतटं सुखेन सुषेणसेनापतिना विजित्य । अक्षुद्रधीः क्षुद्रहिमालयं स चक्री गुणक्रीतयशा जगाम ॥ 55॥ गिरेनितम्बे किल दक्षिणेऽस्य निवेश्य विष्वक् शिबिरं नरेशः । कृत्वाष्टमं स्यन्दनसंस्थितोऽथ ससर्ज बाणं हिमवत्कुमारे ॥ 56 ॥ द्वासप्तति तं खलु योजनानि गत्वा पतन्तं हिमवत्कुमारः । दृष्ट्वाऽत्र नामापि निरीक्ष्य शान्तकोपो नृपं प्राप समं शरेण ॥ 57 ॥ विनिर्मितोपायनमार्षभिस्तं विसृज्य त्त्र्र्स्स्भ्कूत्त्कूत्ते। जयप्रशस्ति निजनामचिह्नामह्नाय चक्रे किल काकिणीतः ॥ 58 ॥ अष्टाहिकां तत्र समाध्य चक्री चक्रानुगो दिग्विजयाद् निवृत्तः । उदग्नितम्बे कटकानि कान्त्याद्वैतानि वैताढ्यगिरेरनैषीत् ॥ 59 / / तस्मिन् विजेतुं विनर्मि नर्मि चोदग्दक्षिणश्रेणिखगाधिनाथौ । अभ्यक्षिपत् क्षोणिभृतां प्रतीक्षः क्षणादभग्नप्रसरं शरं सः ॥ 60 ॥ क्रुद्धावथ द्वावपि वीक्ष्य सद्यस्तं सायकं भूपतिनायकस्य । विद्याधरानीकयुतौ समीकमाधातुमेतेन समीयतुस्तौ ॥ 61 ॥ दलान्ययुध्यन्त समत्सराणि तेषां मिथो द्वादश वत्सराणि । एकानि भूमौ दिवि चापराणि नाराचतीरीशरचापराणि ॥ 62 / / अथार्षभिः सङ्गरतर्षभिन्नमनाः पुनानः स्वयमात्मसैन्यम् । कोदण्डमुद्दण्डपराक्रमोऽरीजेतुं भुजे तुङ्गरथो बभार ॥ 63 ॥ भूस्थो नभःस्थानभितोऽपि राधावेधं वितन्वन्निवचक्रवर्ती । विव्याध विद्याधरसैन्यवीरान् धीराशयो व्योमसदां समक्षम् ॥ 64 ॥ स्वस्मिन् खगेशौ विवशेऽथ सैन्ये प्रह्रौ सुबह्वौ जसिकावपीमौ । एत्यार्षभिं तं विनमि-र्नमिश्च प्रणम्य साष्टाङ्गमसान्त्वयेताम् ॥ 65 ॥ 15 20 .
Page #60
--------------------------------------------------------------------------
________________ [37 गुणानुमोदनाद्वारे भरतकथा] नाभेयजन्मन्निदमावयोस्त्वं क्षमापते ! दुर्ललितं क्षमस्व । सतां हि भूयानपि गाढरूढाटोपः प्रणामावधिरेव कोपः ॥ 66 ॥ अथ प्रसन्नस्य नमिश्चिरत्नान्यमुष्य रत्नान्युपदीचकार । स्त्रीरत्नमेकं विनमिः सुभद्रां पुत्री तु मूर्तामिव चक्रिलक्ष्मीम् ॥ 67 ॥ तुष्टाशयेनार्षभिणा विसृष्टाविमौ विशिष्टाशयकौ स्वराज्ये । सुतौ निवेश्य व्रतमादिषातां युगादिनाथस्य विभोः समीपे ॥ 68॥ चक्री पुनः सिन्धुवदात्मवश्यां विधाय गङ्गामनुरागसङ्गात् । समासहस्रं बुभुजे सुषेणजितैर्नदीयोत्तरतीरदेशः ॥ 69 ॥ खण्डप्रपाताख्यगुहाधिनाथं प्राग्वद् व्यजैषीदथ नाट्यमालम् । गुहामतिक्रम्य च तां निवास्य गङ्गातटे प्राप निधीन् नवापि ॥ 70 ॥ जित्वा सुषेणेन जयैकतागीभागीरथीदक्षिणनिष्कुटं सः । मृगाधिपः स्वीयगुहामिवैकभूमानयोध्यां प्रति संचचाल ॥ 71 / / अस्मत्प्रभोस्तेजसि जृम्भमाणो तमोपहे कोऽयमनात्मवेदी ? | इतीव सद्यस्तिरयाम्बभूवुस्त्विषां पतिं पादरजोभिरश्वाः ॥ 72 / / करेणवो दानभरेण दत्तच्छटामिवोवीं विदधुस्तदाऽस्य । खलीनखिन्नाननपातिभिश्च फेनैः सपुष्पप्रकारमिवाश्वाः ॥ 73 ॥ हयांहिनिस्तक्षणाकर्षितोर्वी सुखश्रवामात्मभुजप्रशस्तिम् । शृण्वन् भुजङ्गीगणगीयमानामियाय मानी निजराजधानीम् ॥ 74 / / तदागमे पौरकृतावचूलदुकूलवद्व्योमनि हट्टमार्गे । तन्मञ्चरत्नेषु करं न चक्रे व्यलीकभीत्येव दिवाकरोऽपि ॥ 75 / / भूपं स्वकान्तप्रतिमल्लरूपं विलोकितुं पौरवधुमिषेण । मञ्चेषु पञ्चेषुवधूरिवास्थादेकाप्यनेकाः परिकल्प्य मूर्तीः ॥ 76 / / नरेन्द्रवीक्षाकुतुकी प्रमोदादमानिवान्तनगरं जनौघः । अभ्रङ्कषागारशिखाधिरूढश्चतुर्थलोकायितमाततान ॥ 77 ॥ 20
Page #61
--------------------------------------------------------------------------
________________ 38] [विवेकमञ्जरी श्रुत्वाब्दशब्दानिव पञ्चशब्दान् नृत्यद्भिरुतम्भितपिच्छभारैः । तदा मयूरैस्तरवोऽपि चक्रधरा इवासन् भरतानुषङ्गात् ॥ 78 ॥ पुरीमथप्राविशदेष योषिद्विक्षिप्तलाजैरवकीर्यमाणः । दिग्विस्तृतैरिन्दुरिवोडुभि वनीमिवेभश्च लताप्रसूनैः ॥ 79 ॥ - स माङ्गलिक्यान् प्रतिमञ्चमुच्चैर्गृह्णन् विधीन् पौरविधीयमानान् । पूर्वाचलं भानुरिवात्मसौधमसौ धरावज्रधरो जगाम ॥ 80 ॥ अभ्येत्य महोत्सवेन विधीयमानं विधिवद् नरेन्द्रैः । स चक्रवर्तित्वपदाभिषेकं भेजे भृशं द्वादश वत्सराणि ॥ 81 ॥ कृशां शशाङ्कस्य कलामिवाथ स सुन्दरी सादरमीक्षमाणः । tatkAya'hetUni (?) नियोगिनः स्वान्य(न्यं) पृच्छतेऽपीति शशंसुरस्मै ॥ 82 ॥ स्वामिन् ! भवद्दिग्विजयादिघस्रात् षष्टिं सहस्राणि समाः समाघात् । व्रतग्रहाभिग्रहसंचयाचामाम्लान्यसौ म्लानिकराण्यघस्य ॥ 83 ॥ श्रुत्वेति भूमीपतिना विसृष्टा नष्टापदष्टापदपर्वतेऽथ । युगादिदेवस्य पितुः करेण जग्राह दीक्षां गृहनिःस्पृहा सा ॥ 84 ॥ 8 अनागतान् द्वादशवार्षके साम्राज्याभिषेके भरतेश्वरोऽथ । आह्नातुमष्टानवतिं निजानुभुवः प्रभूतान् प्रजिघाय दूतान् ॥ 85 / / राज्यानि कर्तुं यदि वोऽस्ति वाच्छा तदेत्य नाथं भरतं श्रयध्वम् । निशम्य दूतोदितमित्यमी त्वरूक्षाक्षरं मक्षु बभाषिरेऽदः ॥ 86 ॥ अस्माकमस्यापि भवत्प्रभोर्भोः ! प्रादायि तातेन विभज्य राज्यम् । अस्मच्छकाशात् स किमिच्छतीदमाच्छेत्तुमच्छेतरलोभपुष्टः । / 87 ॥ नास्माकमस्मादधिकेन कार्यं स्वं रक्षितुं च स्वयमेव शक्ताः । तद् दूत ! भर्ता भवतामयोगक्षेमङ्करः स्यात् कथमेष नाथः ? ॥ 88॥ अयं च यद्यस्ति samastavIrAvalIbalIyAna'nalIkameva / तदेतु युद्धेन वयं पराम्बास्तस्यैव तातस्य यतः सुताः स्मः ॥ 89 ॥ 15
Page #62
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे भरतकथा ] स्वच्छन्दसः किन्तु न विद्यमाने ताते नितान्तेन वयं भवामः । तत् तं समापृच्छय सहाग्रजेन योत्स्यामहे तेन युयुत्सुनापि ॥ 90 ॥ उक्त्वेत्यथाष्टापदपर्वतेऽमी गत्वा जिनं निर्वृजिनं प्रणम्य । सर्व तमस्मै भरताभियोगं विज्ञाय ते विज्ञपयाम्बभूवुः ॥ 91 ॥ सिञ्चन्निवैतानमृताम्बुवृष्ट्या दृष्ट्या प्रसादाञ्चितया च वाचा । तत्कालमुन्मीलितकोपवह्नेरह्नाय शान्त्यै भगवानुवाच ॥ 92 ॥ [ 39 44 "वत्साः ! किमिच्छाऽसुकृतैकलक्ष्मीभूतेहलक्ष्मीमधिगन्तुमेताम् ? / चलाचलेयं कपिकामिनीव स्वा स्याद् न कस्यापि भवान्तरेऽपि ॥ 93 ॥ कृत्वा क्षयं स्नेहदशागुणानां प्रदीपलेखेव पलायते श्रीः । अवश्यमेकं त्ववशिष्यते तन्मालिन्यमस्मिञ्जनितं तया यत् ॥ 94 ॥ सुप्ताः प्रमत्ता निपुणा अपीह यथा तथा वा बहु किं ब्रवीमः । श्रिया पुमांसश्चलयाऽनुवेलं न वञ्चिताः के शठयोषयेव ? ॥ 95 ॥ इदं वपुर्मे मम राज्यमेतत् पुत्रा ममैते मम योषितोऽभूः । रत्नभ्रमाद् मन्दधियामिहात्मीकारो मुधाऽयं भवबुद्बुदेषु ॥ 96 ॥ हीनैर्विलीनैरसनातनैश्च संसारभोगैः परहन्तकारैः । तुष्यन्ति रङ्का इव देहिनोऽमी न मोक्षसाम्राज्यमुपार्जयन्ति ॥ 97 ॥ कृमिर्यथा कातरको हरिद्भिर्यथालसस्तुष्यति नापि मृद्भिः । संसारभोगैर्न तथा जडात्माऽनुजन्म तिष्ठेत च मृत्यवेऽसौ ॥ 98 ॥ असेवमानः पुरुषः पुमर्थं चतुर्थमन्यार्थविमोहितात्मा । उत्पद्यते चापि विलीयते च जले यथा पूरतको भवेऽत्र ॥ 99 ॥ अनेकशो ये किल घृष्टपृष्ठा भोगास्तदर्थ विमुखाभिलाषाः । मोक्षाय दक्षा भृशमुत्सहन्ते सोऽनन्तसुज्ञानमयो ह्यपूर्वः ॥ 100 ॥ इच्छामशेषां समपास्य वत्सा मोक्षाय तद् यूयमपि त्वरध्वम् । असद्गतौ शश्वदुपस्थितायां क्वेदृक् पुनः क्षेत्रकुलादिलाभः ?" ॥ 101 ॥ 5 10 15 20
Page #63
--------------------------------------------------------------------------
________________ 40] [विवेकमञ्जरी "श्रुत्वेत्यमी स्वामिवचः प्रबुद्धां शुद्धाशयाः संयममाद्रियन्त । विवृत्य दूता अपि विस्मयेन स्वस्वामिने तत् प्रथयाम्बूभूवुः ॥ 102 ॥ प्राज्यानि राज्यानि ततः समृद्ध्याऽखर्वाणि सर्वारण्यपि सार्वभौमः । स जनसे वह्निरिवेन्धनानि भूयांसि भोज्यानि च भस्मकीव" ॥ 103 / / अथैकदा दिक्पतिमौलिमाल्यमधूदकस्नातपदारविन्दम् । संसद्गतं श्रीभरतं सुषेणः सेनापतिः प्राञ्जलिरित्युवाच ॥ 104॥ स्वामिन्नसामान्यमहःप्रतिष्ठानिकेतकाष्ठाविजयेऽपि कॢप्ते । नैतद् विशत्यायुधवेश्म चक्रमद्यापि मत्तः करटीव शालाम् ॥ 105 ॥ अथावदद् बुद्धिनिधिः सुबुद्धिरमात्यनाथो भरताधिनाथम् । कोऽद्यापि नाथ ! त्वयि विश्वजैत्रे तिष्ठेत पूष्णीव तमिस्रलेशः ? ॥ 106 ॥ आ ज्ञातमेको न वशंवदोऽस्ति तवैव देव ! प्रथमोऽनु ज्ञ्मा। बाह्वोर्बली बाहुबली रसायामसावसामान्यपराक्र मो यत् । / 107 / / राज्याङ्गसप्ताचिरहो ! महासिविलासिधूमान्धितवैरिवर्गः । अमर्षवायूल्लसितः कथञ्चिदयं दिगन्तानपि दग्धुमीशः ॥ 108 / / निस्तेजयित्वापि दिगन्तभर्तृनमुं धरित्रीधरमुच्चश्रृङ्गम् । स्वामिन्ननाक्रम्य तव प्रतापसूरस्य दूरप्रसरः कथं स्यात् ? ॥ 109 ॥ अण्डीरदोर्दण्डममुं त्वजित्वा दिग्जैत्रयात्राक्रमकैतवेन । त्वयैकराज्याय विभो ! वणिज्याकृतेव देशान्तर एव चक्रे ॥ 110 / / तत् तुल्यसंबन्धपराक्रमस्ते नोपेक्षितुं युज्यत एव देव ! / आलानदण्डे किमुभौ मदेभौ स्यातां किमेकत्र वने च सिंहौ ? ॥ 111 ॥ अथादितस्त्वं यदि योद्धमीहसे न बान्धवं तं किल बन्धुवत्सलः । तथापि dUta'sya मनस्विनीतिभिः परीक्षितुं कश्चिदपि प्रहीयते ॥ 112 ॥ दूताहूतः सामदानादिभिस्त्वां वीरम्मन्यो मन्यते नो यदा तत् । गौरव्योऽपि द्विष्टदन्तीव यन्तुर्देवस्यास्ते स क्षणं शिक्षणीयः ॥ 113॥ 15
Page #64
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे भरतकथा ] [ 41 इति सचिवचयेन्दोर्मन्त्रमुत्साहकन्दोपममवनिसुधाशुः प्राप्य तस्मादुपांशुः । वचनरचनपूतं शिक्षयित्वाऽथ दूतं तमभि च वसुवेगं प्रैषयत् तार्क्ष्यवेगम् ॥ 114 ॥ ॥ इति भरतभूषणनामनि महाकाव्ये द्वितीयः सर्गः ॥ 16 अथ दूतपुमानशोभनैः शकुनैः सोऽध्वनि वारितोऽप्यगात् । निजनाथनियोगकारितापरतन्त्रा हि सदाऽनुजीविनः ॥ 1 ॥ व्यतिलङ्घ्य नदीनगावलीनगरग्रामधरां वसुन्धराम् । बहुलं बहुलम्पटैर्भटैर्बहलीदेशमसावथासदत् ॥ 2 ॥ सुषमानृपतेरिव स्थलैरथवा क्रीडनगैरिव श्रियः । अनुगोष्ठमहो महोन्नतैः कलितं धान्यकदम्बराशिभिः ॥3॥ अनुशालिवनं च गोपिकानिवहैरिक्षुतले निषादिभिः । बलिबाहुबलिक्षितीशितुश्चरितोद्गानपरैः परिष्कृतम् ॥ 4 ॥ प्रतिशालमनाविलादिकृद्गुणगीतिप्रवणैः सुरीगणैः । कनकाचलतोऽभ्युपागतैरविशून्यद्रुमराजिराजितम् ॥ 5 ॥ मणिभूषणकान्तिमञ्जरीवितमिस्रासु तमस्विनीष्वपि । दिवसेष्विव पान्थवाणिनीगणपाणिन्धमवर्त्मधोरणिम् ॥ 6 ॥ समुपेत्य सरोजलोचनाद्भुतलावण्यदिदृक्षया दिवः । त्रिदशैरतिशायिभोगतो मुदितैर्द्युपरिहार्य भूतलम् ॥ 7॥ पञ्चभिः कुलकम् ॥ अकृशाद्भुतवैभवान्वितं बहलीदेशमसाववाप्य तम् । स्वमिहैव भवे जवाद् भवान्तरमायातमिवोदमन्यत ॥ 8 ॥ अथ तक्षशिलाभिधामसौ वसुधाशेखरशालशोभिताम् । दृढबाहुबलस्य सम्पदा बहुलां बाहुबलेः पुरीमगात् ॥ 9 ॥ 5 10 15 20
Page #65
--------------------------------------------------------------------------
________________ 42] [विवेकमञ्जरी परितोऽपि निभालयन्नयं वचनागोचरमत्र वैभवम् । पुरवासिभिरुन्मुखो निरेक्ष्यत विक्रीतजनादिवोद्धृतः ॥ 10 ॥ घटिकागृहमेत्य भूपतेः क्षणमुत्तीर्य रथादथास्थित । स निजेश्वरवाचिकं तथाद्भुतवीक्षाविगत स्मरन्निव ॥ 11 ॥ अथ संसदि स प्रवेशितः प्रतिहारेण नृपस्य शासनात् । मणिकुट्टिमसंभृताम्भसंभ्रमसंकोचितचीरपल्लवः ॥ 12 ॥ तरणेरिव तेजसा हरेरिव लक्ष्म्याऽहिपतेरिवौजसा । इह बाहुबलेः क्षितीशितुः प्रणिपत्यैष पुरो निविष्टवान् ॥ 13 ॥ मुखपद्मनिविष्टभारतीकरवीणाक्वणकेलिबान्धवीम् । इति वाचमुवाच विस्मितद्युतिसच्चामरवीजितां नृपः ॥ 14 ॥ अयि शंस सवेग ! वेगतः कुशली साम्प्रतमग्रजो मम । अयि तेन च शासिताः प्रजाः कुशलिन्यो गुरुसम्पदश्च ताः ? ॥ 15 ॥ अजितस्य च राज्यमुन्नतिं भजतेऽङ्गेषु सदैव सप्तसु । अपि भारतभूमिमण्डलं कुशलेनैष जिगाय वाऽखिलम् ? ॥ 16 / / अयि भूमिभुजोऽग्रजेन मे विर्जितावर्जितदासिताः क्रमात् । न भवन्ति विषादभाजनं दधतोऽप्यस्य सदैव शासनम् ? ॥ 17 ॥ समशीर्षिकया प्रवर्धिसद्भुवनानामनुरागवैभवैः । अयि तस्य न बाधते क्वचित् पुरुषार्थत्रितयं परस्परम् ? ॥ 18 ॥ इति वाचमुदीर्य भूपतौ स्थितिमासेदुषि सोऽब्रवीत् पुनः । कुशलं क्व नु तस्य पृच्छ्यते कुशलं हन्त भुवोऽपि यः स्वयम् । / 19 / / अपि चाकुशलं प्रजासु तास्वथ राज्ये क्व नु तत्र संभवेत् ? / ननु यत्र समस्ति शास्तिकृद् द्विषदाक्रान्तिगजस्तवाग्रजः ॥ 20 ॥ ननु तिष्ठतु वीरमण्डलीजयिनो दिग्विजये पुरोऽस्य कः । क्रमते तिमिरस्य विक्रमः कुत एव प्रतपत्यहर्पतौ ? ॥ 21 ॥
Page #66
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे भरतकथा ] ननु तस्य दिगन्तपार्थिवैः सममाज्ञैकतमाप्यनेकशः । शिरसा नियतेव जन्मिभिर्भृशमिच्छा नियतेरिवोह्यते ॥ 22 ॥ अविबाधितवृत्तिभिर्मिथः पुरुषार्थैस्त्रिभिरेष सेव्यते । भुवनैरिव हेमभूधरो दिवसः सान्ध्यविभागकैरिव ॥ 23 ॥ अपरैः परितो नृपैः परः शतसङ्ख्यैः परिषेवितोऽप्ययम् । अनुजानतिदूरगान् निजानविपश्यन् न कदापि मोदते ॥ 24 ॥ जगतीमवजित्य भारतीं भरतस्यात्मपुरीमुपेयुषः । नृपराजपदोत्सवं नृपाः समुदो द्वादशवार्षिकं व्यधुः ॥ 25 ॥ अवबुध्य निजाननागताननुजांस्तत्र महे महीयसि । अयमेकनृपः स्वपूरुषान् द्रुतमाह्वातुममूननोदयत् ॥ 26 ॥ अथ ते तु महाधियोऽन्तरा सविकल्पां परिकल्प्य किञ्चन । बत तातपदद्वयान्तिके द्रुतमेत्य व्रतमेव भेजिरे ॥27॥ तदपारवियोगविक्लवव्यसनावर्तविवर्तगर्ततः । तदमुं तव देव ! साम्प्रतं द्रुतमुद्धर्तुमुपेत्य साम्प्रतम् ॥ 28 ॥ ननु यद्यपि तत्र बन्धुताविवशस्त्वं न पुरा समागमः । परिवक्ति तथापि तेऽन्यथा सहजादेव दुराशयो जनः ॥ 29 ॥ महतोऽप्यपथे यथा तथाप्युपरागादपचीयते महः । तपनो हि तुलाविशुद्धिमानपि कन्यां गत इत्यतादृशः ॥ 30 ॥ तदहं नृप ! वच्मि ते हितं भरताधीश्वरलोचनाञ्चलैः । जनवादरज:प्रमार्जनं कुरु सम्प्रत्यपि नापराध्यसि ॥ 31 ॥ स्वयमेव सदाऽनुजीविनामसमानार्थविसर्जनापरः । अभिमानधनप्रियस्तव प्रणतेर्नान्यदयं समीहते ॥32॥ द्रविणाय न किन्तु तेजसे किल धीराः कलयन्ति विक्रमम् । विनिहन्ति पतङ्गिपुङ्गवः फणिनः किं फणरत्नवाञ्छ्या ? ॥ 33 ॥ [ 43 5 10 15 20
Page #67
--------------------------------------------------------------------------
________________ 44] [विवेकमञ्जरी मम बन्धुरसाविति भ्रमादभयस्त्वं क्वचनापि मा स्म भूः । विजिगीषुमतेषु राजसु क्व नु सम्बन्धकथोपयुज्यते ? ॥ 34 ॥ अथवा यदि वीरमानिताग्रहिलो वीरममुं न मन्यसे । ज्वलनेऽत्र हर्विभुजीव तल्लभसे त्वं शलभत्वमञ्जसा ॥ 35 / / अथ जीवितराज्ययोः स्पृहा यदि काचित् तव विद्यते हृदि । भरतेश्वरशासनं तदा परभूपैरिव मूर्ध्नि धार्यताम् ॥ 36 ॥ ननु यत्र विधीयतेऽन्वहं वरिवस्या त्रिदशासुरैरपि । तदिह प्रणति वितन्वतो नरमात्रस्य तवास्तु का त्रपा ? ॥ 37 88 इति दूतगिरामनन्तरं स्वभुजौ बाहुबलिविलोकयन् । अधरद्युतिकैतवात् क्रुधारुणितां वाचमुवाच निश्चलः ॥ 38 ॥ अयि दूत ! स मे समागमं यदि बन्धुः प्रथमः समीहते । उपपन्नमिदं यदेष नः परिपूज्यः खलु तातसंनिभः ॥ 39 ॥ इदमप्यतिसुन्दरं तव प्रभुराह्वास्त यदेष बान्धवान् । महतां न हि कृत्यवस्तुषु स्मृतिवैकल्यमिहोपजायते ॥ 40 ॥ बत तातपदानुगामिषु स्वयमेतेषु तदीयसम्पदः । यदयं गिलति स्म बान्धवः प्रतिबन्धोऽस्य स दूत ! नूतनः ॥ 41 ॥ भरतक्षितिरूपमामिषं यदवाप्यैष तिरोदधेऽनुजान् । तदहं भवदीयभूपतेरिह गृद्धस्य च वेद्मि नान्तरम् ॥ 42 ॥ किल भूदिह मा स्म निर्जितो लघुभिर्येष्ठ इति प्रजारवः यदि तातमशिश्रियन्नमी जितकाशी किमयं तव प्रभुः ? ॥ 43 / सकलामवजित्य मेदिनीमवनीशस्तव मां विरोधयन् । बहुगर्भितशस्यमात्मनः कृषिकर्माऽद्य मलीकरोत्ययम् ॥ 44 ॥ अयि दूत ! जनो विभाषते बत मय्येव तव प्रभोर्न किम् ? / लघुबान्धववैभवानि योऽग्रसदुद्वान्तमिवाशु कुक्कुरः ॥ 45 ॥
Page #68
--------------------------------------------------------------------------
________________ [45 गुणानुमोदनाद्वारे भरतकथा] मम दूत ! युगादितीर्थकृद् वरिवस्यः प्रभुरेक एव नु । किमनेन स लप्स्यते यदि प्रणति ज्येष्ठतयाऽन्यथा तु न ॥ 46 ॥ यदि चैष महोऽभिनाथते यदि मत्तोऽपि त्वाव्नीप्तिः। निशि दीपचिकी: फणीशितुः शिरसस्तन्मणिमात्तुमीहते ॥ 47 ॥ विजिगीषुमतेषु राजसु क्व नु सम्बन्धकथोपयुज्यते । / इति ते वचनं वृथा, यतो मयि सत्येष कुतो विजृम्भते ? ॥ 48 ॥ ज्वलनेऽत्र हविर्भुजीव ये शलभत्वं कलयन्ति ते परे । अहमस्य तु शान्तये शरावलिवर्षी सधनुर्घनाधनः ॥ 49 ॥ भुवनाधिपसेवितक्रमः सविता यस्य युगादितीर्थकृत् । भुजविक्रमतस्तृणीकृतत्रिजगत्कोऽनुज एष मद्विधः ॥ 50 ॥ स सुरैरसुरैरनारतं वरिवस्यः कियदेतदभ्यधाः ? / इति दूत ! वदास्य दास्यकृत् ! यदसामान्यपराक्रमो वृथा ॥ 51 ॥ युग्मम् ॥ . तदमुष्य न सेवने त्रपा करुणा किन्तु ममाद्भुता हृदि । अवलोक्य यदेष मां पुरा खुरलीकेलिजितं ह्युपैष्यति ॥ 52 ॥ उदलालि पुरा ततो दिवः स पतन् कन्दुकवद् धृतो मया । तदमुष्य किमद्य विस्मृतं स्मयमानस्य चटुज्ञचाटुभिः ? ॥ 53 ॥ अथवा तव दूत ! भूपतिः स्मयते चक्रबलेन सम्प्रति । तदितोऽपि वहत्वहंयुतां शकटं चक्रयुगं बिभर्ति यत् ॥ 54 ॥ व्रज तत् त्वमहोतिरंहसा स समायातु तव स्वयं विभुः । करवाणि यथा स्वसायकैः स्मयगम्भीरगडोश्चिकित्सनाम् ॥ 55 ॥ 20 समयः स सभागृहादथार्षभिदूतस्त्वरितं विनिर्ययौ । अरुणोक्षणमीक्षितश्चिरं बलिभिर्बाहुबलेः पदातिभिः ॥ 56 ॥ विविधायुधभीषणान् भटान् यमदूतप्रतिमान् विलोकयन् । नृपतेः सदनाद् निरीय तन्नगरीतोऽपि निरीयते स्म सः ॥ 57 ॥
Page #69
--------------------------------------------------------------------------
________________ 46] [विवेकमञ्जरी मनसासमरंहसा व्रजन् बहलीदेशमतीय कृच्छ्रतः । निजनायकदेशमाप्य च स्वमयं मानितवान् पुनर्नवम् ॥ 58 ॥ अथ बाहुबलेर्भयाकुलान् परतोऽप्युत्तरकोशलानयम् । रचयन् निजरंहसाऽऽगतो भरतायेति चरो व्यजिज्ञपत् ॥ 59 ॥ यदि नाथ ! कथञ्चिञ्चलैरपि धीयेत सहस्रदीधितिः । वनवह्निरपहृतेन्धनो यदि गृह्येत च मुष्टिना क्वचित् ॥ 60 ॥ न तथापि तवानुजस्तृणीकृतविश्वत्रितयः स्वदोर्बलात् । विगृ(ग्र)हीतुमहो महस्विभिः परिशक्येत सुरासुरैरपि ॥ 61 / / समरैकरतेरमुष्य दोर्ध्वनिकोलाहलकाहलारवैः । श्रुतिमार्गमुपैति नापरः सुभटः स्वर्गिनरासुरेष्वपि ॥ 62 ॥ वरिवस्यति मामयं पुरेत्यथ कुर्या मनसापि मा भ्रमम् । भरतोऽप्यभिनामनक्रियातरलो यस्त्रपया निवार्यते । / 3 / / इति मझुनिशम्य चारतो भरतः क्षोणिपतिः क्रुधा ज्वलन् । अभियातिमभि प्रयाणकाहतढक्काभिरवोचदुत्तरम् ॥ 64॥ रथचीत्कृतिवाजिहेषितैः करभक्रन्दितहस्तिबृंहितैः । पटुचेटरवैर्मिथस्तदा निनदाद्वैतमभूत् प्रयाणके ॥ 65 / / करभैः क्व च वाजिभिः क्व च द्विरदै: क्वापि रथैरथ क्व च । तदनेहसि पादचारिणां निगमा दुर्गमतां प्रपेदिरे ॥ 66 ॥ परितोऽपि तदाऽश्वदारितावनिधृलीमयधूमधोरणेः । भरतेशमहोहविर्भुजः किल कीलाः करिकेतवो बभुः ॥ 67॥ क्षितिरेणुतमस्सु दुन्दुभिप्रतिनादैः परितोऽपि यान्त्यपि । कटकानि बहुत्वतोऽत्यजन्नवियोगं भरताग्रसेनया ॥ 68 ॥ अविलम्बकृतैः प्रयाणकैर्निजदेशं व्यतिलय कैश्चन । भरताधिपतिः समासदद् बहलीमण्डलमेदिनीमुखम् ॥ 69 ॥
Page #70
--------------------------------------------------------------------------
________________ [47 गुणानुमोदनाद्वारे भरतकथा] $$ अथ बाहुबलिर्महाबलस्तरसाऽऽकर्ण्य तदा तदागमम् । जयडिण्डिमघोषडम्बरैरभियानाय बलान्यतत्वरत् ॥ 70 ॥ अतिवीर्यतया चतुर्भुजश्चतुरम्भोधितटीषु विश्रुतः । अचलश्चतुरङ्गसेनया स चतस्रोऽपि दिशो विलोडयन् ॥ 71 ॥ प्रविशन्तु भृशं कुहाप्यमी रिपवो बाहुबलेः प्रणश्य मा । शुषिराणि रजोभिरुद्धतैस्तिरयामासुरितीव वाजिनः ॥ 72 ॥ करिकेतुसमन्वितं रजःपटलं व्योमतले तदा बभौ । फणिलोकयुता मही महाबलसंमर्दभयादिवोद्गता ॥ 73 ॥ द्विषतां वदनानि तरूधूनयनानीह विहाय सर्वतः । तृणमम्बु च नान्यतो नरैर्ददृशे बाहुबलेः प्रयाणके ॥ 74 / / अथ चक्रिचमूपकण्टभूवलये बाहुबलेः पताकिनी । समुपेत्य निवासमग्रहीद् विगृहीतेरिव मूलमात्रिका ॥ 7 ॥ अनयोर्जगदादिवीरयोः समरः प्रातरहो भविष्यति । इति वक्तुमिवागतस्तदा वरुणास्यारुणसारथिर्ययौ ॥ 76 / / व्रजतोऽस्तमहपतेर्महः पटलैः पाटलितानि तान्यथ । कटकान्युभयान्यपि क्रुधा ज्वलितानीव मिथो विरेजिरे ॥ 77॥ परिसंवृत्तवत्यहो मह: पटमास्फोट्य दिवातनं रवौ । तमसोच्छलितं पुराचलबलमालारजसेव तद्युता ॥ 78 ॥ उडुभिः सममिन्दुरुद्ययौ परितो द्रष्टुमिवाथ कौतुकात् । असिजागरणानि दोभृतामुभयोरार्षभिसैन्ययोस्तयोः ॥ 79 / / असिजागरवाद्यनि:स्वनश्रुतिवित्रस्तमिवैणमीक्षितुम् । निरगाद् मृगलाञ्छनो निशाविगमेऽस्ताचलचूलिकावनम् ॥ 80 ॥ सकलां रजनी स्थितः क्वचिद् निजमन्त्राणि निम्न्त्र्य्न्निव्। रणवीक्षणहेतवे तयोरुदयाद्रावधिरूढवान् रविः ॥ 81 ॥ 20
Page #71
--------------------------------------------------------------------------
________________ 5 10 15 20 48] [ विवेकमञ्जरी उभयोरपि योद्धुकामयोरुदयास्ताद्रिगतौ खगात्रिजौ । क्षणमार्षभिसैन्ययोस्तयोः करदण्डाद् दधतुस्तदाऽन्तरा ॥ 82 ॥ $$ अथ भक्तिभरेण तावुभावृषभस्वामिनमार्षभी नृपौ । परिपूज्य रणोद्यताववीवदतां दुन्दुभिमात्मसैन्ययोः ॥ 83 ॥ रणदुन्दुभिनादसञ्ज्ञया समनह्यन्त तयोर्बलान्यथं । अमिलंश्च युगान्तमत्तयोरिव पाथांसि मिथः समुद्रयोः ॥ 84 ॥ सुभटैः सुभटा रथै रथास्तुरगैश्चापि तुरङ्गमास्तदा । करिभिः करिणो रणोत्सवं किल तुल्यप्रतिपन्थिनो व्यधुः ॥ 85 ॥ प्रथमं रणतूर्यगर्जितैस्तदनु क्षोणिरजोभिरुद्धतैः । शरधोरणिभिस्ततोऽपि च प्रतिलेशं पिदधे नभस्तदा ॥ 86 ॥ द्विषतां निधनाय धन्विभिः प्रहिताः प्रोतधृतोडुदीपकाः । निजवध्यजनं रजस्तमस्यभिपश्यन्त इवेषवोऽभ्रमन् ॥ 87 ॥ सुभटक्षतत्रवन्तिका विलसन्त्यो वसुधातले बभुः । रणरेणुतमोऽन्धलैः शरैरवलूना इव सूर्यरश्मयः ॥ 88 ॥ प्रहतेभरदाशनस्त्रुटिं समवाप्योच्छलिता भटासयः । रणरेणुपयोदमण्डले दधुरुदण्डतडिल्लतायितम् ॥ 89 ॥ द्विषदाहितकुन्तयष्टिभिः करिणः शल्यकशूलिता बभुः । उपरूढकुमारिकौषधीसमुदण्डप्रचिता इवाद्रयः ॥ 90 ॥ हतयुग्यहयाः कथञ्चनाप्यतिदूरे रथिनः पुरः स्थितान् । तरलास्रनदीतद्रथाः समुपेत्यात्मरिपून् न्यपातयन् ॥ 91 ॥ कंरभद्वयसासृगापगातरदुत्तुङ्गतरङ्गशालिनाम् । गजमौलिगतैर्निषादिभिः समकक्षाऽजनि सादिनामपि ॥ 92 ॥ विकरालकरांह्रिपङ्कजे युधि कीलालचराचरे तदा । भटमस्तकनालिकेरके यमदूता निभृतोत्सवं व्यधुः ॥ 93 ॥
Page #72
--------------------------------------------------------------------------
________________ [49 10 गुणानुमोदनाद्वारे भरतकथा] अथ बाहुबलिचमूचरा भरताधीशपताकिनीभटान् । तरणेः किरणाग्रपल्लवास्तिमिराणीव तिरोदधुः क्षणात् ॥ 94 ॥ अथ भारतभूमिवासवः स्वयमाटोपमवाप कोपजम् । प्रचचाल युधे चलच्चमूभरनिष्पीडितपन्नगेश्वरः ॥ 95 / / अवधार्य निजार्यमात्मना विलसत्सङ्गकर्मसङ्गरम् । समकालमहर्षहर्षयोरभवद् बाहुबलिः पदं तदा ॥ 96 / / अथ सोऽपि महाभुजः स्वयं रणदीक्षामधिगम्य रंहसा । उदयादिमिवार्यमा क्षमापतिरारोहदिभेन्द्रमुच्चकेः ॥ 17 ॥ $ स्वयमेव महाभुजाविमौ समरायातिनिरीक्ष्य सोद्यमौ । धुसदोऽपि चकम्पिरे तदा प्रसभं हन्त ! युगान्तशङ्कया ॥ 98 / / भरतं समुपेत्य रंहसा वितरन्तोऽस्य जयाशिषं सुराः । इदमूचुरथौचितीचितं रचितप्राञ्जलयः प्रशान्तये ॥ 99 / / तव साधयतोऽखिलामिलां यदि कश्चिद् न हि संमुखोऽभवत् । भुजखर्जुभिदे स्वबन्धुना रणकामः किमु लज्जसे न तत् ? ॥ 100 ॥ . अथ भूपतिराह भारतस्रिदशान् युक्तमिदं भवद्वचः । अधुना रणकारणं पुनर्बत जानीथ न यूयमावयोः ॥ 10 ॥ भुजखर्जुभिदा निबन्धनं न युधः किन्तु रथाङ्गमङ्ग ! मे। न हि शस्त्रगृहे विशत्यदः शिशुरत्यन्तशठो यथा मठे ॥ 102 ॥ अचिरात् तदनुप्रविश्य मामिदमप्यस्त्रगृहं प्रवेश्य च । सकलस्य किलास्य काश्यपीवलयस्यास्तु ममानुजः पतिः ॥ 103 ॥ 20 बत बोधयताऽमुना मनाम् वचसा बाहुबलिं महाबलम् । - यदि युद्धनिषेधहेतवे भवतामस्ति मनस्युपक्रमः ॥ 104 / / अथ ते पुनरुचुरेष चेद् न हि बुध्येत तथापि न त्वया । रणकर्म विधेयमायुधैः शपथाः श्रीऋषभप्रभोरिह ॥ 105 ॥ 15
Page #73
--------------------------------------------------------------------------
________________ 50] [विवेकमञ्जरी ननु दृष्टिवच:सुसृष्टिदोविलसन्मुष्टिसुयष्टियुद्धतः । युवयोरमरैर्बलाबलं परिभाव्यं, निशितैः किमायुधैः ? ॥ 106 / / इति भूमिभृता प्रतिश्रुते वचने बाहुबलिं ययुः सुराः । समुदीर्य जयाशिषं पुरस्तमभाषन्त गिरा सुधाकिरा ॥ 107 ॥ नयनिष्ठ ! तवैष बान्धवः प्रथमः सत्क्रियते न किं त्वया ? / भरतं प्रति देव ! सम्प्रति प्रधनारम्भमपोढुमर्हसि ॥ 108 ॥ ऋषभस्य विभोर्न संमता नियतं तावदमी क्रुधादयः । तदमीषु तदङ्गजस्य ते परिपोषः किमयं बतोचितः ? ॥ 109 ॥ नतमात्रतया तवैष यः परितोषं भजते किलाग्रजः । प्रणिपत्य तमर्हमानतेः कुरुषे किं न महीमिहात्मसात् ? ॥ 110 ॥ अथ बाहुबलिर्गभीरया गिरया प्राह स तानभी रयात् । कथमित्थमहो ! भवादृशैरपरिज्ञातकथैरिवोच्यते ? ॥ 111 / / बत बन्धुतया ममान्तिकाद् यदि सत्कारमयं समीहते । उपपन्नमिदं तदेव यद् मम तातप्रतिमोऽयमग्रजः ॥ 112 / / जितकाशितया परं महस्वितिया मामवकृत्य नामयेत् । न तदेतदहं सहे, 'सतां धनमेकं भुवि मान एव यत्' ॥ 113 / / न विनष्टममुष्य किञ्चन स्फुटमद्यापि महौजसोऽथवा । अपसर्पतु सङ्गरादसावहमप्येष निवृत्त एव तत् ॥ 114 / / निजशासनमन्यमेदिनीपतिसामान्यचिकीरसौ मयि । समुपेत्य गिराविवास्फलन् रदभङ्गं करटीव लप्स्यते ॥ 115 / / न भवेऽत्र भवे परत्र च प्रभुरन्यो मम तातमन्तरा । अभिगम्य रुचामधीश्वरं न विधीयेत बुधैः प्रदीपकः ॥ 116 ॥ अथ बाहुबलिं जगुः सुरा जगतीमण्डलमौलिमण्डन ! / विशदापि सदापि शेमुपी न हि कार्ये भवतीह संमुखी ॥ 117 ॥ 15 20
Page #74
--------------------------------------------------------------------------
________________ [51 10 गुणानुमोदनाद्वारे भरतकथा] भरतेश्वरचक्रमेकतो भवदीयप्रणतेः समीहया । न गुहामिव केशरी विशत्यकृतार्थं ध्रुवमायुधालयम् ॥ 118 / / विनये वयमन्यतस्तवातिशयं वीक्ष्य न वक्तुमीश्महे । पुनरेकमिहार्थयामहे न हि योद्धव्यमसुव्यथायुधैः ॥ 119 / / नयनादिरणैर्बलाबलं प्रसमीक्ष्याशु जयव्यवस्थितिः । युवयोः प्रविधास्यते, ध्रुवं वयमेवात्र भवाम साक्षिणः ॥ 120 ॥ प्रतिपन्नवतीदमत्रते त्रिदशाः श्रीऋषभाज्ञया भटान् । विनिषिध्य युधः शुचिं व्यधुर्भुवमङ्गाङ्गिरणार्थमेतयोः ॥ 121 / / उभयोरपि सैन्ययोर्भटा विनिषिद्धाः प्रभुपूरुषैरपि । समरादवलम्भरोषिता इव मुष्टा इव लज्जना इव ॥ 122 / / अथ मङ्क्षु मिथो जयैषिणौ स्मयपाथोधितमीशमीयतुः । नभसीव विभाविभावरीरमणौ तौ रणमार्षभी नृपौ ॥ 123 ॥ स्फुटदृष्टिविवादसादरौ चिरमेतौ समतिष्ठतां स्थिरौ । घटिताविव चित्रिताविवाहितयोगाविव विस्मिताविव ॥ 124 ॥ अतिकौतुकतोऽनिमेषिभिस्तदनुध्यानवशादिवाथ तौ । अमरैर्नभसि स्थितै विस्थितिविद्भिश्च नरैर्निरीक्षितौ ॥ 125 ॥ अथ बाहुबले रवेरिव प्रसरद्दीधितिदर्शनार्दिते । भरतः स्वदृशौ निमीलयन् विजयायाऽऽदित तोयमश्रुभिः ॥ 126 / / अवितर्कमहो जितं जितं बलिना बाहुबलिक्षितीन्दुना । नभसीति दिवौकसो व्यधुः स्तुतिघोषं जयसाक्षिणस्तदा ॥ 127 ॥ अथ दृष्टिजितेन चक्रिणा सह तेनासहनीयविक्रमः । सुरसार्थसमक्षमाधित क्षितिपस्ताक्षशिलः स्वमाहवम् ॥ 128 ॥ भरतस्य मृगेन्द्रगर्जितध्वनितेन प्रसभं विसर्पता । फणिनां च नृणां च नाकिनामपि बाधिर्यमजायत क्षणाम् ॥ 129 / /
Page #75
--------------------------------------------------------------------------
________________ 5 10 15 20 52] [ विवेकमञ्जरी अथ तक्षशिलापतिर्मृगाधिपतिध्वानमसूत्रयत् तथा । चलितं धरया यथाऽचलैः पतितं दिक्करिभिश्च मूच्छितम् ॥ 130 ॥ प्रलयाम्बुदशब्दबन्धुना परितः क्षुब्धपयोधिनाऽमुना । भरतः पुनरेव निर्जितो वचसा बाहुबलेर्बलीयसा ॥ 131 ॥ अथ मुष्टिरणाय सोद्यमावपसृत्याशु नराधिपाविमौ । भयदो भुवनेऽप्यधावतां करमुत्याट्य वनद्विपाविव ॥ 132 ॥ अनयोः पदपीडितस्थिराभरपेषेण फणः सहस्रधा । फणिनः स्फुटितः, करेर्मुखं विनतं, सङ्कुचितश्च कच्छपः ॥ 133 ॥ भरतस्य करप्रहारतः पुरतस्तक्षशिलानरेश्वरः । क्षणमेकममूर्च्छदन्तरा जयलाभौपयिकं मृशन्निव ॥ 134 ॥ अथ तामवधूय तत्कराहतिमूर्च्छा, भरतं स मुष्टिना । निजघान तथाऽपतद् यथा सममेषोऽथ भटाश्रुबिन्दुभिः ॥ 135 ॥ अथ चन्दनवारिसेकतः प्रगुणं बाहुबलिर्व्यधादमुम् । हृदि मत्सरपूरितेऽप्यहो ! न हि नाभिः प्रतिबन्धचौरिका ॥ 136 ॥ अथ संभृतदण्डसङ्गरार्थितया निर्मितसङ्गराविमौ । दृढदण्डकरावधावतां जगतां त्रासकरौ यमाविव ॥ 137 ॥ बहलीपतिराशु ताडितः शिरसि श्रीभरतेन दण्डतः । घनघातितवज्रवत् तदाऽबुडदाजानु वसुन्धरोपरि ॥ 138 ॥ अथ पङ्किलतः किल क्षमातलतः स्वावकृष्य च क्रमौ I भरतं दृढदण्डघाततस्तरसाऽऽकण्ठमसावमज्जयत् ॥ 139 ॥ नृपरत्नमथैष रोहणादिव 'हा दैव ! ' गिराङ्किताननैः । प्रविदार्य महीमकृष्यताऽऽयतकुद्दालकरैः स किङ्करैः ॥ 140 ॥ किमु नाहमिलातले त्वयं बत चक्रीति विषादमीयुषः । भरतस्य करे समाययावथ चक्रं ज्वलदर्कबिम्बवत् ॥ 141 ॥
Page #76
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे भरतकथा] अनुजस्य वधाय तत्क्षणात् त्रिदशांस्त्रासयदम्बरस्थितान् । अविशङ्कमसौ मुमोच तत् प्रलयाम्भोद इवाशनिं नदन् ॥ 142 ॥ तदनेकभटासिपट्टिसप्रकरप्रासनिरुद्धमप्यथ । बहलीपतिमापतद् भृशं भरतस्येव जयाशयोऽङ्गसन्(ग्रसत्) ॥ 143 / / स्वकुले प्रभवेद् न चक्रमित्यभितो बाहुबलिं परीय तत् । भरतेशकरे पुनर्ययौ निशि पक्षीव कुलाय पादपे ॥ 144 ॥ अयमेष करोमि भस्मसात् सहसादद्य सचक्रमप्यमुम् । अथ बाहुबलिः क्रुधा करं समुदस्याचलदग्रजं प्रति ॥ 145 / / गत एव निकेतनान्तिकं हहहाऽसौ प्रतिचक्रवर्त्यसौ । इति नागमनुष्यनाकिना तुमुलो व्योमतलं व्यगाहत ॥ 146 / / अत्रान्तरे विलसितोरुविवेकसूरः, शाम्यत्तमा विमृशति स्म स वीरमानी । क्रोधादिभिर्विजितमेनमिहाग्रजं मे जेतुं हहा ! विफल एव मनोऽभिलाषः ॥ 147 ॥ एतान् विश्वत्रयविजयिनो यद्यहं जेतुमीशे, तत्तातस्य त्रिभुवनगुरोरस्मि तस्याङ्गजन्मा । इत्युन्मीलन्मतिरयमपाकर्तुमन्तद्विषन्तं, तूलानीवोदखनदखिलान् पाणिना तेन केशान् ॥ 148 ॥ वन्द्याः केवलिनः कथं नु लघवः स्वे बन्धवस्ते मया, तत्तेषां समतामवाप्य नियतं याम्यामि तातान्तिकम् । इत्यालोच्य समाधिसाधितशमानन्दः सुनन्दाङ्गजः, सञ्ज्ञानं प्रतिपालयन्निव समागच्छत् तदोश्2a स्थितः ॥ 149 / / सानन्दं वादयन्तस्तदनु तनुमतां ध्वस्तकल्पान्तशङ्क, शङ्कणत्रासकृत्तद्ध्वनिभिरभिनभो दुन्दुभीरिन्दुभीमाः । 15
Page #77
--------------------------------------------------------------------------
________________ 54] [विवेकमञ्जरी देवाः के वा न सेवालुलदलिकलितस्फीतसंगीतबन्धां गन्धाम्भ:पुष्पवृष्टिं विदधुरिह सुनन्दासुतस्योपरिष्टात् ? ॥ 150 ॥ ॥ इति भरतभूषणानामनि महाकाव्ये तृतीयः सर्गः ॥ 10 $$ तं तथाविधमालोक्य बान्धवं बाष्पमुगिरन् । विषण्णकर्मणा स्वेन चक्री चेतस्यचिन्तयत् ॥ 1 ॥ धिग धिग् मे चक्रवर्तित्वं बन्धुभिर्विरहो यतः । फलवत्त्वं मधूकद्रोः पत्रद्रोहि स्तवीति कः ? ॥ 2 ॥ धुनबन्धुरहं निन्द्यः काल्कुक्कुत्त्योर्पि॥ यौ ग्रासमुपभुञ्जाते सममेव स्वबन्धुभिः ॥ 3 ॥ स्वपक्षमद्विषंस्तेजस्व्यपि राजति नान्यथा । सूर्याचन्द्रमसोश्चन्द्र एव राजा ग्रहेषु यत् ॥ 4 ॥ ध्यात्वेति चिरमध्यात्मबन्धुरं बन्धुमात्मनः । निपत्य पदयोश्चकी निजगाद सगद्गम् ॥ 5 ॥ भ्रातस्तातसुतोऽसि त्वं नैवाहमधमाधमः । वध्येऽपि मयि यः कुर्वन् कृपां शममशिश्रियः । / 6 / / हतकोऽहं पुरा त्यक्तः समग्रैरपि बन्धुभिः । त्यस्त्वमपि मामेकाकिनं सम्प्रति मा कृथाः ॥ 7 ॥ तातराज्यमिदं ताततुल्यस्त्वं पातुमर्हसि । चक्रवर्त्यपि वर्तिष्ये तवाहं दासलेशवत् ॥ 8 ॥ तात ! तात ! स्वकर्मानुशयाशनिहविर्भुजा । मह्यं प्रदह्यमानाय देहि वागमृतच्छटाम् ॥ 9 ॥ 15 20
Page #78
--------------------------------------------------------------------------
________________ [55 गुणानुमोदनाद्वारे भरतकथा] भरतो विलपन्नेवममात्यैरित्यबोध्यत । नाथ ! बाहुबलिर्नाऽथ वक्तासौ निश्चितव्रतः ॥ 10 ॥ इति तद्वचनैश्चक्री जानन् बान्धवनिश्चयम् । उन्मुखः साश्रुदृक् पादन्यस्तहस्तोऽवदन् पुनः ॥ 11 ॥ न चेद् दास्यसि तद् मा दा वाचं वाचंयमोत्तम ! / प्रसाददृष्टिदानेऽपि किं कापि स्याद् व्रतक्षितिः ? ॥ 12 ॥ अथ दृष्ट्वा मुनीन्द्रेणसुधावृष्ट्येव किञ्चन । भूभृत् संभावितः सोऽयं जातरोमाङ्करोऽभवत् ॥ 13 ॥ ततो बाहुबलेः पादौ प्रक्षाल्याश्रुजलप्लवैः । धम्मिल्लेन च संमार्ण्य निर्ययौ भरतेश्वरः ॥ 14 ॥ अथ सोमयशा बाहुबलेः सूनुरनूनरुक् । स्वयं तक्षशिलाराज्ये भरतेन न्यषिच्यत ॥ 15 ॥ ततः सकटक: कुर्वञ्जलस्थलविपर्ययम् । ययावयोध्यामध्यास्त चक्र मप्यायुधालयम् ॥ 16 / / चतुःषष्टिः सहस्राणि तस्यासन् शासितुः प्रियाः । द्वात्रिंशच्च सहस्रा भूभुजो मुकुटवर्धनाः ॥ 17 ॥ प्रत्येकं च रथाश्वेभं लक्षाश्चतुरशीतयः । षट्पञ्चाशत् कोटयश्चाभूवंस्तस्य पदातयः ॥ 18 ॥ निधयो नव रत्नानि चतुर्दश च जज्ञिरे । तस्य विश्वजयस्फातिसुभगङ्करणौजसः ॥ 19 ॥ अनन्यशासनामब्धिमेखलामखिलामपि । स शशास महीमेतामहीनभुजविक्रमः ॥ 20 ॥ इतश्च भगवान् बाहुबलिः कलितनिश्चयः । तस्थौ स्तम्भमिवारोप्य जेतुमान्तरवैरिणः ॥ 21 ॥
Page #79
--------------------------------------------------------------------------
________________ 56] 10 [विवेकमञ्जरी जयतस्तस्य षड्वर्गं दृढासनपरिग्रहात् । ऋतवस्तेनिरे पाणिघातं षडपि दुःसहम् ॥ 22 ॥ हिमाद्रिबाणयन्त्रोत्थैराशुगैः स तथाऽऽशुगैः । हेमन्तः कारणयन्नस्थीन्युल्ललास दिवानिशम् ॥ 23 ॥ वायव्यास्त्रैरपाकुर्वन् सालेषुदलमालिकाम् । शिशिरः प्रासरत् सूरमण्डलं रजसा गिलन् ॥ 24| प्रावर्तत वसन्तोऽथ निःसरत्पल्लवच्छलात् । ग्राहयन्नेव संन्यस्तशस्त्रानप्यस्त्रमहिपान् ॥ 25 / / ग्रीष्मो भीष्मोल्लसल्लूकापावकास्त्रविसर्जनैः । चूर्णयन् भूभृतस्तूर्णमथ प्रादुरभूद् भुवि ॥ 26 ॥ स रोहितधनुर्मुञ्चन् धारानाराचधोरणिम् । तर्जयन् विद्युदगुल्या प्रावृट्कालस्ततोऽभवत् ॥ 27 ॥ यत्राप चक्रभृच्चक्र ममोघमपि मोघताम् । शरासारः कथङ्कारमत्र मे प्रभवत्ययम् ? ॥ 28 ॥ प्रावृडेतद् विमृश्येव ते मुनि विटपावनैः । नागपाशैरिवाबध्नात् क्षितिबन्धाद् विनिःसृतैः ॥ 29 ॥ युग्मम् ॥ वाहिनीगर्लपयन् बाणासनन्यस्तशिलीमुखः । राजहंसपरीतोऽथ शरत्कालः समाययौ ॥ 30 ॥ ऋतवोऽभ्येत्य सर्वेऽपि क्रमेण कृतविक्रमाः । तत्र न प्राभवन् मत्तद्विपा इव नगोत्तमे ॥ 31 ॥ वर्षानशनयोगेन मत्वा तमथ निर्मलम् । तत्पथ्यहेतवे ब्राह्मी-सुन्दरों प्रेषयत् प्रभुः ॥ 32 ॥ युवाभ्यामिति वाच्योऽयं 'मत्तेभाद् भ्रातरुत्तर' / इत्यादाय प्रभोः शिक्षां वतिन्यौ ते निरीयताम् ॥ 33 ॥ 15
Page #80
--------------------------------------------------------------------------
________________ [57 गुणानुमोदनाद्वारे भरतकथा] स्थानं तदथ ते याते न तं मुनिमपश्यताम् । दृष्टो गुल्मस्तु वल्लीनां सोच्छ्वासः पुरुषाकृतिः ॥ 34 ॥ तत्र संभाव्य तं ताभ्यां केवलाकृष्टिमन्त्रवत् । उक्तां निशम्य तां वाचं मुनिः सोऽपीत्यचिन्तयत् ॥ 35 ॥ शब्दोऽयं नियतं ब्राह्मी-सुन्दर्योः श्रुतिसुन्दरः । भाषेते नानृतं चैते न चारूढोऽस्मि हस्तिनम् । / 36 / / विकल्पात् कल्पयन्नेवं दध्यौ वन्दे लघून् न यत् । मानोऽयमेव मे हस्ती तमारूढोऽस्मि दुर्विधः ॥ 37 / / सत्यं मत्वेति तातेन मय्यतीव दयालुना । प्रेषिते प्रतिबोधाय महासत्याविमे उभे ॥ 38 ॥ लघूनपि गुणज्येष्ठान् बन्धून् केवलबन्धुरान् । सिद्धार्थानिव तान् मूर्ध्नि करिष्ये सिद्धिहेतवे ॥ 39 ॥ इत्यमानोऽवलद् यावज्झानेनापि स तत्क्षणात् । समानशीलयोः सख्यमित्यमानेन सस्वजे ॥ 40 ॥ दिवि दुन्दुभयो नेदुरासेदुः पुष्पवृष्टयः । प्रापुस्तं च तदा । भक्तिभासुरा वन्दितुं सुराः ॥ 41 ॥ अथैषसुरसार्थेन स्तूयमानो मुनीश्वरः । जगाम देशनाधाम युगादिजगदीशितुः ॥ 42 ॥ प्रभुं प्रदक्षिणीकृत्य गत्वा केवलिपर्षदि । केवली निषसादोडुमण्डले सितरश्मिवत् ॥ 43 ॥ अन्यदा समवासर्षीदष्टापदगिरौ विभुः । समं समीयतुश्चात्र भरतेश्वर-वासवौ ॥ 44 ॥ देशनान्ते ततश्चक्री बन्धूनालोक्य वत्सलः । तेषां भोगविभागाय जिनराजं व्यजिज्ञपत् ॥ 45 ॥
Page #81
--------------------------------------------------------------------------
________________ 5 10 15 20 58 ] अथादिदेश भगवान् भूपते ! बन्धवस्तव । भोगान् रोगानिवापास्य किं भूयोऽभिलषन्त्यमी ? ॥46॥ आनाय्य भोज्यामथ भूनाथो नाथं व्यजिज्ञपत् । भोजनायादिश स्वामिन् ! तर्हि मे बान्धवानमून् ॥ 47 ॥ अथावादीज्जिनो नेदं प्रकारैः कल्पते त्रिभिः । कारिताभ्याहतत्वाभ्यां राजपिण्डत्वतोऽपि च ॥ 48 ॥ स्वामिनेति निषिद्धेऽस्मिन् सर्वथा तत्खिदाभिदे । अवग्रहभिदाः पृष्टः शक्रेणाख्यज्जगद्गुरुः ॥ 49 ॥ शक्रस्य चक्रिणो राज्ञः स्थानेशस्य गुरोरपि । पञ्चधाऽवग्रहो भावात् पञ्चानामपि पुण्यकृत् ॥ 50 ॥ अथ शक्रः प्रणम्याह प्रभो ! क्षेत्रेऽत्र भारते । मया वासाय साधूनां प्रदत्तोऽयमवग्रहः ॥ 51 ॥ आकर्ण्य भरतोऽपीति प्रीतो नत्वा जगद्गुरुम् अनुजज्ञे निवासाय साधूनां भारतीं भुवम् ॥ 52 ॥ अथापृच्छद् द्युभर्तारं महीभर्ता ससंमदः । देयं कस्यान्नामानीतमिदमेवं निवेद्यताम् ॥ 53 ॥ गुणाधिकेषु कर्तव्या पूजेत्युक्ते बिडौजसा । साधून् विना गुणी कोऽस्ति मत्तोऽपीति विचिन्तयन् ॥ 54 ॥ ज्ञातं सन्तितमां मत्तः श्रावकाः सद्गुणाधिकाः । तेषां पूजा विधेयेति भरतो निश्चयं व्यधात् ॥ 55 ॥ युग्मम् ॥ अथ नत्वा जिनं शक्रो द्यामयोध्यामिलापतिः । भगवानपि चान्यत्र जगामाष्टापदाचलात् ॥ 56 ॥ भरतोऽपि रतो धर्मे श्राद्धानाहूय भूयसः । इदं जगाद भोक्तव्यं भवद्भिर्मम मन्दिरे ॥ 57 ॥ [ विवेकमञ्जरी
Page #82
--------------------------------------------------------------------------
________________ [59 10 गुणानुमोदनाद्वारे भरतकथा ] क्रियासु कृषिमुख्यासु कार्य चेतोऽपि न क्वचित् । भवद्भिः केवलं भाव्यं धर्मकर्मसु कर्मठैः । / 58 / / पाठ्यमेतच्च निश्राव्यं भोजनान्ते मदग्रतः । जितो भवान् भयं चास्ति तस्माद् मा हन मा हन ॥ 59 ॥ मत्वेदमथ ते श्राद्धा भवने तस्य भुञ्जते । पठन्ति च वचस्तत् तद्व्यामोहगरगारुडम् ॥ 60 ॥ सोऽपि श्रुत्वा प्रमादीदं व्यमृक्षद् विजितोऽस्मि कैः । कषायैर्भयमेतेभ्यस्तद् घात्याः प्राणिनो न मे ॥ 61 ॥ प्रमादजाड्ययुक्तस्य नित्यं भरतभूपतेः । तद्वाक्यैरभवद् धर्मध्यानानलहसन्तिका ॥ 62 ॥ श्राद्धश्राद्धविवेकित्वे तन्नियोगिनिवेदिते । चक्री चक्रे परीक्षां तदणुव्रत-गुणवतैः ॥ 63 ॥ श्रावकाणां तदा चक्रे niyU~DhAnAM परीक्षणे । रेखात्रयं स काकिण्या ज्ञानादित्रयसूचकम् ॥ 64 ॥ तत्स्वाध्यायकृते वेदान् यान् निश्चिक्ये स चक्रभृत् । तीर्थच्छेदे त्वनार्यत्वं मिथ्यात्वं चाभजन्त ते॥65॥ $$ इतश्च तीर्थमृषभसेनादिमुनिसिद्धितः । स्वपादस्पर्शनाच्चापि प्रकाश्य विमलाचलम् ॥ 66 ॥ स्वामी मत्वा स्वनिर्वाणसमयं समयागतम् । प्रत्यक्शैलमिवोष्णांशुरारूढोऽष्टापदाचलम् ॥ 67 ॥ प्रत्यपद्यत साधूनां सहस्रैर्दशभिः सह । चतुर्दशतपोयोगात् पादपोपगमासनम् ॥ 68 ॥ विशेषकम् ॥ तथावस्थितमद्रीशपालो व्यालोक्य तं प्रभुम् । गत्वा विज्ञपयामास भूमिवासवमार्षभिम् ॥ 69 ॥
Page #83
--------------------------------------------------------------------------
________________ 60] [विवेकमञ्जरी श्रुत्वा चतुर्दशाहारपरिहारं जगद्गुरोः । . न चतुर्दशभिर्भेजे रत्नैरपि नृपो मुदम् ॥ 70 ॥ ततश्चरणचारेण चचाल भरतेश्वरः । परितो हरितो रुन्धन्नष्टावष्टापदं प्रति ॥ 71 ॥ वेगादयमथारूढस्तं तथावस्थितं प्रभुम् । अपश्यत् प्रसभोन्मीलद्बाष्पावलिविलोचनः ॥ 72 ॥ स प्रणम्याभवद् यांवदुपास्तिप्रस्तुताशयः । अपश्यत् तावदायातान् सर्वान् गीर्वाणनायकान् ॥ 73 / / भक्तिशोकभरस्तोमभङ्गुरैः कृतकन्धरैः । तैः समं शमिनामीशमुपासामासिवानसौ ॥ 74 ॥ माघकृष्णत्रयोदश्यां pUrvAhna'bhIcige विधौ । विध्वस्तकल्मषो मोक्षं स्वाम्येकसमयादयात् ॥ 75 / / क्षपकश्रेणिमारा बाहुबल्यादयोऽपि च । मुक्तिं दश सहस्राणि मुनयः प्रभुवद् ययुः ॥ 76 / / प्रभोर्मोक्षक्षणे तत्र नारकेष्वपि सौख्यदे । अज्ञातरुदितश्चकी मूच्छितः क्ष्मातलेऽपतत् ॥ 77 / / शोकग्रन्थिविभेदाय रुदितं शिक्षयन् हरिः । तस्य कण्ठमथालम्ब्य पूत्कारं तारमातनोत् ॥ 78 ॥ लब्धसञोऽथ राजापि रुदन्नुच्चैः स्वरं चिरम् । विह्वलं शोकपूरेण विलापानकरोदिति ॥ 79 ॥ "नाथ ! त्यक्तः कुतो दोषादनाथोऽयं जनस्त्वया । युष्मद् विना कथं भावी भवारण्येऽशरण्यकः ? ॥ 80 ॥ वियोगः सह्यते भानोः पुनरुद्गमनाशया । अनावृत्तिपदस्थस्य भवतस्तु सुदुःसहः ॥ 81 ॥ 15
Page #84
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे भरतकथा ] मूलतोऽपि न यैर्दृष्टस्तेऽस्मत्तोऽतिवरं प्रभो ! | adRSTa'rthe न तद् दुःखं दृष्टनष्टे हि यद् भवेत् ॥ 82 ॥ बन्धवोऽप्यनुगन्तारस्त्वाममी मम सर्वथा । एक एवाहमत्रास्मि त्वया पङ्क्तिबहिष्कृतः" ॥ 83 ॥ भूत्वापि तत्सुतश्च किमिति शोकवशंवदः । अपि मुक्तिपदप्राप्तं किं व्रीडयसि तं प्रभुम् ? ॥ 84 ॥ नृपः प्रलापान् कुर्वाणः स्वयं गीर्वाणभूभुजा । इत्थं प्रबोधितः स्तोकशोकशङ्कुर्बभूव सः ॥ 85 ॥ युग्मम् ॥ $$ " अथादिनाथतज्जातीतरसिद्धाङ्गसंस्कृतिम् । यथाविधि विधायेन्द्रास्तत्र स्तूपत्रयं व्यधुः ॥ 86 ॥ ततश्चाष्टाहिकां नन्दीश्वरे कृत्वाऽऽश्रयं गताः । न्यस्य माणवकस्तम्भे विभुदंष्ट्रामपूपुजन् ॥ 87 ॥ भरतोऽपि विभोरङ्गसंस्कारासन्नभूतले । त्रिगव्यूतोन्नतं चैत्यं चक्रे योजनविस्तृतम् ॥ 88 ॥ तत्र चैत्ये चर्तुद्वारे प्रतिद्वारं स मण्डपान् । विचित्रान् सूत्रयामास मणिभिर्मांसलप्रभैः ॥ 89 ॥ प्रत्येकं तत्पुरः प्रेक्षामण्डपांश्चतुरो व्यधात् । अक्षपटक चैत्यद्रुपीठपुष्करणीयुतान् ॥ 90 ॥ तं गिरिं दण्डरत्नेन समीकृत्य स तेनिवान् । सोपानैर्योजनोच्छ्रायैरष्टाभिः परिवेषितम् ॥ 91 ॥ लोहयन्त्रमयानेष्यज्जनाशातनशङ्कया । रक्षकानार्षभिस्तत्राकार्षीदुद्गीर्णमुद्गरान् ॥ 92 ॥ तस्य सिंहनिषद्याख्यप्रासादस्य च मध्यतः । देवच्छन्दं व्यधाच्चकी रत्नपीठप्रतिष्ठितम् ॥ 93 ॥ [ 61 5 10 15 20
Page #85
--------------------------------------------------------------------------
________________ 62] [विवेकमञ्जरी प्रभूपदिष्टपूर्वैस्तद्वर्णचिह्नप्रसादिभिः । बिम्बानि ऋषभादीनां चतुर्विंशतिमातनोत् । / 94 / / कृत्वा रत्नमयी सर्वभ्रातॄणां प्रतिमा अपि । तत्रोपास्तिपरां चक्री स्वमूर्तिमपि निर्ममे ॥ 95 / / बहिश्चैत्यं चितास्थाने प्रभोः स्तूपमपि व्यघात् । भ्रातॄणामपि च स्तूपान् नवति स नवाधिकाम् ॥ 96 / / प्रतिष्ठाप्य च बिम्बानि तत्र चैत्ये यथाविधि । चक्रभृत् पूजयामास पूजया त्रिप्रकारया ॥ 97 / / स चक्री चैत्यमुत्पश्यन् मुहुर्वलितकन्धरः । वस्त्रान्तमार्जितोन्मज्जद्बाष्पाविलविलोचनः ॥ 98 ॥ निभृतं मौनिभिर्भूपैर्वृतोऽप्येक इव व्रजन् । मन्दं मन्दाहिसंचारमुत्ततार गिरेस्ततः" ॥ 99 ॥ युग्मम् ॥ असौ सैन्यजनैः स्वस्ववाहनत्वरणालसैः । शोकप्रच्छादितोत्साहमयोध्यामागमत् पुरीम् ॥ 100 ॥ नाभेयप्रभुपादानां दिवानिशमसौ स्मरन् । त्यक्तान्यव्यापृतिस्तत्र तस्थावस्वस्थमानसः ॥ 101 ॥ तममात्यजनो वीक्ष्य सर्वकृत्यपराङ्मुखम् । इति प्रबोधयामास पितृभ्रातृशुचाकुलम् ॥ 102 ॥ "जगतोऽपि कृतालोकं लोकाग्रपदसंस्थितम् । तातं हृतविपत्पातं शोचितुं तव नोचितम् ॥ 103 / / मृत्युनापहते बन्धुजने रोदिति बालिशः । कृती तु तद्विघाताय धर्ममादाय धावति ॥ 104 ॥ . त्वमप्याक्रान्तलोकेन शोकेन यदि जीयसे । शौण्डीर्यगजितं तत्ते न धत्ते ध्रुवमूर्जितम्" ॥ 105 / /
Page #86
--------------------------------------------------------------------------
________________ [63 गुणानुमोदनाद्वारे भरतकथा] शक्रोऽप्यक्रीडयत् पीडाविस्मारणविधित्सया । एनं प्रतिदिनं नानाविनोदैरात्तसंमदम् । / 106 / / सांसारिकसुखम्भोधिमग्नो भरतभूपतिः । विभोर्मोक्षदिनात् पञ्च पूर्वलक्षाण्यवाहयत्त् ॥ 107 ॥ FF "अन्येद्युः स्नात्रनिर्णिक्तगात्रष्टिरिलापतिः । अन्तरन्तः पुरावासं भूरिभूषणभूषितः ॥ 108 / / रत्नादर्शगृहं प्राप वारस्त्रीपरिवारितः । तारिकानिकरोद्भासी शशीव गगनाङ्गणम् ॥ 109 / / युग्मम् ॥ तदा विलोकमानस्य नृपस्य मणिदर्पणम् । रूपादप्रतिरूपस्य प्रतिरूपमजायत ॥ 110 ॥ न्यस्तं मोहेन हिञ्जीरमिव तस्य महीशितुः । तदा लीलालुलत्पाणेनिर्जगामाङ्गुलीयकम् ॥ 111 ॥ विना तेनाङ्गुलीयेन तदादशैं क्निस्स्त्थिका। . नि:श्रीका निष्कलेवेन्दुमूर्तिस्तेन विलोकिता ॥ 112 ॥ सौभाग्यं भूषणैरेव बिभर्ति वपुरङ्गिनाम् । निश्चेतुमिति मोक्तुं स प्रारेभे भूषणावलीम् ॥ 113 ॥ विमुच्य मुकुटं हैममयं मौलिं व्यलोकयत् । च्युतार्कबिम्बमुदयगिररिश्रृङ्गमिवास्तरुक् ॥ 114 / / मुक्ते मौक्तिकताडङ्कयुगे च मुखमार्षभिः । अहंसमिथुनोद्भासिपार्श्वमब्जमिवैक्षत ॥ 115 ॥ व्यलोक्यत् परित्यक्तहारां स हृदयावनीम् । द्यामिवोद्वसितज्योतिश्चक्रां चक्रायुधाग्रणीः ॥ 116 ॥ ग्रीवां विमुक्तमाणिक्यौवेयाममैक्षत । शलाकामिव चैत्यस्य गलितामलसारिकाम् ॥ 117 ॥
Page #87
--------------------------------------------------------------------------
________________ 64] [विवेकमञ्जरी स भुजौ च्युतलक्ष्मीको निरैक्षिष्ट निरङ्गदौ । प्रतिमानविनिर्मुक्तौ दन्तीन्द्रदशनाविव ॥ 118 ॥ हस्तावपास्तमाणिक्यकङ्कणौ पश्यति स्म सः । अनालवालवलयाविव किङ्किल्लिकन्दलौ ॥ 119 ॥ शेषा अप्यङ्गुलीमुक्ताङ्गुलीयाः स व्यलोकयत् । अपुष्पाश्चम्पकतरोः शाखा इव गतत्विषः ॥ 120 ॥ एवं विमुक्तालङ्कारं सोऽपश्यद् वपुरप्रभम् । फाल्गुने मासि विस्रस्तपलाशमिव पादपम्" ॥ 121 / / "अचिन्तयच्च देहोऽयं भूषणैरेव भासते । पलालपूरिता चर्मवर्णकैरिव गब्दिका ॥ 122 ॥ शरीरं मलमञ्जूषा बहिर्दुर्गन्धभीरुभिः । मूढैः कर्पूरकस्तूरीचन्दनैरधिवास्यते ॥ 123 ॥ मलोत्पन्नाद् मलैः पूर्णदतोऽङ्गाल्लीनमन्तरा । बोधिजं ज्ञानमादेयं सरसो जलजं यथा ॥ 124 ॥ स्वकीयान् बान्धवानेव मन्ये धन्यतमानिमान् । यैरिदं राज्यमुत्सृज्य लेभे लोकोत्तरं पदम् ॥ 125 ॥ अहं तु विषयास्वादपङ्कनिःशूकशूकरः । गणयामि न नामैवमात्मानं मानुषेष्वपि" ॥ 126 ॥ "चिन्तयन्नित्ययं धीमानपूर्वकरणक्रमात् । भावनां भवनाशाय भावयामास भूपतिः ॥ 127 ॥ अथोच्चैः सिद्धिसौधाग्रसङ्गजायन्मनोरथः । क्षितीशः क्षपकश्रेणीनिःश्रेणीमारुरोह सः ॥ 128 ॥ मुनिस्तदानीमानीतकेवलश्रीकरग्रहः । उत्सवोत्सुकचितेन सुरेन्द्रेणाभ्यगम्यत ॥ 129 / /
Page #88
--------------------------------------------------------------------------
________________ [65 गुणानुमोदनाद्वारे भरतकथा] ख्यापयित्वा बलीयस्त्वं व्यवहारनयस्य सः । शक्रेणाभिदधे दीक्षालिङ्गग्रहणहेतवे ॥ 130 ॥ केशसंभारमुत्पाट्य मुष्टिभिःपञ्चभिर्नृपः । दत्तं देवतया शेषं मुनिवेषमुपाददे ॥ 131 ॥ सममेव महीशानां सहस्रैर्दशभिस्तदा । साग्रहैर्जगृहे दीक्षा दक्षैः स्वाम्यनुवृत्यते ॥ 132 ॥ तदानीं केवलज्ञानमहिमानं महामनाः । व्यधत्त तस्य नाभेयप्रभोरिव क्रतुप्रभुः ॥ 133 / / भरतोऽपि ततस्तातवर्तनीमनुवर्तयन् । असिञ्चद् देशनासारसुधाभिरवनीवनीम् ॥ 134 ॥ अतिक्रम्य ततः पूर्वलक्षं दीक्षादिनादसौ । आरोहद् मुषिताशेषकष्टमष्टापदाचलम् ॥ 135 ॥ तत्रैष मासक्षपणं विधाय शैलेशिकायोगपरायणोऽथ । जगाम् सिद्धि सुरसार्थनाथनिर्वृत्तनिर्वाणमहोत्सवश्री:" ॥ 136 ॥ 29 // // इति भरतभूषणनामनि महाकाव्ये चतुर्थः सर्गः ॥ 15
Page #89
--------------------------------------------------------------------------
________________ 66] [विवेकमञ्जरी अथ सनत्कुमारगुणसारमसमानमनुमोदन्नाह - सु च्चिय सणंकुमारो सलहिज्जइ जो तहा समत्थो वि । मोत्तूण दव्वरोगे चिगिच्छगो भावरोगाणं ॥ 30 ॥ [स एव सनत्कुमारः श्लाघ्यते यस्तथा समर्थोऽपि । मुक्त्या द्रव्यरोगांश्चिकित्सको भावरोगाणाम् ॥ ] व्याख्या - 'सुच्चिय' स एव 'सणंकुमारो' सनत्कुमारनामा राजर्षिः 'सलहिज्जइ' श्लाघ्यते स्तूय्ते। 'जो तहा समत्थो वि' यस्तथा तेन जय-विजयवैमानिकसुरपुरतः करकनिष्ठाङ्गलीपुनर्नवीकरणरूपिणा प्रकारेण समर्थोऽपि खेलौषधीप्रभृतिलब्धिरत्नाब्धिरपि 'मुत्तूण दव्वरोगो' द्रव्यरोगान् कासकुष्ठादीननेकशो 10 मुक्त्वाऽवधीर्य 'चिगिच्छगो' विचिकित्सकः । केषाम् ? 'भावरोगाणं' भावरोगाणां दुष्कर्मणामिति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चैतत् - $$ स्वस्तिभागस्ति कनकपुरं पुरमिवामरम् । विक्रमी विक्रमयशास्तत्राजनि रसापतिः ॥ 1 ॥ पञ्च तस्यासन राज्यः स्त्रीरसिकात्मनः । तथाप्यतृप्ततस्ताभ्योऽग्नि समिद्भ्य इव सोऽभवत् ॥ 2 ॥ एकदाऽसौ व्रजन् राजपाटिकायामलोकत । विष्णुश्रियं गवाक्षस्थां नागदत्तेभ्यवल्लभाम् ॥ 3 ॥ श्रीधाम्नोऽस्य प्रविश्यान्तः सा मोहतिमिरोदये । प्राणेन पञ्चबाणस्य चित्तरत्नमचूचुरत् ॥ 4 ॥ कामादात्मसनाभेस्तां विदित्वा चित्तचौरिकाम् । वृत्ताक्षेपेण चिक्षेपान्तःपुरे पृथिवीपतिः ॥ 5 ॥ अलङ्कारान्वितां बाहुपाशबद्धामिमामयम् । चकार विलसद्भूति महत्कूटाश्रयात् ततः ॥ 6 ॥
Page #90
--------------------------------------------------------------------------
________________ [67 गुणानुमोदनाद्वारे सनत्कुमारकथा] लम्पाकाया वियोगेऽस्या राकाय इव चन्द्रमाः । तमसा स्कन्दितो नागदत्तोऽभूद् विकलः किल ॥ 7 ॥ हा ! हंसगमने ! चन्द्रवदने ! पह्मलोचने ! / प्रिये ! विष्णुश्रि ! क्वासि मे देहि दर्शनम् ॥ 8 ॥ क्रोशन्निति वृतौ बालैर्मशकैरिव गौरसौ । संभ्रमी बम्भ्रमीति स्म चतुष्के चत्वरे त्रिके ॥ 9 ॥ युग्मम् ॥ राजा पुनस्तदासक्तस्त्याजान्तःपुरं परम् । नेहलोकं न च परं लोकं चिन्तयति स्म च ॥ 10 ॥ स कामं करणाचार मुक्त्वान्यमविचारकः । सकामं करणाचारं तयैव सह तेनिवान् ॥ 11 ॥ एवं विष्णुश्रिया सार्धं मग्नस्य रतिसागरे । जगाम क्षणवत् क्षोणिपतेः कालः कियानपि ॥ 12 ॥ अन्याभिरथ राज्ञीभिस्तस्याः कार्मणमादधे । सपत्न्येकापि दुःखाय तावत्यः किं पुनश्च ताः ॥ 13 ॥ ततः श्रद्धालुनेवास्यामन्तकेनापि सा हृता । राजा तु तच्छवं कृत्वोत्सङ्गे मूढोऽब्रवीदिति ॥ 14 ॥ विनयातिक्रमः कोऽपि कोपने ! विहितो मया । यदद्य योगिनीव त्वं कृतमौना न भाषसे ॥ 15 ॥ निजं स्मरामि येनागस्तद् मनोऽग्रे त्वया हृतम् । आदेशं देहि मे देवि ! किङ्करः किं करोमि तत् ? ॥ 16 ॥ इत्यनेकप्रकारं स प्रणमन् मानिनीमिव । सान्त्वयामास तां मोहग्रहिलो महिलां नृपः ॥ 17 ॥ तं तथा विकलं वीक्ष्य मन्त्रव्याजेन मन्त्रिणः । अनयन्नन्यतो मन्त्रिनरास्तच्च शवं बहिः ॥ 18 ॥ 15 20
Page #91
--------------------------------------------------------------------------
________________ 5 10 15 20 68 ] नृपतिर्यावदायासीदालोच्य सचिवैः सह । वासौकस्तावदद्राक्षीद् मृगाक्षीशून्यमञ्जसा ॥ 19 ॥ अथ क्रशन्नमूंस्तेषामधावत वधाय सः । उल्लण्ठोल्लण्ठवद् दूरं मुमुचे सचिवैस्त्वयम् ॥ 20 ॥ द्वित्रैर्दिनैः समागत्यामात्या वात्यायितं नृपम् । प्रहासगर्भितैर्भक्तियुक्तिवाक्यैरसान्त्वयन् ॥ 21 ॥ "किमर्थ देव ! कोपोऽयं कृतकोपशमे त्वयि । कश्च ते मनसो मोहः परमोहभिदाभृतः ? ॥22॥ जितविश्वकलाले ! कलाकेलिरयं किमु । बाधते त्वां निजक्षत्त्रवंशकेतो ! विशारद ! ॥23॥ देव ! त्वमसि नो नाथः सदादेशं तवान्वहम् । वयं विदध्महे तस्मात् प्रसीद किमु सीदसि ?" ॥ 24 ॥ श्रुत्वेति वचनं तेषां स्वाग्रहग्रहिलो नृपः । विष्णुश्रीर्दर्श्यतां मह्यमुवाच सचिवानिति ॥ 25 ॥ प्रोचुस्ते देव ! सा चण्डकोपाऽध्यास्ते पुराद् बहिः । मानिनीं मानयामस्तां संभूय चलताऽधुना ॥ 26 ॥ इत्युक्त्वा नृपतिर्नीतो विनीतैरिव मन्त्रिभिः । तत्र राज्ञीशवं यत्रारक्षै रक्षितमस्ति तत् ॥ 27 ॥ तत्र दुर्गन्धमाघ्राय सर्वे नाशापुटं व्यधुः । हा ! किमेतदिति प्रोक्ता मन्त्रिणोऽप्यूचिरे नृपम् ॥ 28 ॥ देव ! कोपेन कुथिता देवी कुञ्जेऽत्र वर्तते । गन्धोऽयं दुस्सहोऽन्येषां तस्य गन्धकरेरिव ॥ 29 ॥ तद् यूयमेव गत्वा तां पुरः सान्त्वयत क्षमम् । उपरोत्स्यामहे पश्चादागत्य वयमप्यमूम् ॥ 30 ॥ [ विवेकमञ्जरी
Page #92
--------------------------------------------------------------------------
________________ [69 10 गुणानुमोदनाद्वारे सनत्कुमारकथा] मन्त्रिभिः प्रेरितो राजा तत् कुजं यावदभ्यगात् । पवनापूर्णभस्त्रावदुच्छूनं तावदग्रतः ॥ 31 ॥ चलत्कृमिकुलाकीर्णं फलमौदुम्बरं यथा । नवश्रोत्रमुखोद्वान्तविस्रपूयास्रकिल्बिषम् ॥ 32 ॥ फेरुण्डखण्डितोपाङ्गं शकुन्याकृष्टलोचनम् । अद्राक्षीदेष बीभत्सतमं विष्णुश्रियः शवम् ॥ 33 ॥ विशेषकम् ॥ स दृष्ट्वेदं सनिर्वेदं चिन्तयामासिवानिति । वराकीयं मृता हन्त ! नाज्ञासिषमिदं हहा ! ॥ 34 / / अहं कदाग्रही बाल इव मूर्ख इवान्धवत् । शुचिभिः सचिवैरस्मि साधु साधु विबोधितः ॥ 35 / / "रे जीव ! यत्कृते जातिर्लज्जा शीलं कुलं यशः । त्वया त्यक्तं तया त्यक्तो भवानेकपदेऽपि हि ॥ 36 ॥ त्यक्तोऽनया यथाऽकस्मादायुषपि भ्वाण्स्त्था। त्यक्ष्यतेऽसौ यथा त्यक्ता तज्जीव ! सुकृतं कुरु ॥ 37 ॥ विचिन्त्येति निवाधं स्वमनोऽश्वं च चञ्चलम् । सौधमागत्य सामन्तचक्रे चक्रेऽधिपं सुतम् ॥ 38 ॥ सुव्रताचार्यतः प्राप्य स व्रतं संवृतेन्द्रियः । मृत्वा कल्पेन कल्पेऽभूत् तृतीये त्रिदशस्ततः ॥ 39 ॥ $$ इतश्चास्ति पुरं रत्नपुरं तत्राभवद् नृपः । नरवाहन इत्येष भिक्षुकाणां मते रतः ॥ 40 ॥ तत्र च्युत्वा स देवत्वाज्जिनधर्मदृढाशयः । जिनधर्माभिधानोऽभूद् महेभ्यतनयो नयी ॥ 41 ॥ संसारसागरे मर्त्यरत्नद्वीपमुपागतः । स दौर्गत्यच्छिदे रत्नत्रयार्जनपरोऽभवत् ॥ 42 ॥ 15 20
Page #93
--------------------------------------------------------------------------
________________ 5 10 15 20 70 ] इतश्च नागदत्तः स्त्रीवियोगार्तो मृतस्ततः । भ्रान्त्वा तिर्यक्षु विप्रोऽग्निशर्मा सिंहपुरेऽभवत् ॥ 43 ॥ त्रिदण्डिव्रतमासाद्य द्विमासक्षपणादिकृत् । स रत्नपुरमायासीदज्ञासीद् नृपतिश्च तम् ॥ 44 ॥ स राजपूजितः पूजां लोकतो लभते पुरे । श्राद्धस्तु जिनधर्मोऽस्य भ्रूमात्रेणापि नानमत् ॥ 45 ॥ त्रिदण्डी पूर्ववैरात् तमनमन्तं विशेषतः । रक्ताक्षो रोषतः सैष विकटादकटाक्षयत् ॥ 46 ॥ अन्यदा पारणे भूपामन्त्रितः सोऽब्रवीदिति । मां भोजयसि चेत् तन्मेऽभिग्रहं भूपते ! श्रृणु ॥ 47 ॥ जिनधर्माभिधश्रेष्ठिपृष्ठविन्यस्तभोजनः । पारये परमान्नेनावसथे तव नान्यथा ॥ 48 ॥ राज्ञोचेऽन्यस्य पृष्ठेऽस्तु त्रिदण्डी नेति सोऽवदत् । द्विधापि जिनधर्मस्य नामन्यपि वहन् रुषम् ॥ 49 ॥ तदा तदाग्रहं राज्ञ ज्ञापितः सत्त्ववानयम् । सद्धर्मद्वेषिणे तस्मै प्रष्ठः पृष्ठमदाद् मुदा ॥50॥ स तप्तपायसोत्तप्तपात्रप्लोषितपुद्गलः । सत्त्वकाष्ठां परां प्राप सुवर्ण इव वर्णिकाम् ॥ 51 ॥ 'अचिन्तयच्च रे जीव ! पूर्वजन्मनि जन्मिनाम् । हृत्तापकारिन् ! किं पृष्ठतपं न सहसेऽधुना ? ॥ 52 ॥ अग्निकर्म विना कर्म कर्मरोगस्य किं स्पृशेत् ? / रे जीव ! तव वक्रस्य कथं वाऽऽर्जवसंभवः ?" ॥ 53 ॥ इत्यदीनेन लीनेन सत्त्वे सत्त्ववताऽमुना । सुस्थितेन स्थितं यावत् परिव्राजकभोजनम् ॥ 54 ॥ [विवेकमञ्जरी
Page #94
--------------------------------------------------------------------------
________________ [71 गुणानुमोदनाद्वारे सनत्कुमारकथा] कल्याणपात्रं कल्याणपात्रस्यास्य त्वचेतनम् । भागीव भागमादाय पृथग् जज्ञे नृपाग्रतः ॥ 55 / / "अथागत्य निजागारमापृच्छय स्वजनानयम् । . दीक्षां गृहीत्वाऽध्यारोहद् विवेकमिव पर्वतम् ॥ 56 ॥ साक्षादिवाप्रमत्तत्वशिखरं मुनिशेखरः । तत्रारूह्य किलामुह्यन्नसावनशनं व्यधात् ॥ 57 / / अन्वर्धमासं प्रत्याशं परां काष्ठां चकार सः । लोकपालैः समं सख्यं भावीन्द्रो घटयन्निव ॥ 58 ॥ तस्योत्सर्गजुषो गृध्राः पृष्ठमांसादनं व्यधुः । अतः सत्यं चकाशे यद् मुनेरपि वनेऽरयः ॥ 59 ॥ तत्रैवं सूत्रयन्तस्ते क्षते क्षारमिव न्यधुः । महात्मा सोऽधिसेहे तु निजदेहेऽपि निःस्पृह ॥ 60 ॥ षष्टिं दिनान्यनाहारः प्राप्यायुः पारमात्मनः । इन्द्रो बभूव सौधर्मे जिनधर्मो महामुनिः" ॥ 61 / / त्रिदण्ड्यप्याभियोग्येन कर्मणोपार्जितेन सः । मृत्वाऽस्य वाहनत्वेन तत्राभूदभ्रमूपतिः ॥ 62 ॥ कदाचित् कर्मणा जीवस्तेन कर्म कदाचन । यथाऽधः क्रियतेऽभूतां तौ भवान्तरितौ तथा ॥ 63 ॥ गजश्च्युत्वा भवं भ्रान्त्वा मत्र्ये चाज्ञानकष्टतः । यक्षोऽसिताक्ष इत्यासीदसौ कैलासभूधरे ॥ 64 ॥ $$ इतश्च भारते क्षेत्रे कुरुमण्डलमण्डनम् । इहास्ति हास्तिनपुरं पुरं सुरपुरोपमम् ॥ 65 ॥ शुनासीरनिभस्तत्रारिभूभृत्पक्षशातनः । विश्वव्याप्यश्वसेनोऽभूद् विश्वसेनो नरेश्वरः ॥ 66 ॥
Page #95
--------------------------------------------------------------------------
________________ 72] [विवेकमञ्जरी 10 सहदेवीति तस्यासीद् देवी देवीव रूपतः । दासो यदाननस्येन्दुरङ्कितः शङ्कितो जनैः ॥ 67॥ च्युत्वाऽथ जिनधर्मेन्द्रस्तस्याः कुक्षिकुशेशये । चतुर्दशमहास्वप्नसूचितः समवातरत् ॥ 68 ॥ जिनो वा चक्रवर्ती वाऽवतीर्णेऽयमिति स्व्य्म्। मिथः स्वप्नान् विचार्याऽन्वमोदेतां राजदम्पती ॥ 69 / / अथो नवसु मासेषु पूर्णेषु नृपवल्लभा । विश्वचैत्रमियं पुत्रमसूत श्रीरिव स्मरम् ॥ 70 ॥ जन्मोत्सवं विधायोच्चैः पितरौ दुस्तरौजसः । सनत्कुमार इत्यस्य व्यधातामभिधामथ ॥ 71 / / पञ्चोच्चग्रहजन्माऽसौ पुत्रः पञ्चजनेशितुः । धात्रीभिः पञ्चभिः पाल्यमानोऽभूत् पञ्चवार्षिकः ॥ 72 ॥ शस्त्रशास्त्रकलापात्रं वर्धमानः क्रमादयम् । रमारामाभिरामाङ्गोऽभवद् यौवनमाश्रितः ॥ 73 / / महेन्द्रसिंहनामाऽस्य सपांशुक्रीडितः सुहृत् । बभूव शूर-कालिन्दीसुतः सत्प्रीतिविश्रुतः ॥ 74 / / अन्यदा वन्यदावाग्निव्यंशुकानिह किंशुकान् । तन्वंस्तापयितुं पान्थान् वसन्तर्तुरवर्तत ॥ 7 ॥ समं सनत्कुमारेण समहेन्द्रेण भूपतिः । उद्यानमगमत् क्रीडाविधौ तत्र मधूत्सवे ॥ 76 / / कुमारः सारवीक्षार्थं निजाश्वस्य कशामदात् । यावद् तावदसौ भेजे मनसोऽपि नवं जवम् ॥ 77 ॥ तस्मिन्नदर्शनीभूते वृत्तान्तं विश्वसेनराट् । / ज्ञात्वाऽनुयान् महेन्द्रेण निषिद्धः स्वपदग्रहम् ॥ 78 ॥ 15
Page #96
--------------------------------------------------------------------------
________________ [73 गुणानुमोदनाद्वारे सनत्कुमारकथा ] देव ! प्रसादमाधाय निवर्तस्व पुरं प्रति । अहं शुद्धिं कुमारस्यानेष्ये कतिपयैर्दिनैः ॥ 79 ॥ एवमुक्त्वा नृपं म्लानमुखाब्जं shuurnndnH। जगाम मित्रमन्वेष्टुं सन्ध्याराग इव क्षणात् । / 80 ॥ स भ्राम्यन्मन्युहृत्पूरपूरितः परितोऽपि हि । सनत्कुमारमग्रस्थं जातरूपमथैक्षत ॥ 81 ॥ प्रतिग्रामं प्रतिपुरं प्रत्यद्रि प्रतिपत्तनम् । पर्यटन्नटवीं चापि विशश्राम न नाम सः ॥ 82 / / यावत् संवत्सरं भ्राम्यन् सनत्कुमारदिदृक्षया । प्रवृत्तिमपि न प्राप क्वापि दुःस्थ इव श्रियम् ॥ 83 / / सदा भ्रमन्नरण्यानीं सदागतिरिवान्यदा । क्षीरार्णवमिवाद्राक्षीदग्रतो विपुलं सरः ॥ 84 ॥ स-हंसवयसं स्वच्छं प्रकृत्या विपुलाशयम् । दृष्ट्वैष मुमुदे सारं कासारं तं कुमारवत् ॥ 85 / / तत् प्रविश्य सरो यावज्जलकेलिं चकार सः । तावदस्याभवत् कर्णसङ्गी संगीतकध्वनिः ॥ 86 ॥ ततस्तदनुसारेण व्रजन्नेण इवोच्चकैः । शिबिरं सरसः सेतुमृष्टरेणु स दृष्टवान् ॥ 87 ॥ उलत्पुच्छकल्लोलं वाजिवृन्दं समुद्रवत् । तत्रैकतो ददशैष गजानपि घनानिव ॥ 88 ॥ शिबिरदक्षिणेनैक्षि तेनाशोकवनीतले । आस्थानी च सुधर्मेव शस्या कस्यापि भूपतेः ॥ 89 ॥ परितस्तां च स स्फारस्फरानैक्षिष्ट खड्गिनः । अर्केन्दुकलिताल्लोकालोककूटानिवोद्भटान् ॥ 90 ॥
Page #97
--------------------------------------------------------------------------
________________ 74] [विवेकमञ्जरी 10 कारयन्तं च सङ्गीतं तदन्तः स्फीतवैभवम् । वारस्त्रीचामरोद्वीज्यमानं सानन्दमानसम् ॥ 11 ॥ दृष्ट्वा शौरिस्तदाकारं सर्वथा पृथिवीपतिम् । किं कुमारोऽयमित्यन्तश्चिन्तयामास विस्मितः ॥ 92 ॥ युग्मम् ॥ एकाकिनोऽस्य तुरगापहृतस्य कुतो ह्यदः । साम्राज्यमथवा कश्चिद् नृपोऽन्योऽयं तदाकृतिः ॥ 93 ॥ इत्ययं संशयानोऽत्र क्षणे बन्दिवचोऽश्रृणोत् । सनत्कुमार ! नन्द त्वं विश्वसेननृपाङ्गज ! ॥ 9 ॥ श्रुत्वेति मुदितः शौरि नर्त विलसद्भुजः । धन्योऽहमद्य धन्योऽहमित्युच्चैरुच्चरन् वचः ॥ 9 ॥ श्रुत्वेति तं च दृष्ट्वोपलक्ष्य चैषोऽभ्यधावत । परिरब्धं कुमारोऽब्धिरिव राकानिशाकरम् ॥ 96 / / मिथः स्वजन्तौ तौ बाष्पाम्बुभिः स्नेहमहीरुहम् । चक्रतुर्विरहप्लुष्टं रोमाञ्चैः पत्रलं किल ॥ 97 ॥ अन्तः प्रवेष्टमनसौ किल तौ मिलितौ मिथः । भुजार्गलापिनद्धौ न व्यघटेतां कपाटवत् ॥ 98 ॥ शूरसूनुरनूनेन विनयेन नृपाङ्गजम् । अथो ननाम रजसा स्वं ललाम ललामयन् ॥ 99 / / यथासनमथासीनौ तावुभावथ भूपभूः । उवाच शौरिं कच्चित् ते शुभं ताताम्बयोरपि ॥ 100 ॥ सोऽप्यूचेव देव ! विश्वस्य विश्वस्याप्यद्य विद्यते । शुभं त्वयि जगज्जीवे दिष्ट्या दृष्ट्या विलोकिते ॥ 101 ॥ इति क्रमेण कथिताशेषवार्तोऽरमादरात् । कुमारादेशतो वारस्त्रीभिः स्नानमकारयत् ॥ 102 ॥ 20.
Page #98
--------------------------------------------------------------------------
________________ [75 गुणानुमोदनाद्वारे सनत्कुमारकथा] भुक्तोत्तरमथावोचत् कुमारमिति शूरसूः । स्वामिन्नश्वापहारोर्ध्वं यथावत् कथयस्व मे ॥ 103 ॥ स्वयं स्ववृत्तमाख्यातुं नोचितं महतामिति । कुमारो बकुलमती दयितामादिशद् दृशा ॥ 104 ॥ सा तु प्रज्ञप्तिविद्यायाः प्रभावात् परिभाव्य तत् । कुमारे किल निद्राणेऽस्मै तवृत्तमचीकथत् ॥ 105 ॥ शृणु देवर ! देवोऽयमपहृत्यार्वणा तदा । क्षिप्तः पापात्मनाऽरण्यं भवी भवमिवासखः ॥ 106 / / कर्षं कर्षमयं वल्गां विभुः खिन्नकरोऽमुचत् । अश्वोऽपि सोऽन्यथाशिक्षस्तैरेव चरणैः स्थितः ॥ 107 ॥ ततोऽवतीर्य पर्याणमुन्मोच्य सुहृदा तव । यदाऽमोचि तदा प्राणैरपि स्वामिद्विषन्निति । / 108 / / आर्यपुत्रस्ततस्तृष्णातुरोऽनाप्तजलः क्वचित् । गच्छन् सप्तच्छदच्छायं मूच्छितो न्यपतद् भुवि ॥ 109 ॥ तवृक्षवासिना यक्षेणोक्षितोऽयं ततोऽम्भसा । लब्धसञो जलं पीत्वाऽपृच्छत् कस्त्वं कुतो जलम् ? ॥ 110 ॥ निष्कारणोपकारी स कुमारणोदितोऽवदत् । अहं यक्षः समानैषं मानसात् त्वत्कृते जलम् ॥ 111 ॥ ऊचे कुमारस्तापो मे शाम्यस्तत्रैव मज्जनात् । यक्षश्चक्रे तथाऽमज्जदयं सज्जश्च जातवान् ॥ 112 ॥ तत्रासिताक्षयक्षेण वीक्षितः पूर्ववैरिणा । खलीकृतश्च, यत्प्रेम-द्वेषो जन्मानुगामिनौ ॥ 113 ॥ कुमारयक्षौ तौ कल्पाम्भोदसोदरगजितौ । युध्यन्तौ मल्लयुद्धेन ददृशाते सुरैरपि ॥ 114 ॥ 15
Page #99
--------------------------------------------------------------------------
________________ 76] [विवेकमञ्जरी यक्षो मुष्टिप्रहारेण कुमारेण हतोऽनशत् । हृष्टाश्चास्योपरिष्टाच्च पुष्पवृष्टिं व्यधुः सुराः ॥ 115 / / मानसादवतीर्णेऽयमथ स्त्रीपदपद्धतिम् । अद्राक्षत् पथि पञ्चेषुतूणालीमिव सर्जिताम् ॥ 116 / / विस्मितोऽग्रे गतोऽपश्यदसावष्टौ कुमारिकाः । आसामाशाधिदेबीनामिवामज्जच्च मानसे ॥ 117 / / अतिसृत्य कुमारस्ता नन्दनोद्यानमध्यगाः । अपृच्छद् नाम का यूयं किमरण्येऽत्र तिष्ठथ ? ॥ 118॥ ताः प्रोचुरित एवास्ति पुरी नः प्रियसंगमा । विद्याधरपति नुवेगोऽस्यां तद्भुवो वयम् ॥ 119 / / अस्तं रविरुपैत्येष भद्र ! तस्माद् भवानपि । विश्रामं कुरुतामेत्य नगर्यां नः, क्व यास्यति ? ॥ 120 ॥ इत्युक्त्वा ताभिरात्मीयकिङ्करैदर्शिता ततः । नीतो नगर्या चण्डांशुरपि द्वीपान्तरं ययौ ॥ 121 / / / ततः कञ्चुकिना ताभिर्नायितो राजमन्दिम् । असावभ्युत्थितो भानुवेगेनापि महीभुजा ॥ 122 ॥ विहितोचितसन्मानो राज्ञाऽसौ भणितस्ततः । कुमार ! विक्रमाधार ! ममाष्टौ कन्यका इमाः ॥ 123 / / जेता तदसिताक्षस्य तामसस्येव भानुमान् । पतिदिशामिवैतासां त्वं दिष्टोऽस्यर्चिमालिना ॥ 124 ॥ इमास्तदुद्वहेत्युक्तः कुमारस्तत् तथाऽकरोत् । ताभिः सहैकपल्यङ्के वासवेश्मन्यशेत च ॥ 125 ॥ अत्रान्तरे छलान्वेषी निद्राणं तं परिश्रमात् । असिताक्षः समुत्पाट्याक्षिपद् गिरिसरित्तटे ॥ 126 / /
Page #100
--------------------------------------------------------------------------
________________ [77 गुणानुमोदनाद्वारे सनत्कुमारकथा ] यावज्जागर्ति वयसां विरावैर्विगमे निशः । कुमारस्तावदात्मानं शयितं भुवि दृष्टवान् । / 127 ॥ न ताः कन्या न तद् वेश्म न तद् राज्यं न सा पुरी । किमेदित्यसावन्तर्विस्मितोऽथ व्यचिन्तयत् ॥ 128॥ पाणिग्रहस्वरूपः किं स्वप्नोऽभूदथवाऽस्त्ययम् । यद्वाऽयं न यतोऽश्वेनापहृतोऽस्म्येक एव हि ॥ 129 / / पाणिग्रहस्वरूपस्तद् नूनं स्वप्नोऽभवद् मम । . सत्य एव पुनः पाणिकङ्कणेनामुना मनाक् ॥ 130 ॥ कुमारश्चिन्तयित्वैवमविखिन्नमनास्ततः । धम्मिल्लं परिधानं च दृढीकृत्याग्रतोऽचलत् ॥ 131 ॥ यावत् किञ्चिदसौ वर्त्म ययौ तावत् पुरो वने । दिव्यं भवनमद्राक्षीदेकमद्रितटीगतम् ॥ 132 ॥ इन्द्रजालं किमप्येतदपि स्यादिति जग्मिवान । यावत् तावदिहाश्रौषीदेव स्त्रीरुदितध्वनिम् ॥ 133 ॥ अथ यावच्च कारुण्यात् केयं किं रोदितीत्ययम् । दध्यौ तावद् व्यलापीच्च सेति दीनतराक्षरम् ॥ 134॥ कुरुवंशनभश्चन्द्र ! विश्वसेननृपाङ्गज ! / सनत्कुमार ! चेद् नेह भर्ताऽभूर्मे कथञ्चन ॥ 135 ॥ तत् परत्र भवेरित्थमुदीर्येति स्थिता ततः । कुमारो विस्मितोऽधावत् तत्स्वरूपं निरूपितुम् ॥ 136 / / उत्फालश्चन्द्रशालायां गतश्चायमलोकत । उद्बन्धनगतामेतामनिमेषां सुरीमिव ॥ 137 ॥ आर्यपुत्रस्तु तत्पाशग्रन्थि क्षुरिकया रयात् । छित्त्वा तामङ्कमारोप्य वीजयामास वाससा ॥ 138 ॥
Page #101
--------------------------------------------------------------------------
________________ 78] [विवेकमञ्जरी विलोक्य सापि मूर्च्छन्ते कुमारमिति साध्वसात् । अङ्काद् नोत्थातुमशकत् पङ्कादिव जरद्गवी ॥ 139 / / आर्यपुत्रोऽब्रवीदेतां स्मितविच्छुरिताधरः । किं ते सनत्कुमारः स्यादिति यस्य कृतेऽकृथाः ? ॥ 140 ॥ साऽभ्यधत्त स मे भर्ता मनोरथनिवेशितः । पितृभ्यां यदहं तस्योदकपूर्वमदायिषि ॥ 141 ॥ असंवृत्तविवाहां तु मामेकः खेचराङ्गजः । कुट्टिमादपहृत्येहानीय शून्याश्रयेऽमुचत् ॥ 142 ॥ आत्मना तु गतः क्वापीत्युक्तमात्रेऽनया तदा । कुमारः खेचरेणैत्योल्ललितः कन्दुको यथा ॥ 143 / / हाहारवपरा सा तु मूच्छिता पतिता भुवि । वज्रेणेव कुमारेण पतता स तु मारितः ॥ 144 ॥ आर्यपुत्रः समाश्वस्य तामथ स्वं न्यवेदयत् । स्त्रीरत्नं पर्यणैषीच्च सुनन्दाख्यामिमां मुदा ॥ 145 / / कुमारमारितस्यास्य स्वसा सन्ध्यावलीत्यथ । प्राप्ताऽद्राक्षीद् निजं विद्युद्वेगाख्यं मृतमग्रजम् ॥ 146 / / क्रुद्धा साऽऽदौ ततोऽस्मार्षीदिति नैमित्तिकोदितम् । यद् भ्रातृवधकोऽमुष्याः परिणेता भविष्यति ॥ 147॥ विमृश्येति विवाहार्थमार्यपुत्रमुपास्थित । सुनन्दानुमतेनेयमप्युदुह्यत चामुना ॥ 148 ॥ अत्रान्तरे समायातौ खेचरौ द्वौ सुराविव । आर्यपुत्रं प्रणम्येति प्राञ्जली समभाषताम् ॥ 149 / / हरिचन्द्र-चन्द्रसेनौ देवाऽऽवामभिधानतः । चन्द्रवेग-भानुवेगखेचराधिपयोः सुतौ ॥ 150 ॥
Page #102
--------------------------------------------------------------------------
________________ [79 . गुणानुमोदनाद्वारे सनत्कुमारकथा] तातावपि समायान्तौ तिष्ठतस्त्वामुपासितुम् । त्वदर्थं प्रहिते ताभ्यामेते च रथवर्मणी ॥ 151 ॥ यस्मादशनिवेगाख्यः खेचरेन्द्रस्तवोपरि । आगच्छन् सबलोऽस्त्यात्मसुतं श्रुत्वा त्वया हतम् ॥ 152 ॥ इति यावत् कुमाराग्रे शुद्धिमावेद्य तौ स्थितौ । चन्द्रवेग-भानुवेगौ तावत् तावप्युपागतौ ॥ 153 / / प्रज्ञप्तिमार्यपुत्राय तदा सन्ध्यावली त्वदात् । वेगादशनिवेगश्च परिपन्थी समागमत् ॥ 154 / / चन्द्रवेग-भानुवेगौ ससैन्यावतिदुर्धरौ । बलेनाशनिवेगस्य सह योद्धमढौकताम् ॥ 155 / / सैन्ययोरुभयोः शस्त्राशस्त्रिवह्निकणाच्छलात् । तदा सङ्ग्रामभीत्येव तत्रसुस्तारका दिवि ॥ 156 / / मसृणा घुसृणेनेवास्त्रेण विस्रेण युद्धताम् । पाणिपादाननैः पौरिव रेजे तदाजिभूः ॥ 157 ॥ कुमारोऽशनिवेगेनाङ्गाङ्गिशस्त्रास्त्रदारुणम् । रणं चकार परितो वीक्ष्यमाणः सुरासुरैः ॥ 158 ॥ अत्रान्तरे कुमारस्य पूर्वपुण्यमिवाङ्गवत् । चक्रमागात् करे तेन लूनं वैरिशिरोऽमुना ॥ 159 ॥ चक्री सनत्कुमारोऽयं चतुर्थो जयतादिह । इति देवाः स्तुवन्तोऽस्मिन् पुष्पवृष्टिं व्यधुस्तदा ॥ 160 ॥ ततः कुमारमशनिवेगविद्याधरेशितुः । राज्यलक्ष्मीरुपेयाय बालादित्यमिव द्युतिः ॥ 161 ॥ ततो वैताढ्यमगमच्चक्री विद्याधरैः सह । तत्र विद्याधराधीशपदे तैरभ्यषिच्यत ॥ 162 / / 15
Page #103
--------------------------------------------------------------------------
________________ 80] [विवेकमञ्जरी 10 नन्दिनीश्चन्द्रवेगस्य शतमन्याः सहस्रशः । पर्यणैषीदसौ विद्याभृतां हृद्याः कुमारिकाः ॥ 163 / / वैताढ्यगिरिकूटेषु जिनायतनकोटिषु । कुमारः कारयामास ततोऽष्टाहीमहोत्सवान् ॥ 164॥ स्वैरं क्रीडन् कुमारोऽयमिहायातोऽद्य विद्यते । भवांश्च दत्तसंकेत इवास्य मिलितः पुनः ॥ 165 / / $$ उक्ते बकुलमत्येति स्वचरित्रेऽखिलेऽपि हि । मुक्तनिद्र इवोदस्थात् कुमारस्तल्पतस्तदा ॥ 166 / / ततश्चमूसमूहेन वैताढ्यं गतवानयम् । प्रस्तावे क्वापि विज्ञप्तः शौरिणेति ससौष्ठवम् ॥ 167 / / तव देव ! वियोगेन पितरावतिदुःखितौ । तत् तयोर्दर्शनं कर्तुं प्रसादः क्रियतां मयि ॥ 168 ॥ श्रुत्वेति तत्क्षणादेव विमानैश्छादयन् नभः । प्राप्तः सनत्कुमारोऽथ हस्तिनाग्रपुरं पुरम् ॥ 169 / / प्रजाः पुरप्रवेशेऽस्य मुदा स्थूलं भविष्णवः । असमान्त्य इवामीषु वेश्मनामारुहन् शिखाः ॥ 170 / / कुमारं पितरौ दृष्ट्वाऽभजतां परमां मुदम् । ऋद्धिमस्य विलोक्यतो तद् न विद्मो यदूहतुः ॥ 171 ॥ अथासौ साधयामास द्विस्त्रिखण्डामपि क्षितिम् । अखण्डितप्रतापश्च साम्राज्यं समपालयत् ॥ 172 ॥ $$ अथास्य चक्रिणो भोगान् भुञ्जानस्यान्यदा भुवि । सौधर्मेन्द्रसभां प्रापेशानतः सङ्गमः सुरः ॥ 173 / / सौधर्मवासिनो देवाः प्रभया तस्य निष्प्रभाः । जज्ञिरे भास्वतो भासा भत्सितास्ततारका इव ॥ 174 ॥ 15
Page #104
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे सनत्कुमारकथा ] पृष्टोऽथ निखिलैर्देवैर्देवेन्द्रः सान्द्रविस्मयैः । कथं सङ्गमदेवस्य स्वामिस्तेजोऽतिदुस्सहम् ? ॥ 175 ॥ शक्रोऽभ्यधत्त विदधे तपोऽनेनातिदुस्तपम् । आचाम्लवर्धमानाख्यं तेजस्तेनौजसायते ॥ 176 / / तथेति पुनरुचुस्ते कोऽप्यन्योऽपि क्वचिद् विभो ! | विद्यते हृद्यतेजोभिर्भासुरोऽयं सुरो यथा ? ॥ 1774/4/ ततः शक्रोऽब्रवीदस्ति हस्तिनाग्रपुरेश्वरः । क्षितौ सनत्कुमारोऽस्मादपि रूपमहो महान् ॥ 178 ॥ जयश्च विजयश्चाथ देवौ शक्रस्य तद्वचः । अश्रद्दधानो तं द्रष्टुं स्वर्लोकादवतेरतुः ॥ 179 ॥ विप्रवेषधरावेतौ प्रतीहारनिवेदितौ । प्रविष्टौ स्नानशालायं तदोर्वीशमपश्यताम् ॥ 180 ॥ अथो मिथोऽपि तौ तस्य रूपातिशयरञ्जितौ । रोमाञ्चषितौ मौलि धुन्वानाविदमूचतुः ॥ 181 ॥ अहो ! तैलाभिषक्तस्याप्यभूषणभूतोऽपि हि । वराशिपरिधानस्याप्यस्य रूपं निरूप्यते ॥ 182 ॥ रूपं सनत्कुमारे यत् तद् न वैमानिकेष्वपि । इति शक्रवचो नूनमृषोद्यमजायत ॥ 183 ॥ अथाह चक्री हे विप्रौ ! किमागमनकारणम् ? / तावुचतुर्नृपान्यद् न तव रूपनिरूपणात् ॥ 184 ॥ तद् भूप ! रूपयुक्तस्योत्तार्य वेधास्तवोपरि । अक्षिपल्लवणं दिक्षु तेन क्षारपयोधयः ॥ 185 ॥ रूपगर्वादथोर्वीशः स्मित्वा वोचद् द्विजोत्तमौ ! युवामसमये रूपं निरूपितुमुपागतौ ॥ 186 ॥ [ 81 5 10 15 20
Page #105
--------------------------------------------------------------------------
________________ 82] [विवेकमञ्जरी अतः क्षणं प्रतीक्षेथां स्नात्वा यावदहं तनूम् । अलङ्कर्वे सभां चापि प्रतिहारादिनोद्भटाम् ॥ 187 ॥ ततस्तौ पट्टशालैकदेशे राज्ञोदितौ स्थितौ । स्नात्वा भूमानपि स्फारं चक्रे श्रृङ्गारमादरात् ॥ 188 ॥ चामरैर्वीज्यमानश्च स्तूयमानश्च बन्दिभिः । वन्द्यमानश्च भूपाद्यैरथासावासदत् सदः ॥ 189 / / कनकस्थालमारोप्य कणिकादीपिकास्ततः । चक्रे वारवधूमुख्यास्तस्य नीराजनाविधिम् ॥ 190 / / अथाहताविमौ विप्रौ चक्रिण वीक्ष्य तत्क्षणात् । जातौ दुःखाग्निधूम्याभिरिव कृष्णामुखच्छवी ॥ 191 / / अथाह विस्मितश्चक्री युवां किं विमुखाविव? / तावूचतुरनित्यत्वं दृष्ट्वा रूपश्रियस्तव ॥ 192 / / यतो देव ! यदाऽभ्यङ्ग्यमानोऽभूस्त्वं तदा त्व्। आसीदप्रतिरूपस्य रूपलक्ष्मीरनश्वरी ॥ 193॥ अधुना तु धुनात्येषा मनसो मुदमावयोः । कुष्ठेनोत्तिष्ठमानेन लुप्यमाना शनैः शनैः ॥ 194 ॥ नृपोऽब्रवीद् युवां विप्रौ ! जानीथः कथमप्यहो ! / तावूचतुः सुरावावां जानीवो दिव्यचक्षुषा ॥ 195 / / तव रूपश्रियं शक्रादाकणर्यावां समागतौ । विप्रवेषधरावेतौ कौतुकेन विलोकितुम् ॥ 196 ॥ दृष्टा चेयं विनष्टा च धिग् नृणामस्थिरं वपुः । इत्युक्त्वा तौ सुरीभूय मङ्ख्दपततां दिवि ॥ 197 / / $8 ततो नरपतिः पश्यन् विस्मयेन निजं वपुः । ददर्शायं गतच्छायं भूषितं भूषणैरपि ॥ 198 ॥ 15 20
Page #106
--------------------------------------------------------------------------
________________ [83 10 गुणानुमोदनाद्वारे सनत्कुमारकथा] "अथैष जातवैराग्यश्चिन्तयामासिवानिति । खलमैत्रीव देहोऽयमहो ! क्षणविनश्वरः ॥ 199 ॥ यत् प्रातः सिद्धमझायापराह्नेऽन्नं विनश्यति । तदाधारं वपुर्नृणां किल स्थैर्यकुतोऽश्नुताम् ? ॥ 200 ॥ नवश्रोत्रविलेऽमुष्मिन् कलेवरगृहे किल्। जीवस्य वसतः कालव्यालतः कुशलं कियत् ? ॥ 201 ॥ यद्भोगादनमुच्छिष्टं विनष्टं द्रव्यमुच्यते । मलिनं च पयोऽप्यस्य वपुषः केव शोचना ? ॥ 202 ॥ यो देव-साधु-बन्धुभ्योऽप्यधिकं वीक्ष्यते ज्ञैः। दृष्टः पत्तिरिवानिष्टे स देहो नात्मनः सखा ॥ 203 ॥ तदस्य नश्यतो लाभं ग्रहीष्ये धर्मकर्मणा । अवक्रयकुटीवायं दह्यतां किमनेन मे ?" ॥ 204 ॥ इत्थमुल्लसितस्वान्तबोधशान्तमना नृपः । सद्यो विहाय साम्राज्यं पटप्रान्तपरागवत् ॥ 205 ॥ सत्वरं व्रतमादाय सुस्थिताचार्यसंनिधौ । मृगराज इवैकाकी विजहार वनाद् वनम् ॥ 206 / / युग्मम् ॥ चतुःषष्टिसहस्रान्तःपुरस्त्रीपरिवारिता । निरानन्दा सुनन्दा स्त्रीरत्नं चाटूनि तन्वती ॥ 207 ॥ स्तुवन्तो दिव्यरूपेण पद्माद्या निधयो नव । द्वात्रिंशच्च सहस्राणि भूपा मुकुटवर्धनाः ॥ 208 ॥ रत्नान्यपि चिरत्नानि चक्रादीनि चतुर्दश । आषण्मासीं वशिनं तमन्वगुः प्रतिकाननम् ॥ 209 ॥ विशेषकम् ॥ पुण्यकर्मणि तं राज्यमिति प्राज्यमनुव्रजत् । सिंहावलोकितेनालुलोके स्तोकं स तु प्रभुः ॥ 210 ॥ 20
Page #107
--------------------------------------------------------------------------
________________ 5 10 15 20 84] असौ कोद्रवकूरेण च्छगीतक्रेण पारणम् । चतुर्थतपसो लेभे ततः षष्ठतपोऽकरोत् ॥ 211 ॥ ततः प्रभृति वेलातिक्रमैः कदशनैरपि । रोगास्तस्याभवन् काशकच्छूश्लेष्मज्वरादयः ॥ 212 ॥ शिरोऽक्षिकर्णहृत्कुक्षिनखपृष्ठेषु जज्ञिरे । तस्य शूलानि सप्तेति पूर्वकर्मविपाकतः ॥ 213 ॥ सप्तवर्षशतीमस्य सहतः शूलवेदनाः । कफविप्रुण्मलामर्शादयोऽजायन्त लब्धयः ॥ 214॥ स योगी निःस्पृहो देहे विषे रोगविप्लवम् । लब्धिमानपि दुष्कर्मविजयध्यानतन्मनाः ॥ 215 ॥ $$ अस्मिनन्नवसरे शक्रः सुधर्मायामवस्थितः । प्राशंसत् तं शिरो धुन्वन् पुरंतः स्वर्गिणामिति ॥ 216 ॥ सनत्कुमारयोगीन्दोरहो ! साहसामद्भुतम् । चिकित्सयति नो रोगान् प्रार्थितस्त्रिदशैरपि ॥ 217 ॥ जयश्च विजयश्चेति श्रुत्वा तावेन नाकिन सत्त्वं सनत्कुमारस्य द्रष्टुमुत्तेरतुर्दिवः ॥ 218 ॥ वैद्यवेषधरौ गत्वा नत्वा तमिदमूचतुः । त्वामुल्लाघं मुने! कुर्वोऽनुजानीहि चिकित्सितुम् ॥ 219 ॥ एवं पुनः पुनस्ताभ्यामर्थितः स महामुनिः । समाधिं पारयित्वाह भाषासमितिसमितः ॥ 220 ॥ धर्मशीलौ ! युवां वैद्यौ मम रोगांश्चिकित्सथः । पुनः कथयतं पूर्वं द्रव्यतो भावतोऽथवा ? ॥ 221 ॥ काशकुष्ठादयश्चैते द्रव्यात्, कर्माणि भावतः । तद् द्रव्यरोगानहमप्यलम्भूष्णुश्चिकित्सितुम् ॥ 222 ॥ I [ विवेकमञ्जरी
Page #108
--------------------------------------------------------------------------
________________ [85 गुणानुमोदनाद्वारे सनत्कुमारकथा ] तथाहि पश्यतमिति ब्रुवाणः स्वाङ्गुलीमथ । श्लेष्मणा मर्दयित्वाऽयं चक्रे दीपशिखासखीम् ॥ 223 / / ततश्चमत्कृतावेतौ चलत्कुण्डलधारिणौ । प्रत्यक्षीभूय तं योगिनाथमस्तुवतामिति ॥ 224 ॥ "यथाऽसि द्रव्यरोगाणमतिशायी चिकित्सकः । तथैव भावरोगाणामपि त्वं योगिनां वर ! ॥ 225 ॥ धन्यस्त्वं सुकृती सत्त्वश्लाधां यस्य पुरन्दरः । चक्रे, त्वां द्रष्टुमायावस्तेनावामपि कौतुकात् ॥ 226 ॥ लौकिका योगिनः कायस्थैर्योपायशिलोञ्छिनः । रङ्का इव न कर्मारिमारिमाधातुमीशते ॥ 227 ॥ भवांस्तु लब्धिमानेवमपि देहानुपेक्षया । समितावुद्यमन् कर्मानीकमर्माणि भेत्स्यति ॥ 228 ॥ तदुग्रमतिशीर्यन्ती तनूं स्वामपि योऽन्वहम् । उपेक्षतेऽन्तरङ्गारीजेतुं तस्मै नमोऽस्तु ते" ॥ 229 ॥ . तौ स्तुत्वेति सनत्कुमारममरौ नत्वा च सत्त्वात्मतां, तत्वा चास्य तथा यथागतमगच्छतां सुधर्मामभि । सोऽपि स्वं शमिराट् समाप्य शरदां लक्षैस्त्रिभिः संभृतं, सर्वायुः समये विपद्य च सुरः कल्पे तृतीयेऽभवत् ॥ 230 ॥ 30 ॥ 10 15 // इति सनत्कुमारकथा ॥
Page #109
--------------------------------------------------------------------------
________________ 10 86] [विवेकमञ्जरी अथ भवभ्रमणोपजातखेदविच्छेदनिबन्धनं गजसुकुमालच्छायाशालमभिश्रयन्नाह जस्स जलणेण सीसं झाणेण य झत्ति कम्म नीसेसं । पज्जलियं समकालं गयसुकुमालं च तं नमिमो ॥ 31 ॥ [यस्य ज्वलनेन शीर्षं ध्यानेन च झटिति कर्म निःशेषम् । प्रज्वलितं समकालं गजसुकुमालं च तं नमामः ॥ ] संक्षेपार्थोऽस्या व्यक्त एव, व्यासार्थस्तु कथानकादवसेयः, तच्चैतत् - $$ पुरीद्वारवतीत्यस्ति पश्चिमाम्भोधिरोधसि । हेमहां हरिहयो हरिहेतोळधत्त याम् ॥ 1 ॥ दशारो दशमस्तत्र वसुदेवो वसूपमः । आसीत् क्षत्रशिरोरत्नं पिता पिताम्बरस्य यः ॥ 2 ॥ देवकी सेवकीभूतभूर्भुवःस्वर्वधूजना । तत्प्रियाऽजनि यत्कुक्षावुवास गरुडध्वजः ॥ 3 ॥ सान्यदा यदुरत्नस्य नेमिनाथजिनेशितुः । नत्वा पादौ समायान्ती याप्ययानमधिष्ठिता ॥ 4॥ निजसौधतले काञ्चित् पुत्रं पुत्रवर्ती निजम् । चुम्बन्तीं लालयन्ती चोल्लापयन्ततीमलोकत ॥ 5 ॥ युग्मम् ॥ ततोऽसौ चिन्तयामास बाष्पाविलविलोचना । धन्येयं या स्वयं स्वीयमेवं लालयते सुतम् ॥ 6 ॥ धिक पुनः पुण्यविकलां किल मां कोकिलामिव । यदपत्यान्यपाल्यन्त यदन्यैश्चिरजीविभिः ॥ 7 ॥ युग्मम् ॥ मत्वा मातुरभिप्रायं श्रीकृष्णो नैगमेषिणम् । देवमाराधयामास तुष्टः सोऽप्येवमब्रवीत् ॥ 8 ॥ भावी तवानुजः किन्तु यौवने प्रव्रजिष्यति । तस्मिन् गते ततः कृष्णः प्रातर्मातुर्यवेदय् ॥ 9 ॥ तदा च देवकीकुक्षौ देवः कोऽपि दिवश्च्युतः । अवतीर्णो गजस्वप्नसूचिताद्भुतवैभवः ॥ 10 ॥ 25
Page #110
--------------------------------------------------------------------------
________________ [87 गुणानुमोदनाद्वारे गजसुकुमालकथा] बभूव समये विश्वरूपरूपस्ततः सुतः । नाम्ना गजसुकुमालो देवक्या लालितः स्वयम् ॥ 11 ॥ उपयेमे क्षमापसुतामेष नाम्ना प्रभावतीम् । सोमां च क्षत्रियाजातां सोमशमेद्विजाङ्गजाम् ॥ 12 / / उद्यौवनः समं ताभ्यां प्रियाभ्यामन्यदा गजः । श्रीनेमिव्याख्यया जातवैराग्यो व्रतमग्रहीत् ॥ 13 ॥ पृष्ट्वा प्रभुं स्मशाने स मतिमान् प्रतिमां व्यधात् । दृष्टः श्वशुरकेणात्र ब्रह्मणा सोमशर्मणा ॥ 14 ॥ सैष प्रव्रज्य मत्पुत्रीं व्यडम्बयदिति क्रुधा । तन्मूनि विदधे पाली मृदाऽमृदुमना द्विजः ॥ 15 ॥ चिताङ्गारचितां चक्रे तामसौ तामसौजसा । गजस्तया ज्वलन्त्याऽऽसीदोषध्येव नगो निशि ॥ 16 ॥ उत्तमाङ्गे ज्वलत्युच्चैर्गजो जगनिमीलिकाम् । चक्रे शरीरं मन्वानः सर्वथा पृथगात्मनः । / 17 / / वह्निर्यथा यथा तस्याऽज्वलद् मूनि तथा तथा । पातालयन्त्रवच्चेतः शमामृतमजीजनत् ॥ 18 ॥ अन्यत्र कारणं कार्यमन्यत्रास्य तदाऽभवत् । जज्वालास्य शिरस्यग्निः कर्माऽदह्यत चेतसि ॥ 19 ॥ अन्यच्च कारणं पश्चात् कार्य चित्र्म्भूत्पुर्ः। तमो विलीनमग्रेऽस्य पश्चाज्झानेन्दुरुद्ययौ ॥ 20 ॥ उदूढज्ञानश्रीप्रणयरसनिर्वासितरजा, गजात्मा शैलेशीविधिमयवधूप्रोषितवपुः । कपाले दीप्राग्नौ त्रुटदिति विभिन्ने किल तदा मुदा ब्रह्मद्वारादविशदपुनर्जन्मभवनम् ॥ 21 ॥ 31 ॥ // इति श्रीगजसुकुमालकथा ॥
Page #111
--------------------------------------------------------------------------
________________ 88] [विवेकमञ्जरी अथ दौर्गत्यदलनदृढसारढण्ढणकुमारगुणरत्नभारमुदाहरन्नाह - घोरंतरायकम्माणुसएणं सो वि ढंढणकुमारो । उम्मूलै उज्जुत्तो सव्वाइं चेव कम्माइं ॥ 32 ॥ [घोरान्तारयकर्मानुशयेन सोऽपि द्ध्न्न्द्ध्न्न्कुमार्ः। उन्मूलयत्युद्युक्तः सर्वाण्येव कर्माणि ॥ ] व्याख्या । अपीतिसंभावनायाम् । यस्य यदुवंशनभोरत्नं नवमोऽर्धचक्री पिता, द्वाविंशतितमश्च जिनेश्वरो गुरुः, अतः सुप्रसिद्धो ढण्ढणकुमारः 'उज्जुत्तो' उद्युक्तोऽङ्गीकृताभियोगभङ्गीकः, 'सव्वाइं चेव' सर्वाण्येव कर्माणि ज्ञानावरणादीनि 'उन्मूलै' उन्मूलयति समूलकाष कषति, गुम्फनकाले कविमनसि वर्तमानत्वाद10 स्येति वर्तमाना । केन हेतुना ? 'घोरंतरायकम्माणुसएणं' घोरे भयङ्करे अन्तरायकर्मणि योऽनुशयो दृढमत्सरः स तथा तेन, यदुक्तमस्माभिः - "एकापराधे तद्गोत्रं निर्मूलं कुरुते ज्यी। निहन्ति यत्तमोजातं तमसार्क : खलीकृतः" ॥ [ ] इति संक्षेपार्थो, व्यासार्थस्तु कथानकादवसेयः, तच्चैतत् - द्वारकेत्यस्ति नगरी गरीयः श्रीनिकेतनम् । स्फारहारायिताम्भोधि निकषा नाभिवद् भुवः ॥ 1 ॥ तत्रार्धचक्री नवमः कृष्णनामाऽभवद् नृपः । यत्प्रतापप्रदीपस्य कज्जलं मण्डलं दिवः ॥ 2 ॥ द्वात्रिंशच्च सहस्राणि तस्यासन् शासितुः प्रियाः । तास्वभूड्डण्ढणा नाम राज्येकाऽनेकसद्गुणा ॥ 3 ॥ तत्कुक्षिशुक्तिकारत्नं तस्य त्रासविवर्जितः । पुत्रो बभूव ढण्ढणकुमार इति विश्रुतः ॥ 4 ॥ उद्यौवनः क्रमेणायं करिणीभिरिव द्विपः । कन्याभिरवनीशानां हरिणा परिणायितः ॥ 5 ॥ 15
Page #112
--------------------------------------------------------------------------
________________ [89 गुणानुमोदनाद्वारे ढण्ढणकथा] श्रीनेमिरेकदा विश्वं बोधयन् रैवताचले । समेत्य समवासीदृषीन्द्रपरिवारितः ॥ 6 ॥ श्रुत्वेति द्वारकानाथः सनाथः संमदश्रिया । सान्तः पुरपरिवारो विभुं वन्दितुमाययौ ॥ 7 ॥ यथाविधि नमस्कृत्य निविष्टेषु नृपादिषु । स्वामी मुक्तिपुरीमार्गदर्शिनी देशनां व्यधात् ॥ 8 ॥ देशनान्ते गतौ पुर्यामापृच्छ्य पितरावथ । कुमारौ ढण्ढणः स्वामिसविधे व्रतमग्रहीत् ॥ 9 ॥ तप्यमानस्तपस्तीवं सहमानः परीषहान् । स्पष्टं सोऽध्यैष्ट सिद्धान्तं स्थविरेभ्यः स्थिराशयः ॥ 10 ॥ अन्यदा कर्म तस्योच्चैरान्तरायकमुद्ययौ । हन्ताऽयं लाभहन्ताऽभूद् येन स्वस्य परस्य च ॥ 11 ॥ साधवोऽथ जगन्नाथमपृच्छन किं न ढण्ढणः । कुत्रापि लभते किञ्चिन्नगर्यामृद्धिभाज्यपि ॥ 12 ॥ "अथावदद् विभुआमे धान्यपूराभिधे पुरा । विपो मगधदेशेऽभूदयं नाम्ना परासरः ॥ 13 ॥ ग्रामे राजनियुक्तोऽसौ ग्राम्यैः क्षेत्राणि वापयन् । सीतामाकर्षयद्भक्तेऽभ्युपेतेऽपि पृथक् पृथक् ॥ 14 ॥ बुभुक्षितानपि श्रान्तानपि तृष्णातुरानपि । वृषान् दासांश्च स क्रूरो न मुमोच कथञ्चन ॥ 15 ॥ इत्यन्तरायमर्जित्वा कर्म भ्रान्त्या चिरं भवे । ढण्ढणो विष्णुपुत्रोऽभूत् पूर्वकर्मोदितं च तत्" ॥ 16 ॥ समाकयेति संविग्नः कृष्णासूनुः पुरः प्रभोः । अभ्यग्रहीदिदं यद् नो भोक्ष्येऽहं परलब्धिभिः ॥ 17 ॥ 20:
Page #113
--------------------------------------------------------------------------
________________ 90] [विवेकमञ्जरी परलब्धं न तद् भुङ्क्ते लभते न स्वयं क्वचित् । कालक्षेपमसावित्थं चक्रे दुष्करकारकः ॥ 18 / / वासुदेवोऽन्यदाऽपृच्छद् नेमिनाथं समास्थितम् । मुनीनामन्तरे ह्येषां को नु दुष्करकारकः ? ॥ 19 / / स्वाम्याह दुष्करकराः सर्वेऽमी ढण्ढणस्त्वति । - इयन्तं योऽत्यगात् कालं सोढा लाभपरीषहम् ॥ 20 ॥ नत्वाथ स्वामिनं कृष्णः पुरीं द्वारवतीं विशन् । मुनि ढण्ढणमालोक्याऽनमदुत्तीर्य कुञ्जरात् ॥ 21 ॥ विष्णुनापि ववन्देऽसाविति केनापि मोदकैः । ढण्ढणो गृहमायातः श्रेष्ठिना प्रत्यलाभ्यत ॥ 22 ॥ ढण्ढणोऽभ्येत्य सर्वज्ञं नत्वा चैवं व्यजिज्ञपत् । कि मेऽन्तरायकं कर्म क्षीणं भिक्षां यदाप्नवम् ? ॥ 23 / / जिनो जगाद नो कर्म क्षीणं लब्धिश्च नैव ते । वन्दमानं हरिं दृष्ट्वा यत् त्वां स प्रत्यलाभयत् ॥ 24 ॥ रागादिरहितः सोऽथ परलब्धिरसाविति । परिष्ठापयितुं भिक्षां प्रारेभे स्थण्डिलावनौ ॥ 25 ॥ मोदकानिष्टकादाहचूर्णेन सह चूर्णयन् । सशब्दमयमात्मारिगात्रभङ्गमिवातनोत् ॥ 26 ॥ कराभ्यां मोदकानेष कणशः कणशो बहिः ॥ कर्माणि चूर्णयामास शुक्लध्यानेन चान्तरा ॥ 27 ॥ किमन्यदथ स प्राप ज्ञानं मोदकमद्भुतम् । एकोऽपि मण्डकः पञ्च पलानि किमु वा बहु ? ॥ 28 ॥ कृतकेवलिमहिमा सुरसाथैः श्रीनेमिना समं विहरन् । कालक्रमेण मोक्षं गतवान् ढण्ढणकुमारोऽयम् ॥ 29 ॥ 32 ॥ // इति ढण्ढणकुमारकथा ॥ 25
Page #114
--------------------------------------------------------------------------
________________ [91 गुणानुमोदनाद्वारे स्थूलभद्रवर्णनम्] . अथ स्थूलभद्रमुनिसुभटचारभटी प्रकटीकुर्वन्नाह - उब्भडवेसा वेसा सा कोसा तस्स थूलभद्दस्स । किं कुणै जस्स न मणं मणं पि धीरत्तणं मुऐ ? ॥ 33 ॥ [उद्भववेषा वेश्या सा कोशा तस्य स्थूलभद्रस्य । किं करोति यस्य मनो मनागपि धीरत्वं न मुञ्चति ? |] 5 पाप न मुञ्चात ? ॥ ] व्याख्या - तस्य जगद्विदितमहिम्नः स्थूलभद्रस्य शकटालसुतमहामुनेः सा 'कोसा' कोशानाम्नी 'वेसा' वेश्या 'उब्भडवेसा' उद्भटः स्फार: कोटीरहारकेयूरकर्णपूरतिलकताडङ्कचीरमजीरमेखलाकनकश्रृङ्खलावलयाङ्गुलीयकाद्यशेषो वेषो मण्डनं यस्याः सा तथा, 'किं कुणै' किं करोति, न किमपीति भावः । यस्य किम् ? 'जस्स मणं' यस्य मनश्चित्तं 'मणं पि' मनागपि लेशमात्रमपि 'न धीरत्तणं 10 मुयैऽन धीरत्वं न धैर्य मुञ्चति । यतः - "विषयगणः कापुरुषं करोति वशवर्तिनं न सत्पुरुषम् । / बध्नाति मशकमेव हि लूतातन्तुर्न मत्तेभम्" ॥ [ ] अथ तमेव भक्तिभरतरलतया पुरःस्थमिव पश्यन्नुपश्लोकयति - जं दुक्करदुक्करकारौ त्ति भणिओ सि थूलभद्द ! तुमं । 15 मयणभडवायभंजण ! तं छज्जइ तुज्झ गुरुवयणं ॥ 34 ॥ [यद् दुष्करदुष्करकारक इति भणितोऽसि स्थूलभद्र ! त्वम् । मदनभटवादभञ्जन ! तद् राजते तव गुरुवचनम् ॥ ] व्याख्या । हे स्थूलभद्र ! 'जं' यत् 'तुम' त्वं 'भणिओ सि' भणितोऽसि । किम् ? 'दुक्करदुक्करकारौ त्ति' दुष्करदुष्करकारकेति । 'मयणभडवायमंजण' मद- 20 नस्य मन्मथस्य भटवादः सुरासुरनरेश्ववरविजयरूपा चारभटीमदनभटवादः तं भनक्ति विसूत्रयतीति स तथा तस्य सम्बोधनं हे मदनभटवादभञ्जन ! 'तं' तद् 'गुरुवयणं' गुरोः श्रीविजयसम्भूतिनाम्नो वचनं गुरुवचनं पूर्वोक्तम्, यद्वा, गुरु सिंहगुहादृग्विषाहिकूपोपकण्ठकृतस्थितिषु यतिषुइ दुष्करकारकेतिस्वागतवाक्यातिरेकेण
Page #115
--------------------------------------------------------------------------
________________ 92] [विवेकमञ्जरी गरीयो वचनं गुरुवचनं 'तुह' तव 'छज्जइ' राजते इति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चैतत् - 6 देवसौधमणिज्योत्स्नापटलैः पाटलीकृतम् । पाटलीपुत्रमित्यस्तिपुरं पुरमिवामरम् ॥ 1 ॥ त्रिखण्डशासिता चण्डवैरिमुण्डविखण्डनः । गुणैर्विश्वजनानन्दो नन्दोऽभूदिह भूपतिः ॥ 2 ॥ प्रकटः सेवधिः श्रीणां धियां कुट्टिमसङ्कटम् । शकटाल इति ख्यातस्तस्यामात्यवरोऽभवत् ॥ 3 ॥ सुतावजनिषातां द्वौ tasyAi~ndU इव त्विषा । स्थूलभद्रस्तयोर्येष्ठः कनिष्ठः श्रीयकः पुनः ॥4॥ यक्षा यक्षदत्ता भूता भूतदत्ता तथैव च । सेणा वेणा तथा रेणा प्राज्ञाः पुत्र्योऽस्य मन्त्रिणाः ॥ 5 ॥ उर्वशीवावतीर्णोर्त्यां वशीकृतजगन्मनाः । वेश्याऽऽसीत् तत्र कोशेति रतिकोशो मनोभुवः ॥ 6 ॥ प्रत्यहं स्थूलभद्रोऽनुकूलभोगपरायणः । वसति स्म तदावासे समा द्वादश तन्मनाः ॥ 7 ॥ श्रीयकस्त्वङ्गरक्षोऽभूद्दक्षो नन्दस्य भूपतेः । जृम्ममाणोरुविश्रम्भस्तस्य स्वान्तमिवाङ्गवत् । / 8 / / अभूच्च तत्र कवितारुचिर्वररुचिर्द्विजः । नन्दमानन्दयत्काव्यैर्नयैरयमहर्निशम् ॥ 9 ॥ मन्त्री त्वेकादिसंस्थाभिः स्वपुत्रीभिस्तमन्यदा । पराभूय प्रभोस्तुष्टिदानापात्रमसूत्रयत् ॥ 10 ॥ ततो वररुचिश्चक्रे गङ्गान्तर्यन्त्रमत्र च । वस्त्रे बद्ध्वा न्यधाद् यष्टौ diinaarshtmssttyuk||11|| 15 20
Page #116
--------------------------------------------------------------------------
________________ [93 गुणानुमोदनाद्वारे स्थूलभद्रकथा] प्रगे गङ्गामयं स्तुत्वा यन्त्रमाक्रमदंहिणा । दीनारास्ते च तस्यास्मादुत्पत्य न्यपतन् करे । / 12 / / एवं स विदधेऽकस्माद् विस्मापितजनोऽन्वहम् । राजा तच्च समाकर्ण्य कथयामास मन्त्रिणे ॥ 13 ॥ इदं यद्यस्ति सत्यं तत् प्रात:क्षामहे स्वयम् । इत्युक्तो मन्त्रिणा राजा तथेपि प्रत्यपद्यत ॥ 14 ॥ दत्त्वा शिक्षां चरः सायं प्रेषितस्तत्र मन्त्रिणा । शरस्तम्बनिलीनोऽस्थात् पक्षीवानुपलक्षितः ॥ 15 ॥ तदा वररुचिर्गत्वा मन्दं मन्दाकिनीजले । दीनाराष्टोत्तरशतप्रन्थि न्यस्य ययौ गृहे ॥ 16 ॥ दीनारग्रन्थिमादाय तज्जीवितमिवैष तु । चरः समर्पयामास गत्वा तां लघु मन्त्रिणे ॥ 17 ॥ स्वयं गुप्तात्तदीनारस्ततोऽमात्यो निशात्यये । ययौ राज्ञा समं गङ्गामागाद् वररुचिश्च सः ॥ 18 ॥ द्रष्टुकामं नृपं दृष्ट्वोत्कृष्टमानो विकृष्टवाक् । गङ्गामढौकत स्तोतुं मूढो वररुचिस्ततः ॥ 19 ॥ स्तोत्रान्तेऽचालयद् यन्त्रमंहिणासौ परन्तु न । दीनारग्रन्थिरुत्पत्य पपात करकोटरे ॥ 20 ॥ तत्ततोऽन्वेषयन्नेष मन्त्रिणाऽभाषि किं न ते । दत्ते न्यस्तमपि द्रव्यं गङ्गा यन्मुहुरीक्षसे ? ॥ 21 ॥ उपलक्ष्य गृहाणेदं निजद्रव्यमिति ब्रुवन् । तस्मै दीनाय दीनारग्रन्थिमर्पयति स्म सः ॥ 22 ॥ निशि विन्यस्य विप्रोऽयं विप्रतारयितुं प्रजाः । द्रव्यं प्रातरसौ गृह्णातीति च प्राह भूपतिम् ॥ 23 ॥
Page #117
--------------------------------------------------------------------------
________________ 5 10 15 20 94] छद्मेदं साधु विज्ञातमिति मन्त्रिणमालपन् । आययौ विस्मयस्मेरः स्ववेश्म वसुधाधवः ॥ 24 ॥ अमर्षणो वररुचिः प्रतिकाराय मन्त्रिणः । पृच्छन् गृहकथामित्थमज्ञासीच्चेटिकामुखात् ॥ 25 ॥ श्री श्रीयकविवाहेऽथ नृपामन्त्रणतत्परः । मन्त्री प्रगुणयन्नस्ति शस्त्रादि प्राभृताय च ॥ 26 ॥ ' छलज्ञस्तच्छलं प्राप्य वरं वररुचिस्ततः । चणकादि प्रदायेति डिम्भरूपाण्यपाठयत् ॥ 27 ॥ न वेत्ति राजा यदसौ शकटालः करिष्यति । नन्दं व्यापाद्य राज्येऽस्य श्रीयकं स्थापयिष्यति ॥ 28 ॥ एवं दिने दिने डिम्भान् पठतः प्रतिचत्वरम् । जनश्रुत्या ततोऽश्रौषीदिति चाचिन्तयद् नृपः ॥ 29 ॥ बालका यच्च भाषन्ते भाषन्ते यच्च योषितः । औत्पातिकी च या भाषा मृषा भवति सा न हि ॥ 30 ॥ तत्प्रत्ययाय राज्ञाथ मन्त्रिवेश्मनि । पुरुषः सर्वमागत्य यथादृष्टं व्यजिज्ञपत् ॥ 31 ॥ नमतो मन्त्रिणोऽथाभूद् भूपः कोपात् पराङ्मुखः । तद्भाववेदी वेश्मैत्याऽमात्यः श्रीयकमब्रबीत् ॥ 32 ॥ राज्ञेऽस्मि कथितः केनाप्यभक्तोऽहं द्विषन्निव । असावकस्मादस्माकमुद्ययौ तत्कुलक्षयः ॥ 33 ॥ रक्षस्तं नमतो राज्ञे शिरश्छिद्या ममासिना । अभक्तः स्वामिनो वध्यः पितापीति वदेस्ततः ॥ 34 ॥ जरसापि यियासौ मय्येवं याते परासुताम् । त्वं मत्कुलगृहस्तम्भो नन्दिष्यसि चिरं ततः ॥ 35 ॥ [विवेकमञ्जरी 1. क. ख. यन्नृपः श्रीयकोद्वाहे भोक्ष्यते मन्त्रिवेश्मनि । तड्ढौकनाय शस्त्रादि सज्ज्यमानमिहास्ति च ॥ 26 ॥
Page #118
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे स्थूलभद्रकथा ] श्रीयकोऽपि रुदन्नेवमाह गद्गदया गिरा । तात ! घोरमिदं कर्म कुर्वीत श्वपचोऽपि किम् ? ॥36॥ अमात्योऽथाब्रवीदेवमेवं कुर्वन् विचारणाम् । मनोरथान् पूरयसि वैरिणामेव केवलम् ॥37॥ पितृहत्यापि ते नात्तविषं मां हिंसतस्तदा । पित्रैवं बोधितोऽसौ तत् प्रतिपेदे चकार च ॥ 38 ॥ किमकारि त्वयेत्युक्तः क्ष्माभुजा श्रीयकोऽवदत् । अभक्तो यत्प्रभोस्तेन पितापि निहतो मया ॥ 39 ॥ कृतौर्ध्वदेहिकं नन्दस्ततः श्रीयकमब्रवीत् । सर्वव्यापारसहिता मुद्रेयं गृह्यतामिति ॥40॥ व्यजिज्ञपदिति क्ष्मापं श्रीयकोऽस्ति ममाग्रजः । स्थूलभद्रः समः पित्रोपकोशं भोगलालसः ॥ 41 ॥ आहूयाथ स्थूलभद्रस्तमर्थं भूभुजोदितः । पर्यालोच्यामुमादेशं करिष्यामीत्यभाषत ॥ 42 ॥ अद्यैवालोचयेत्युक्तः स्थूलभद्रोऽथ भूभुजा । अशोकवनिकां गत्वा विममर्शेति चेतसा ॥ 43 ॥ "अशनं शयनं स्नानमन्यच्च सुखहेतुकम् । कालेऽपि नानुभूयेत दुर्गतैरिव सेवकैः ॥ 44 ॥ त्यक्त्वा निजार्थमत्यर्थं राजार्थं कुर्वतामपि । उपद्रवन्ति पिशुना उद्बद्धानामिव द्विकाः ॥ 45 ॥ यथा स्वदेहसर्वस्वव्ययेनापि प्रयत्यते । राजार्थं तद्वदात्मार्थं यत्यते किं न धीमता ?" ॥ 46 ॥ विमृश्यैवं व्यधात् केशोत्पाटनं पञ्चमुष्टिभिः । दत्तं देवतया शेषमुनिवेषमथाददे ॥ 47 ॥ [ 95 5 10 15 20
Page #119
--------------------------------------------------------------------------
________________ 96] [विवेकमञ्जरी ततश्च स महासत्त्वो गत्वोपनृपति ब्रुवन् । आलोचितमदं धर्मलाभः स्तादिति निर्ययौ ॥ 48 ॥ किमेष कपटं कृत्वा यायाद् वेश्यागृहं पुनः । इत्यप्रत्ययतः क्षमापः सौधाग्रस्थस्तमैक्षत ॥ 49 ॥ प्रदेशे शवदुर्गन्धेऽप्यकूणितविकूणिकम् । यान्तं दृष्ट्वा यतीन्द्रं तं नरेन्द्रोऽघूर्णयच्छिरः । / 50 / / भगवान् वीतरागोऽसावस्मिन् धिग्मे कुचिन्तितम् । इत्यात्मानं निनिन्दोच्चैर्नन्दस्तमभिनन्दयन् ॥ 51 ॥ स्थूलभद्रोऽपि गत्वा श्रीसम्भूतिविजयान्तिके ॥ दीक्षां सामायिकोच्चारपूर्विकां प्रत्यपद्यत ॥ 52 ॥ उपरुध्य नृपेणापि कृतः श्रीकरणाधिपः । चकार श्रीयको राज्यचिन्तामवहितः सदा ॥ 53 ॥ कोशाया नित्यमावासे विनीतः श्रीयको ययौ । स्थूलभदवियोगार्ता सापि तं वीक्ष्य चाऽरुदत् ॥ 54 ॥ तेनोचेऽसौ वररुचिः पापो नस्तातघातकः । स्थूलभद्रवियोगं ते विदधे दावदारुणम् ॥ 55 ॥ त्वद्याम्यामुपकोशायामासक्तो यावदस्त्ययम् । तावत्प्रतिक्रियां काञ्चिद् विचिन्तय मनस्विनि ! ॥ 56 ॥ तदादिशोपकोशां यत् प्रतार्य कथमप्यसौ । विधीयतां वररुचिर्मद्यपानरुचिस्त्वया ॥ 57 ॥ प्रेयोवियोगजाद् दुःखाद् दाक्षिण्याद् देवरस्य च । तत्प्रतिज्ञाय सा सद्यस्तत्तथा सर्वमातनोत् ॥ 58 ॥ अथ कोशामुखान्मत्वा श्रीयकस्तं सुरारतम् । लेभे जनकवैरस्य विदितं प्रतियातनम् ॥ 59 ॥
Page #120
--------------------------------------------------------------------------
________________ [97 गुणानुमोदनाद्वारे स्थूलभद्रकथा] शकटालमहामात्यात्ययात् प्रभृति सोऽप्यभूत् । भट्टो वरचिर्भूपसेवावसरतत्परः ॥ 60 ॥ अन्यदा नन्दभूपालः शकटालस्य संस्मरन् । सदसि श्रीयकामात्यमित्युवाच सगद्गदम् ॥ 61 ॥ भक्तिमान् शक्तिमान् मन्त्री शकटालो ममाभवत् । दिवस्पतेरिव प्राज्यप्रज्ञोपेतो बृहस्पतिः ॥ 62 ॥ एवमेव विपन्नोऽसौ दैवादथ करोमि किम् ? / मन्ये शून्यमिवास्थानमहं तेन विनात्मनः ॥ 63 / / उवाच श्रीयकोऽप्येवमिह किं देव ! कुर्महे? / इदं वरसचिः सर्वं पापं व्यधित मद्यपः ॥ 64 ॥ सत्यमेष सुरां भट्टः पिबतीति नृपोदिते । / श्वोऽमुं दर्शयितास्मीति श्रीयकः प्रत्यवोचत ॥ 65 / / प्रातः सोऽथ सदस्यानां पद्ममेकैकमार्पयत् । तस्मै भट्टाय मदनफलाम्भोभावितं पुनः ॥ 66 ॥ भट्टः सोप्यनयद् घ्रातुं घ्राणाग्रे पङ्कजं निजम् । चन्द्रहाससुरां रात्रिपीतां सद्यो ववाम च ॥ 67 / / सर्वैराक्रुश्यमाणोऽथ निर्ययौ सदसो द्विजः । विप्रेभ्यश्च सुरापानप्रायश्चित्तमयाचत ॥ 68 ॥ तापितत्रपुणः पानमेतस्मै ते न्यवेदयन् । तदाचर्य विपेदेऽसावमोघास्त्रं हि धीः सताम् ॥ 69 ॥ $स्थूलभद्रोऽपि सम्भूतिविजयाचार्यसन्निधौ । अपालयद् व्रतं पारदृश्वा विश्वागमाम्बुधः ॥ 70 ॥ प्रावृष्यथ गुरुं नत्वाऽभ्यगृह्णन् यतयः क्र मात् । सिहं दृग्विषसौक:कूपेष्वनशनां स्थितिम् ॥ 71 / /
Page #121
--------------------------------------------------------------------------
________________ 98] [विवेकमञ्जरी योग्यान् मत्वा गुरुः साधून् यावत्तानन्वमन्यत । स्थूलभद्रः पुरोभूय नत्वैवं तावदब्रवीत् । / 72 / / कोशाभिधाया वेश्याया गृहे या citrshaalikaa। तत्राकृततपकर्मविशेषः षड्रसाशनः ॥ 73 ॥ स्थास्यामि चतुरो मासानिति मेऽभिग्रहः प्रभो ! / ज्ञात्वोपयोगाद् योग्यं तं गुरुस्तत्रान्वमन्यत ॥ 74 / / साधवोऽथ ययुः सर्वे स्वं स्वं स्थानं प्रतिश्रुतम् । स्थूलभद्रोऽपि च प्राप कोशावेश्यानिकेतनम् । / 75 / / तमभ्युदस्थात् कोशापि विकोशाब्जमुखी ततः । ऊचे च स्वागतं स्वामिन् ! किङ्करी किं करोमि ते ? ॥ 76 / / चतुर्मासीवसत्यै मे चित्रशालेयमर्प्यताम् । इत्याह स्थूलभद्रस्तां सा तूचे गृह्यतामिति ॥ 77 ॥ तया प्रगुणिते सद्यो वासवेश्मन्युवास सः । मुनिरूप इवोर्वाग्निस्तत्र कामरसार्णवे ॥ 78 ॥ अथ सा षड्रसाहारभोजनस्यापि नाऽशकत् । मनः क्षोभयितुं तस्य विश्वचेतोहरापि हि ॥ 79 ॥ मुनेस्तस्येन्द्रियजयप्रकर्षेण चमत्कृता । प्रपेदे श्रावकत्वं सा गृहीत्वैवमभिग्रहम् ॥80।तुस्स्त्त्ः कदापि कस्मैचिद् ददाति यदि मां नृपः । / विना पुमांसमेकं तमन्यत्र नियमो मम ॥ 81 ॥ नियूंढाभिग्रहांस्त्रींस्तान् प्रावृषोऽतिक्रमाद् यतीन् । स्वागतं दुष्करकरा इत्यूचे गुरुरागतान् ॥ 82 ॥ अथायान्तं स्थूलभद्रमुत्थाय गुरुरब्रवीत् । दुष्करदुष्करकर ! स्वागतं ते महामुने ! ॥ 83 ॥ 20
Page #122
--------------------------------------------------------------------------
________________ [99 गुणानुमोदनाद्वारे स्थूलभद्रकथा] सासूयाः साधवस्तेऽथाचिन्तयन्नित्यहो ! गुरोः । इदमामन्त्रणं मन्त्रिपुत्रताहेतुकं खलु ॥ 84॥ यद्यसौ तत्तथा वृत्त्या कृतदुष्करदुष्करः । इदं वर्षान्तरे तर्हि प्रतिज्ञास्यामहे वयम् ॥ 85 / / क्रमादथाष्टमासान्ते प्रणिपत्य पुरो गुरोः । साधुः सिंहगुहावासी चकारेति प्रतिश्रवम् । / 86 / / कोशावेश्यागृहे नित्य षड्साहारभोजनः । भगवन् ! समवस्थास्ये चतुर्मासीमिमामहम् ॥ 87 / / स्थूलभद्रस्य मात्सर्यादेतदङ्गीकरोत्ययम् । विचार्येत्युपयोगेन ज्ञात्वा च गुरुरब्रवीत् । / 88 ॥ वत्स ! माभिग्रहं कार्षीरतिदुष्करदुष्करम् । क्षमः कर्तुममुं स्थूलभद्र एवादिनिश्चलः ॥ 89 / / न हि मे दुष्करोऽप्येष कथं दुष्करदुष्करः । / तदवश्यं करिष्यामीत्युक्त्वा कोशामगाद् मुनिः ॥ 10 ॥ स्पर्धया स्थूलभद्रस्यायाति मन्ये तपस्व्यसौ । भवे पतन् रक्षणीय इत्युत्थाय ननाम सा ॥ 11 ॥ वसत्यै याचितां चित्रशालां तस्य समर्प्य सा। चक्रे भुक्त्वोर्ध्वमागत्य क्षणं सत्त्वपरीक्षणम् ॥ 12 ॥ चुक्षोभ स मुनिः प्रेक्ष्य तत्क्षणं तां मृगेक्षणाम् । स्मरसन्धुक्षणं तादृग् भोज्यं हि स्त्री च तादृशी ॥ 93 ॥ स्मराआ याचमानं तं कोशाह भगवन् ! वयम् । वेश्या धनस्य वश्यां स्मो मन्मथस्यापि नान्यथा ॥ 94 ॥ स मुनिः प्राह लोलाक्षि ! प्रसीद मयि सीदति । अस्ति द्रव्यं किमस्मासु तैलं च चणकेष्विव ॥ 95 / /
Page #123
--------------------------------------------------------------------------
________________ 100] [विवेकमञ्जरी नेपालभूधवोऽपूर्वसाधवे रत्नकम्बलम् । दत्ते तमानयेत्यूचे सापि खेदयितुं मुनिम् ॥ 96 / / तत्राकालेऽपि गत्वा भूपालात् कम्बलमाप्य च । स मुनिर्ववले तत्र वर्त्मन्यासंश्च तस्कराः ॥ 97 / / आयाति लक्षमित्याख्यात्तेषां सिद्धाञ्जनः शुकः । तैरप्युपेक्षिते भिक्षौ याति यातीति चावदत् ॥ 98॥ मुनि चौरपतिः प्राह सत्यं वद किमस्ति ते ? / तेन वंशान्तरस्तीति ख्याते सोऽमुच्यताऽमुना ॥ 99 / / समागत्य च कोशायै स ददौ रत्नकम्बलम् । साऽक्षिपत् क्षालपङ्के तं सोऽब्रवीत् किमिदं शुभे ! ॥ 100 / / सोचे शोचसि मूढेदं न स्वं नरकपातिनम् । सोऽवदद् बोधितः साधु साध्वहं रक्षितो भवात् ॥ 101 ॥ शुद्ध्यै गुरुं प्रयास्यामि धर्मलाभोऽस्तु तेऽनधे ! / साह क्षमेथा बोधाय मया यदसि खेदितः ॥ 102 ॥ इच्छामीति भणित्वा स गुर्वन्तिकमुपेत्य च । गृहीत्वालोचनां तीव्रमाचचार पुनस्तपः ॥ 103 ॥ राज्ञादीयत कोशापि तुष्टेन रथिनेऽन्यदा । नृपायत्तेति सा रागं विनापि तमुपाचरत ॥ 104 / / स्थूलभद्रगुणस्तोत्रपरायै शयितो र्थी। बाणाल्यानीतमाकन्दलुम्ब्याऽस्यै स्वमरोचयत् ॥ 105 ॥ सापि सर्षपराश्युप्तसूचीन्यस्तसुमोपरि । नरिनर्ति स्म नो सूच्या विद्धा राशिश्च न क्षतः ॥ 106 ॥ स ततः प्राह तुष्टोऽस्मि दुष्करणामुना तव । सोवाच विस्मयेथा मा किमभ्यासस्य दुष्करम् ? ॥ 107 ॥ 15 : 20
Page #124
--------------------------------------------------------------------------
________________ [101 गुणानुमोदनाद्वारे स्थूलभद्रकथा] माकन्दलुम्बीछेदस्ते नृत्यं मे च न दुष्करम् । अशिक्षितं स्थूलभद्रश्चके यत्तत् तु दुष्करम् ॥ 108 / / द्वादशाब्दानि बुभुजे यत्र भोगान् मया सह । तत्रैव चित्रशालायां तस्थौ सोऽखण्डितव्रतः ॥ 109 ॥ स्थूलभद्रं विनान्येषां मनो मनाति मन्मथः । न सुरा नासुराः केचिदत्र भग्ना महारथ ! ॥ 110 ॥ श्रीनेमितोऽपि शकटालसुतं, विचार्य मन्येत को न भुवने भटमेकमेव । देवोऽद्रिदुर्गमधिरुह्य जिगाय मोहं, यन्मोहनालयमयं त्वधिगम्य धीर: ? ॥ 111 / / जगदेकमुनेस्तस्य संसर्गेण ममाप्यहो ! / नृपादिष्टं विनाऽन्यस्य पुंसोऽस्ति नियमः खलु ॥ 112 ॥ श्रुत्वेति सोऽवदद् भद्रं स्थलभदाय साधवे । यास्यामि तस्य पन्थानं भवत्यैव निवेदितम् ॥ 113 / / भद्रमस्तु च ते भद्रे ! पालय स्वमभिग्रहम् । उक्त्वैवं सुगुरोः पार्वे स गत्वा व्रतमाददे ॥ 114 ॥ द्वादशाब्दीयदुष्कालसङ्कटे गलितं श्रुतम् । संभूयाऽमीमिलत् सङ्घः पाटलीपुत्रपत्तने ॥ 115 ॥ सङ्घन प्रहितौ गत्वा नेपाले यतिनावुभौ । दृष्टिवादभृतं भद्रबाहुमाह्वयतामथ ॥ 116 ॥ सोऽप्युवाच महाप्राणध्यानसिद्धौ समेष्यते । तद्वचस्तौ मुनी सङ्घस्यागत्याशंसतामथ ॥ 117 / / सङ्घन प्रहितावन्यौ शिक्षयित्वेत्यथो मुनी । सङ्घाज्ञालोपिनो दण्डः कः स्यादिति स वाच्यताम् ॥ 118 ॥ 15
Page #125
--------------------------------------------------------------------------
________________ 5 10 15 20 102] सङ्घाद् बहिः सकर्तव्य इति वक्ति यदा तु सः । तर्हि तद्दण्डयोग्योऽसीत्याचार्यो वाच्य एव सः ॥ 119 ॥ ताभ्यां गत्वा तथैवोक्तो भद्रबाहुरथावदत् । मैवं करोतु भगवान् सङ्घः किन्तु करोत्वदः ॥ 120 ॥ मयि प्रसादं कुर्वाणः श्रीसङ्घः प्रहिणोत्विह । शिष्यान् मेधाविनस्तेभ्यो दास्यामि खलु वाचनाः ॥ 121 ॥ ताभ्यामेत्य तथाऽऽख्याते श्रीसङ्घोऽपि प्रमोदभाक् । प्राहिणोत् स्थूलभद्रादिमुनिपञ्चशतीमथ ॥ 122 ॥ सूरिस्तान् वाचयामास तेऽप्यानन्त्यात् श्रुताम्बुधेः । उद्भज्येयुर्निजं स्थानं स्थूलभद्रस्त्ववास्थित ॥ 123 ॥ उद्भज्यसे किमित्युक्तः सूरिणा सोऽब्रवीदिदम् । नोद्भज्ये भगवन् ! किन्तु ममाल्पा एव वाचनाः ॥ 124 ॥ सूरिरूचे मम ध्यानं पूर्णप्रायमिदं ततः । तदन्ते वाचनास्तुभ्यं प्रदास्यामि त्वदिच्छया ॥ 125 ॥ पूर्णे ध्याने ततः सूरिर्भूरिशस्तमपाठयत् । द्विवस्तूनानि पूर्वाणि दश यावत् पपाठ सः ॥ 126 ॥ सूरयः पाटलीपुत्रमथाजग्मुः सहामुना । तस्थुश्चोपवने प्रापुश्चात्र वन्दारवो जनाः ॥ 127॥ व्रतिन्यः स्थूलभद्रस्य भगिन्यो वन्दनागताः । गुरुं प्रणम्य पप्रच्छ्रं स्थूलभद्र ! क्व नु प्रभो ! ॥ 128 ॥ इह यक्षालयेऽस्तीति गुरूक्ते ता उपेयुषीः । दृष्ट्वा चित्रयितुं स्थूलभद्रः शार्दूलतामधात् ॥ 129 ॥ वीक्ष्य सिंहं तु भीतास्ताः सूरिमेत्य व्यजिज्ञपन् । ज्येष्ठार्यं जग्रसे सिंहस्तत्र सोऽद्यापि विद्यते ॥ 130 ॥ [ विवेकमञ्जरी
Page #126
--------------------------------------------------------------------------
________________ [103 गुणानुमोदनाद्वारे स्थूलभद्रकथा] ज्ञात्वोपयोगादाचार्योऽप्याह सिंहो न सोऽस्ति तु । अथोपेताश्च ताः स्थूलभद्रं वीक्ष्य ववन्दिरे ॥ 131 / / यक्षोचे श्रीयको दीक्षां मया सह समाददे । क्षुधालुः कारितश्चायं तपः पर्युषणादिने ॥ 132 ॥ पौरुष्या सार्धपौरुष्याऽपार्धेनानशनं क्रमात् । बालवत्कवलैर्भोज्यं कारितोऽसौ मया मुनिः ॥ 133॥ निशीथे स ततो धर्मध्यानान्मृत्वा दिवं गतः । मया च याचितः सङ्घः प्रायश्चित्तं तदेनसः ॥ 134 ॥ अदुष्टभावात् त्वं शुद्धत्युक्ताऽनेन तथाप्यहम् । ताम्यन्ती प्रापिता देवतया सीमन्धरं जिनम् ॥ 135 / / भरतादागताऽऽर्येयं निर्दोषेत्यवदज्जिनः । कृपया मन्निमित्तं च व्यांचक्रे चूलिकाद्वयम् ॥ 136 / / ततोऽहं छिन्नसंदेहा देव्यात्र प्रापिता पुनः । श्रीसङ्घस्यार्पितवती चूलिकाद्वितयं च तत् ॥ 137 ॥ उक्त्वेति स्थूलभद्राय ययुस्तां सोऽप्यगाद् गुरुम् । न ददौ वाचनां तस्यायोग्योऽसीति गुरुर्जगौ ॥ 138॥ दीक्षादिनात् प्रभृत्येषोऽप्यपराधानचिन्तयत् । ऊचे च न स्मराम्यागो गुर्वादिष्टोऽस्मरच्च तत् ॥ 139 ॥ न करिष्यामि भूयोऽद इत्युदित्वा नमन्नयम् । गुरुणोचेऽथ ते दास्ये न पुरो वाचनामहम् ॥ 140 ॥ स्थूलभद्रार्थितेनाथ सङ्घन भणितो गुरुः । जगौ यथा विचक्रेऽनेनान्योऽपि विकरिष्यति ॥ 141 / / स सङ्घनाग्रहादुक्तो विवेदेत्युपयोगतः । न मत्तः शेषपूर्वाणमुच्छेदो भाव्यतोऽस्तु तत् ॥ 142 ॥ 20
Page #127
--------------------------------------------------------------------------
________________ 5 10 15 20 104] अन्यस्मै शेषपूर्वाणि प्रदेयानि त्वया न हि । इत्यभिग्राह्य भगवान् स्थूलभद्रमवाचयत् ॥ 143 ॥ सर्वपूर्वधरमथ स्थूलभद्रमहामुनिम् । तमाचार्यपदे श्रीमान् भद्रबाहुरतिष्ठपत् ॥ 144 ॥ गते वर्षशते वीरमोक्षात् सप्ततिकाधिके । भद्रबाहुरथ स्वामी ययौ स्वर्गं समाधिना ॥ 945 ॥ आचार्यः स्थूलभद्रस्तु श्रावस्त्यामन्यदा ययौ । उद्यानेऽस्थाच्च ते नन्तुमागमच्च पुरीजनः ॥ 146 ॥ नत्वा पुरो निविष्टेषु भव्येषु भगवानपि । चिरं चकार संसारत्रासिनीं धर्मदेशनाम् ॥ 147॥ देशनान्ते स्वसुहृदं श्रावस्तीवासिनं विभुः । धनदेवमनायातं विज्ञायैवमचिन्तयत् ॥ 148 ॥ स नः प्रियः सुहृन्नूनमिह नास्ति कुतोऽन्यथा । पुर्लोकः सकलोऽप्यागान्न पुनः स्नेहलोऽपि सः ॥ 149 ॥ गतो देशान्तरं वा स्याद् रोगी वा स्यादिति स्वयम् । गच्छामस्तद्गृहमपि सोऽनुग्राह्यो विशेषतः ॥ 150 ॥ इति निश्चित्य भगवान् सङ्घलोकसमन्वितः । बन्दिभिः स्तूयमानः स्त्रीगीयमानतपोगुणः ॥151॥ नगरीमध्यचैत्यानि वन्दमानः पदे पदे । जगाम पूर्वसुहृदो धनदेवस्य धामनि ॥ 152 ॥ युग्मम् ॥ विशंस्तत्र धनेश्वर्या धनदेवगृहस्थया । अभ्युत्थाय ववन्देऽसावासितश्च महासने ॥ 153 ॥ भगवानप्यथो धर्मवार्ताभिरनुगृह्य ताम् । पप्रच्छ धर्मशीले ! किं धनदेवो न दृश्यते ॥ 154 ॥ [विवेकमञ्जरी
Page #128
--------------------------------------------------------------------------
________________ [105 गुणानुमोदनाद्वारे स्थूलभद्रकथा] धनेश्वर्यप्यदोऽवादीत् भगवन् ! श्रावको धनम् । व्ययते स्म, निधि पश्चादपश्यद् न च पैतृकम् ॥ 155 / / ततोऽर्थहीनस्तृणवल्लघुम्मन्योऽत्र पत्तने । ययौ देशान्तरमसौ द्रविणार्जनहेतवे ॥ 156 ॥ ज्ञात्वोपयोगाद्धर्मोपदेशव्याजादथ प्रभुः । अधःस्थितिनिधिस्तम्भं दर्शयन् हस्तसञ्जया ॥ 157 / / व्याहार्षीदयि ! संसारस्वरूपं पश्य कीदृशम् । गृहमीदृग्भवद्भर्तुर्वाणिज्यं तस्य तादृशम् ॥ 158 ॥ युग्मम् ॥ भगवानेवमाख्याय धनेश्वर्यै मुहुर्मुहुः । ययौ विहर्तुमन्यत्र जिनधर्मं प्रभावयन् ॥ 159 ॥ यथागतागतस्याख्यद् धनदेवस्य तत्प्रिया । धर्त्यां स्तम्भं समुद्दिश्य स्थूलभद्रकथां तथा ॥ 160 ॥ व्यमृशद्धनदेवोऽपि स्तम्भमुद्दिश्य देशनाम् । चक्रे यद्भगवान्नूनमिह भाव्यो निधिस्ततः ॥ 161 / / बुद्ध्वेति तत्क्षणत्तेन स्तम्भमूलमखन्यत । निधिश्चाविरभूत् तत्र कन्दः पुण्यतरोरिव ॥ 162 ॥ धनदेवोऽभवत् तेन धनेनातिधनेश्वरः । स्थूलभद्रप्रसादोऽयमिति च व्यस्मरद् न हि ॥ 163 ॥ धनदेवोऽन्यदा गत्वा पाटलीपुत्रपत्तनम् । स्थूलभद्रमवन्दिष्ट तमूचे च कृताञ्जलिः ॥ 164 / / त्वत्प्रसादेन दारिद्र्यसमुद्रं तीर्णवानहम् । त्वं गुरुस्त्वं च मे स्वामी तदाविश करोमि किम् ? ॥ 165 ॥ भूयास्त्वमार्हत इति स्थूलभद्रस्य भाषितम् । धनदेवोऽभिगृह्याथ स्वस्थानमगमत् पुनः ॥ 166 / /
Page #129
--------------------------------------------------------------------------
________________ 106] [विवेकमञ्जरी स्थूलभद्रोऽथ शिष्यौ द्वै महागिरि-सुहस्तिनौ यक्षार्यापालितावेतावित्यार्योपपदौ व्यघात् ॥ 167 / / तौ स्थूलभद्रहेमाद्रिसूर्याचन्द्रमसाविव । साङ्गानि दश पूर्वाणि महाप्रज्ञावधीयतुः ॥ 168 / / विश्वदर्शितया नेत्रे बहुश्रुततया श्रुतौ । जनोद्धारतया हस्तौ तौ श्रुतस्य विरेजतुः ॥ 169 ॥ तपोनिधी तौ समधीतविद्यौ शान्तौ च दान्तौ गुरुलब्धिमन्तौ । क्रमादथाचार्यपदे निवेश्य श्री:स्थूलभद्रस्त्रिदिवं जगाम ॥ 170॥34॥ ॥ इतिश्रीस्थूलभद्रकथा समाप्ता ॥
Page #130
--------------------------------------------------------------------------
________________ [107 गुणानुमोदनाद्वारे दृढप्रहारिकथा] अथ दृढप्रहारिमुनिपरिदृढताममिष्टौति - छम्मासनिराहारो तवसोसियघोरकम्मपन्भारो । सिद्धिसुहं संपत्तो दढप्पहारी महासत्तो ॥ 35 ॥ [षण्मासनिराहारस्तपःशोषितघोरकर्मप्राग्भारः । सिद्धिसुखं संप्राप्तो दृढप्रहारी महासत्त्वः ॥ ] अस्याः पदार्थः स्पष्टः, व्यासार्थस्तु कथानकादवसेयः । तच्चैतत् - $$ पुरा सुसीमनि ग्रामे भूतशर्माऽभवद् द्विजः । तस्यासीत् कपिला विद्युदिव वारिमुचः प्रिया ॥ 1 ॥ छायार्कयोरिव शनिस्तयोरजनि नन्दनः । पिङ्गलः कपिवत्क्रीडाकम्पिताखिलबालकः ॥ 2 ॥ तद् दुष्कर्मोपतप्ताभ्यां पितृभ्यामयमन्यदा । गृहाद् निर्वासितश्चौरपल्लीमेकां समासदत् ॥ 3 ॥ नृशंसचरितैस्तैस्तैरात्मनस्तुल्य इत्यसौ । चौरसेनाधिपतिना पुत्रत्वेनाऽन्वमन्यत ॥ 4 ॥ चौरपल्लीपतौ तस्मिन् यातेऽथ यमधामनि । तत्पुत्र इति चौरेस्तत्पदेऽसौ विनिवेशितः । / 5 / / निस्त्रिंशघातैरुद्दण्डैर्गण्डशैलानपि क्षिपन् । असौ दृढप्रहारीति नाम्ना निजगदे जनैः ॥ 6 ॥ अन्यदा विश्वलुण्टाकः स लुण्टाकचमूवृत्तः । ग्रामं कुशस्थलं लुण्टालम्पटो लुण्टितुं ययौ ॥ 7 ॥ ब्राह्मणो देवशर्मेति तत्रासीत तस्य मन्दिरे । धेनोर्नवप्रसूताया राद्धं दुग्धेन पायसम् ॥ 8 ॥ भाजनेषु शिशूनां तद्गेहिनी पर्यवेषयत् । यावत्तावदमी चौरास्तत्रैव समुपाययुः ॥ 9 ॥ युग्मम् ॥
Page #131
--------------------------------------------------------------------------
________________ 108] [विवेकमञ्जरी चकृषुम्भिरूपाणां भुञ्जतां भाजनानि ते। तत्पायसं चखादुश्च दुश्चरित्रा द्विका इव ॥ 10 ॥ दृष्ट्वेति डिम्भरूपाणि विलपन्ति निशम्य च । देवशर्मा कुधा घोरः परिघेण जधान तान् ॥ 11 ॥ शस्यानीव खले तेन कुट्यमानान् विलोक्य तान् । त्रस्यतश्च स्थिरीकुर्वन् प्राप चौरचमूपतिः ॥ 12 ॥ तत्रागत्यासिदण्डेन द्विजमुण्डमखण्डयत् । तदस्रगन्धविभ्रान्ता त्रोटयामास दाम गौः ॥ 13 ॥ श्रृङ्गाग्रैरुल्लिखन्ती सा दस्यून् पूत्कारभीषणा । उल्ललाल खुरोदग्रा पताकीकृत्य वालधिम् । / 14 / / तामप्येषोऽर्जुनी विश्वदुर्जनीभावदुर्मदः । द्विधा कृत्वाऽसिधातेन पातयामास पातकी ॥ 15 / / A: पाप ! निष्कृप ! कृतं किमेतदिति वादिनी । वेलामासवती तेनाभ्यायान्ती ब्राह्मणी हता ॥ 16 / / ततो जरायुमध्यस्थं तस्या गर्भ द्विधा कृतम् । विस्फुरन्तमुदैक्षिष्ट स पापिष्ठशिरोमणिः ॥ 17 / / दृष्ट्वेति विह्वलस्यास्य निस्त्रिंशो न्यपतत् करात् । तन्मूलेव मन:स्थानेऽशुष्यन्निस्त्रिंशतापि सा ॥ 18 ॥ ततः प्रोद्भूतकारुण्यपरिवाहैरिवाश्रुभिः । पूर्यमाणेक्षणः सोऽयं चिन्तयामासिवानिति ॥ 19 ॥ "आस्तदेतद् मयाऽकारि कुर्यान्न श्वपचोऽपि यत् । दर्शयिष्ये च कस्याहमद्रष्टव्यमुखो मुखम् ? ॥ 20 ॥ अस्यैकस्यात्मजीवस्य कृते किं किं कृतं म्या। इदं तु तत्कृतं यस्य फलं दुर्गतिरप्यणु ॥ 21 ॥ 20
Page #132
--------------------------------------------------------------------------
________________ [109 गुणानुमोदनाद्वारे दृढप्रहारिकथा] सगोभ्रूणौ हतौ हन्त ! मयैतौ द्विजदम्पती । अमून्येतदपत्यानि जीवन्त्यपि हतानि हा ! ॥ 22 ॥ वराकाणामीषां कः पालको हा ! भविष्यति ? / ममापि कः शरण्यः स्याद् घोरदुर्गतिपातिनः ? ॥ 23 ॥ ध्रुवमेतन्न मे कोऽपि प्रायश्चितं प्रदास्यति । ज्वलन्तमग्निमात्मीयगेहे क्षिपति कः किल ? ॥ 24 ॥ ईदृग्पापकृतः प्रायः प्रायश्चित्तं न मे भवेत् । श्वेतिमा क्वापि जायेत नीलीरक्तस्य वाससः ? ॥ 25 ॥ तदहं भैरवं पातं करिष्यामि गिरेरतः । शरीरं पापकारीति खण्डशो येन जायते" ॥ 26 ॥ दृढप्रहारी सुदृढं चिन्तयन्निति यातवान् । प्रत्यासन्ने गिरौ तन्न मुनीन् दृष्ट्वा ननाम च ॥ 27 ॥ धर्मलाभाशिषं दत्त्वा समभाषन्त तेऽपि तम् । परिम्लानमुखो भद्र ! भग्नमान इवासि किम् ? ॥ 28 ॥ "स तूवाचेत्यहं पापी भाष्यमाणेऽपि पाप्मने । मलिनः स्पृश्यमानोऽपि मलिनीकुरुते परम् ॥ 29 ॥ येषामेकतममपि श्वभ्रपाताय तान्यहम् । ब्रह्म-स्री-भ्रूण-गोघातपातकान्यकृपोऽकॢपम् ॥ 30 ॥ मामीदृशमपि त्रातुं साधवो यूयमर्हथ । किमपि स्थानमस्थानं भानोर्भासयतो भुवम्" ॥ 31 ॥ "अथ ते यतयस्तस्मै यतिधर्ममुपादिशन् । सर्वपापक्षयोपायमखिलापायतायिनम् ॥ 32 ॥ भो भद्र ! कियदेवैतदैहिकं तव पातकम् ? / तपसा हन्यतेऽनन्तभवसम्भृतमप्यदः ॥ 33 ॥ 15
Page #133
--------------------------------------------------------------------------
________________ 5 10 15 20 110] [ विवेकमञ्जरी नीचोऽपि क्रियते मूर्ध्नि पात्रीभूय कृतव्रतः । विषोढानलसम्पर्कः पङ्क एव निरूपणम् ॥ 34 ॥ तप:संपल्लतामूलं प्रतिकूलं शुचां तपः । तपो भवाम्बुधेः कूलं कुकूलं कर्मणा तपः ॥35॥ मनःक्षेत्रे शुभध्यानकृषिर्मोक्षफला तदा । एधते ऽघतृणौघं चेत् क्षेत्रज्ञो ननु निन्दति ॥ 36 ॥ इति श्रुत्वा श्रुतिसुधाकिरस्तेषामयं गिरः । व्रतं निर्वृतिकामोऽथ समादत्त समाहितः ॥37॥ न भोक्ष्ये तत्र यत्राह्नि स्मरिष्याम्यस्य पाप्मनः । करिष्ये सर्वथा क्षान्ति सोऽग्रहीदित्यभिग्रह ॥38॥ पूर्वावस्कन्दिते तस्मिन्नेव ग्रामे कुशस्थले । विवेकी विजहारात्मकर्मक्षयचिकीरसौ ॥ 39 ॥ स एवायं बकध्यानी पापः पापीयसामपि । इत्यभर्त्स्यत लोकेन स तस्मिन् विहरन् मुनिः ॥ 40 ॥ ब्रह्म-स्त्री-भू-गोघातपातकी बत कीदृशः । निस्त्रपो दर्शयत्यास्यमूर्ध्वस्फोटं न याति किम् ? ॥ 41 ॥ परत: स्फिट पापिष्ठ ! व्रती केनासि निर्मितः ? / दूष्यते व्रतमप्येतद् गरेणेव पयस्त्वया ॥ 42 ॥ जल्पतेति जनेनोच्चैः श्वेव लोटैरकुट्यत । विशन् गृहेषु भिक्षार्थं स ईर्यासमितो मुनिः ॥43॥ विशेषकम् ॥ स्मार्यमाणो जनेनेति तत्पापमयमन्वहम् ॥ शान्तस्वान्तो न भुङ्क्ते स्म तादृशां किमु दुष्करम् ? ॥ 44 ॥ लेष्टुभिर्मुष्टिभिः पांशुवृष्टिभिर्यष्टिभिर्जनाः । यज्जघ्नुः सोऽधिसेहे तत् सम्यक् चैवमभावयत् ॥ 45 ॥
Page #134
--------------------------------------------------------------------------
________________ [111 गुणानुमोदनाद्वारे दृढप्रहारिकथा] "आत्मन् ! मा खेदमायासीरमी कर्मप्रदीपनम् । शमयन्तीति कुर्वाणास्त्वयि तेनोपकारिणः ॥ 46 ॥ शापाभिचारमन्त्रेण कर्मदोषं तवोत्कटम् । अमी स्वयं निगृह्णन्तः किं न स्युरुपकारिणः ? ॥ 47 ॥ दूये तु कर्मदोषोऽयं मां विमुच्य कथञ्चन । निष्कारणोपकर्तृणाममीषां यल्लगिष्यति" ॥ 48 ॥ "एवं मैत्रीपवित्रेण मुदितामोदशालिना । उपेक्षापक्ष्मलेनाऽन्तःकरुणाशरणात्मना ॥ 49 ॥ क्षुत्तुषालाभशीतोष्णवधाक्रोशपरीषहान् । सहता तेन षण्मासी दिनैकवदलझ्यत" ॥ 50 ॥ इत्थं तेन दृढप्रहारिमुनिना कर्मैधचक्रे(?) तपोवह्निना भवभीतिशीतजनिताम् त्रातुं स्वमुत्कम्पतः । लोकालोकतमोऽपहेन महसा तत्कालमुन्मीलता, दृष्ट्वैवैष पुरो विमुक्तिवनितामाकृष्य भेजेऽपि च ॥ 51 ॥ 35 / / // इति दृढप्रहारिकथा ॥ ... 15
Page #135
--------------------------------------------------------------------------
________________ 112] [विवेकमञ्जरी अथ स्कन्दकाचार्यशिष्यचरित्रचित्रीयमाणचित्तः प्रवक्ति - खंदगसीसेहिं तहा पीलिज्जंतेहिं अहह जंतेहि । जं तेहिं पीलियाई नियकम्माइं तमच्छेरं ॥ 36 ॥ [स्कन्ददशिष्यैस्तथा पीड्यमौनरहह ! यन्त्रैः । यत् तैः पीडितानि निजकर्माणि तदाश्चर्यम् ॥ ] व्याख्या - स्कन्दकाचार्यशिष्यैस्तथा तेन प्रकारेण घोरेणेत्यर्थः, 'पीलिज्जंतेहि' पीड्यमानैः, अहहेत्यनेकार्थत्वात् तादृग्निरपराधमुनिविनाशविडम्बनानुस्मरणात् खेदे अद्भुते च, वक्ष्यमाणमाह - 'जंतेहिं' "द्वितीयातृतीययोः सप्तमी" [है.प्रा.3/125] इति प्राकृतलक्षणाद् यन्त्रेषु पीलनोपकरणेषु 'जं तेहिं' यत्तैः 10 पीलितानि पेषितानि 'नियकम्माई' निजानि च तानि कर्माणि च निजकर्माणि, 'तमच्छेरं' तदाश्चर्यम् । अपि चोक्तमस्माभिः - "कल्याणवर्णिकावृद्ध्यै गरीयान् सहजानरीन् । क्लिश्यमानोऽपि क्लिथनाति नागो धातूनिवाखिलान्" ॥ [ ] इति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तश्चैतत् ___ 15 $ श्रावस्ती नाम भरतभूमावस्तीह पूर्वरा । जितशत्रुरिति ख्यातस्तत्र धात्रीधवोऽभवत् । / 1 / / धारिणीति कलामालभारिणी तस्य वल्लभा । तस्यां च स्कन्दकः पुत्रः पुरन्दरयशाः सुता ॥ 2 ॥ कुम्भकारकृताभिख्यपुरक्षोणीभृता वृत्ता। .. 20 राज्ञा दण्डकिसज्ञेन नीता च परिणीय सा ॥ 3 ॥ एकदा पालको नाम मन्त्री दण्डकीभूपतेः । श्रावस्त्यामाययावात्मराज्यकार्येण केनचित् ॥ 4 ॥ जितशत्रुमहीभर्तुः प्रतीहारनिवेदितः । स विवेश सद:सद्म कासारमिव कासरः ॥ 5 ॥
Page #136
--------------------------------------------------------------------------
________________ [113 गुणानुमोदनाद्वारे स्कन्दककथा] तदा तु राजा सर्वज्ञोपज्ञतत्त्वविशारदः । आसीत् कुर्वन् समं सभ्यैर्धर्माधर्मविचारणाम् ॥ 6 ॥ पालकः स तु चार्वाकचातुरीं तत्र सूत्रयन् । छिन्नजिह्व इवाकारि स्कन्दकेन निरुत्तरः ॥ 7 ॥ ततः सभाजनैः सर्वैरपि गर्वस्य पाततः । हसितो न्यङ्मुखीभूय विलक्षः स्वपुरं ययौ ॥ 8 ॥ श्रावस्त्यामन्यदा स्वामी सुव्रतः समवासरत् । स्कन्दकेन समं राजाऽभ्येतं प्रणनाम च । / 9 / / प्रणम्योचितभूपीठप्रतिष्ठेषु नृपादिषु । भगवान् भववैराग्यजननी देशनां व्यधात् ॥ 10 ॥ श्रुत्वाथ भगवद्व्याख्यां स्कन्दको नृपनन्दनः । राजपुत्रैः समं पञ्चशत्या व्रतमुपाददे ॥ 11 ॥ भगवानथ सद्भव्यराजीराजीवभास्करः । विजहार भुवं ग्रामनगराकरमण्डिताम् ॥ 12 ॥ तप्यमानस्तपस्तीव्रमधीयानः श्रुतं महत् । कालक मेण गणभृत्पदस्थः स्कन्दकोऽभवत् ॥ 13 ॥ स राजपुत्रमुनिभिस्तैरेव सह दीक्षितैः । पञ्चशत्यावृत्तोऽदीपि यूथाधिप इव द्विपः ॥ 14 ॥ अन्येद्युः प्रतिबोधाय पुरन्दरयश:स्वसुः । स्कन्दको नाथमापृच्छत् कुम्भकारकृतं प्रति ॥ 15 ॥ स्वाम्यूचे वत्स ! भावी तेऽनर्थस्तत्र व्ययात्मकः । त्वं विनाऽऽराधकाः सर्वे भवितारश्च संयताः ॥ 16 ॥ यदमी साधकाः सर्वे तदा प्राप्तं न किं मया ? / चिन्तयित्वेति चलितः स्कन्दकस्तत्पुरं प्रति ॥ 17 ॥
Page #137
--------------------------------------------------------------------------
________________ 114] [विवेकमञ्जरी पालकस्तु समाकर्ण्य समायान्तं स्फुरत्तमाः । आयुधानि न्यधाच्छन्नं प्रासुकोद्यानभूमिषु ॥ 18 ॥ एत्य च स्कन्दकाचार्यो मुनिपञ्चशतीवृतः । तत्रैव समवासार्षीत् तं नन्तुं चाययौ नृपः ॥ 19 ॥ श्रुत्वा तद्देशनां क्षीराश्रवलब्ध्यातिबन्धुराम् । / प्रशंसन् दण्डकी राजा प्रविवेश पुरं ततः ॥ 20 ॥ याचित्वैकान्तमेकान्ते मत्सरी पालको नृपम् । जगाद् स्कन्दकोऽयं ते राज्यार्थ्यस्ति समागतः । / 21 / / अनेन सह योद्धारः सर्वे पाखण्डधारिणः । शस्त्राणि गोपयित्वो। सर्वे त्वां हन्तुमुद्यताः ॥ 22 ॥ सज्जनाकृतयः कुर्युर्दुर्जना जनयातनाम् । हरेर्दष्ट्राङ्कुराः किञ्चन निघ्नन्तीन्दुकलाकलाः ॥ 23 ॥ प्रत्येषि यदि मे न त्वं स्वयं तदवधारय । सन्त्यायुधानि यद्येषां तत्पमाणं वचो मम ॥ 24 ॥ श्रुत्वेति तगिरं राजा शङ्कितस्तत् तथाऽकरोत् । दृष्ट्वा च भुवि शस्त्राणि कुप्यति स्माविचारकः ॥ 25 / / ऊचे च पालकं साधु साधु जातमिदं त्वया । अतः परं त्वमेवैतान् निगृहाण यथारुचि ॥ 26 ॥ संसिद्धेप्सितमानी स कीनाश इव निघृणः । मुनीनां पीलनायाथ वने यन्त्रमसूत्रयत् ॥ 27 ॥ प्रत्येकं पीलयामासातीवदुष्टो यतीनयम् । तेषां तु स्कन्दकाचार्यः पर्यन्ताराधनां व्यधात् ॥ 28 ॥ अथैकं क्षुल्लकं दृष्ट्वा पर्यन्ताराधनोद्यतम् । जगाद स्कन्दकाचार्यः शिष्यवात्सल्यमोहितः ॥ 29 ॥ बालकस्यास्य पुरतो यन्त्रो मां क्षिप पालक ! यथात्मलोचनैरस्य पश्यामि मरणं न हि ॥ 30 ॥ 15 25
Page #138
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे स्कन्दककथा ] [115 श्रुत्वेति पालकस्तस्य विशेषार्तिकृते शठः । तमेव क्षुल्लकं यन्त्रे क्षिप्त्वा पूर्वमपीलयत् । / 31 / / यतीनां पील्यमानानां कपालैः साकमत्रुटन् । कर्माणि सर्वथा शुद्धभावनाभावितात्मनाम् ॥ 32 ॥ संप्राप्य केवलालोकं लोकम्पृणगुणाश्रियः । ते सर्वेऽपि सदानन्दं महानन्दं प्रपेदिरे ॥ 33 ॥ अथोत्पन्नमहाकोपो निदानं स्कन्दकोऽकरोत् । पालकेऽस्मिन् वधाय स्यां दुष्टे राष्ट्रे च राजनि ॥ 34 ॥ इत्थं कृतनिदानोऽसौ सद्यो यन्त्रातिथीकृतः । स्कन्दकस्तु विपद्याग्निकुमारेषूदपद्यत ॥ 35 / / नयन्त्यस्राविलं tasya rjohrnnmmbre| purandarayaza:saudhe शकुनी समपातयत् ॥ 36 / / पुरन्दरयशा वीक्ष्योपलक्ष्य च तदग्रतः । रुरोद रोदयन्ती सा प्रासादं प्रतिनिःस्वनैः ॥ 37 ॥ विलपन्त्याह भर्तारं हा पाप ! किमिदं कृतम् । रजोहरणमेतन्मे बन्धोस्तत् किं हतस्त्वया ? ॥ 38 / त्वां विना तव सङ्केतं विना वात्रैव पत्तने । को हन्ति हन्त ! वैरीति निरीहस्यास्य कः पुनः ? ॥ 39 ॥ बहुधा विलपन्तीति रुदती सातिदुःखतः । सद्यो निहन्तुमात्मानं भूम्यां चास्फोटयच्छिरः ॥ 40 ॥ अत्रान्तरे समागत्य स्कन्दकोऽग्निकुमारकः । नीत्वा सुव्रतपादान्ते व्रतिनी तामकारयत् ॥ 41 ॥ ततः सदेशं सपुरं च सप्रजं सपालकं दण्डकिनं प्रकोपवान् । आच्छाद्य संवर्तकमारुताहृतैः काष्ठैः स देवः कुरुते स्म भस्मसात् ॥ 42 ॥ 36 ॥ // इति स्कन्दककथा ॥ 15 25
Page #139
--------------------------------------------------------------------------
________________ 116] [विवेकमञ्जरी अथ गाथायुगेन चिलातीपुत्रचरित्रसद्भावमुद्भावयन्नाह - सोणियगंधविणिग्गयपिवीलिया वज्जकीलियाउ व्व । जस्स पविट्ठा चलणेहिं णिग्गया सीसदेसम्मि ॥ 37 ॥ अहह ! मह पावदुविलसियाणमेयं कियत्ति चितंतो । पत्तो चिलाइपुत्तो सुरलोअं निच्चउज्जोयं ॥ 38 ॥ [शोणितगन्धविनिर्गतपिपीलिका वज्रकीलिका इव । यस्य प्रविष्टाश्चरणेषु निर्गताः शीर्षदेशे ॥ अहह ! मम पापदुर्विलसितानामेतत् कियदिति चिन्तयन् । प्राप्तश्चिलातीपुत्रः सुरलोकं नित्योद्योतम् ॥ ] 10 व्याख्या - शोणितगन्धेन कृत्तसुंसुमाशिरः प्रसरदूधिरपरिमलेन विनिर्गता नि:सृताश्च ताः पिपीलिकाः कीटिकाश्च शोणितगन्धविनिर्गतपिपीलिका कर्त्यः । का इव ? 'वज्जकीलियाउ व्व' वज्रकीलिका इव 'जस्स पविट्ठा' यस्यं प्रविष्टाः । केषु? 'चलणेहिं' चरणेषु न केवलं प्रविष्टाः किन्तु 'निग्गया' निर्गता निःसृताः । क्व ? 'सीसदेसम्मि' शीर्षस्य देशः प्रदेशस्तत्र ॥ 'यत्तदोर्नित्यसंबन्धः' इति 15 वाक्यात् स चिलातीपुत्रः सुरलोकं देवलोक नित्योद्योतं सततप्रकाशभासमानं 'पत्तो' प्राप्तः । किं कुर्वन् ? 'चिंतंतो' चिन्तयतन् । किम् ? 'अहह' इति खेदे, 'मह पावदुव्विलसियाणमेयं कियत्ति' मम पापदुर्विलसितानामेतत् पिपीलिकोपसर्गवेदनारूपं कियत् ? न कियदेवेति संक्षेपार्थः । व्यासार्थस्तु कथानकादव सेय्ः। तच्चैतत् - 20 $ क्षितिप्रतिष्ठितपुरे यज्ञदेवो द्विजः पुरा । विजित्य पण्डितम्मन्यो सूरिणैकेन दीक्षितः ॥ 1 ॥ ततः शासनदेव्याऽसौ चित्ताह्लादकिरा गिरा । दृढीकृतो व्रते विन्ध्यानीतो गज इवानिशम् ॥ 2 ॥ ततः प्रभृति चारित्रं विपुलं पालयन्नयम् । दीनः प्राचीनसंस्काराद् हीनदेहमलोऽभवत् ॥ 3 ॥
Page #140
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे चिलातीपुत्रकथा ] तस्य प्रियाऽनुरागार्तिमनुज्झन्त्यन्यदा पुनः । वश्यो मेऽस्त्विति मूढाऽस्मै पारणे कार्मणां ददौ ॥ 4 ॥ क्षीयमाणोऽमुना मृत्वा स मुनिः स्वर्गमासदत् । तत्प्रियाथ परिव्रज्य तदनालोच्य देव्यभूत् ॥ 15 ॥ यज्ञदेवस्य जीवोऽथ च्युत्वा राजगृहे पुरे । धनसार्थपतेश्चेट्याश्चिलात्यास्तनयोऽभवत् ॥ 6 ॥ यज्ञदेवप्रिया जीवश्च्युत्वाऽनुसुतपञ्चकम् । भद्राया धनभार्यायाः सुंसुमेति सुताऽजनि ॥ 7 ॥ धनो नियोजयामास चिलातीतनयं च तम् । सुंसुमायाः स्वदुहितुर्बालग्राहकर्मणि ॥ 8 ॥ शैशवे वर्तमानामप्यसौ प्राग्भवसंस्कृतः । नीलीरागो बभाजइतां रोलम्ब इव मालतीम् ॥ 9 ॥ तदन्यायरतो दासः श्रेष्ठिना निरवासि सः । गवां स्तनानभिलिहन्निव दूरेण कुक्कुरः ॥10॥ सोऽथ सिंहगुहां चौरपल्लीं गत्वा तदीशितुः । पुत्रकोऽभूदपुत्रस्य चौरमुख्यो बभूव च ॥ 11 ॥ यौवनं सुंसुमाऽप्यापदसमा रूपसम्पदा । दूरस्थोऽपि सतां दध्यौ मत्तेभ इव नर्मदाम् ॥ 12 ॥ cailAteya'nyadoce स्वानस्ति राजगृहे पुरे । अन्तर्धनो धनः श्रेष्ठी दुहिता चास्य सुसुमा ॥ 13 ॥ तस्कराः ! तत्र गच्छामो धनं वः सुंसुमा च मे । आस्थायेति व्यवस्थां सोऽपतद्धनगृहे निशि ॥ 14 ॥ कॢप्त्वाऽवस्वापिनीं विद्यां चौरैग्राहयद्धनम् । ज्ञापयित्वा स्वमायातं सुंसुमा स्वयमग्रहीत् ॥ 15 ॥ [117 5 10 15 20
Page #141
--------------------------------------------------------------------------
________________ 118] [विवेकमञ्जरी हृदि स्मरास्त्रभिन्नेऽथ स कृत्वा सुंसुमौषधीम् । चैलातेयः पलायिष्ट सलोप्त्रैः सह दस्युभिः ॥ 16 ॥ आहूयारक्षपुरुषान् धनश्रेष्ठीत्यभाषत । वित्तं वस्तस्करोपात्तं समानयत मे सुताम् ॥ 17 ॥ तत धनः सहारक्षैः पुत्रैश्चायुधपाणिभिः । पुरोगः स्वामनः स्पर्द्धयेव त्वरितमन्वगात् ॥ 18 ॥ इतः पीतमितो भुक्तमितः स्थितमितो गतम् । एवं वदद्भिः पदिकैः स दस्यून् समया ययौ ॥ 19 ॥ हंहो ! हत हताहाय गृह्णीतेति च भाषिणः । मलिम्लुचानाममिलन्नारक्षपुरुषास्ततः ॥ 20 ॥ काकनाशं ननाशुस्ते हित्वा लोप्नं मलिम्लुचाः । सुंसुमां स तु नामुञ्चत् पुरश्वेवाप्तपूपिकाम् ॥ 21 ॥ आरक्षपुरुषास्ते तु तद्धनं प्राप्य पुष्कलम् । व्यावर्तन्त कृतार्थो हि सर्वः स्यादन्यथामतिः ॥ 22 ॥ कृपाणं पाणिनैकेन द्वितीयेन च सुंसुमाम् । उरूहन्नविशत् पल्ली चिलातीतनयः पुनः ॥ 23 ॥ धनस्तु तदनु प्राप सूनुभिः सह पञ्चभिः । मोचयिष्यन् सुतां तस्माद् मृगीमिह मृगादिव ॥ 24 ॥ धने सविधमायाते रागान्धोऽथ म्लिम्लुच्ः। सारग्राही भवामीति तत्क्षणोत्पन्नया धिया ॥ 25 ॥ शिरः प्रधानं गात्रस्येत्युत्कृत्याऽऽदत्त तन्मुखम् । वीक्षमाणस्ततस्तूर्णं पलायिष्ट प्लवङ्गवत् ॥ 26 / / युग्मम् ॥ सुंसुमायाः कबन्धस्यान्तिके स्थित्वा रुदन् धनः । वारीव बाष्पदम्भेन नयनाञ्जलिभिर्ददौ ॥ 27 ॥ 15 20
Page #142
--------------------------------------------------------------------------
________________ [119 गुणानुमोदनाद्वारे चिलातीपुत्रकथा] तच्च संस्कार्य तत्रैव पुरे गत्वउर्वेदिहकम् । कृत्वा वैराग्यतो धीरपादान्ते व्रतमग्रहीत् । / 28 / / चैलातेयोऽपि संतापहरं छायातरं यथा । मुनिमेकं ददर्शाग्रे कायोत्सर्गस्थितं पथि ॥ 29 ॥ स स्वेन कर्मणा तेन किञ्चिदुद्विग्नमानसः । तमुवाच समाख्याहि धर्मं संक्षेपतो मम ॥ 30 ॥ अन्यथा सुंसुमाशीर्षच्छेदोत्कर्षवताऽसिना । शिरस्ते पातयिष्यामि फलं तालतरोरिव ॥ 31 ॥ स ज्ञानाद् मुनिरज्ञासीद् बोधिबीजमिहाहितम् । सरजस्केऽपि सक्षेत्र इव स्फातिं गमिष्यति ॥ 32 ॥ विधेह्युपशमं छेक ! विवेकमथ संवरम् । इत्युक्त्वा स munikomnyutppaataakaashcaarnnH // 33 // पदानि मन्त्रवत्तानि परावर्तयतस्ततः । जज्ञे चिलातीपुत्रस्य पदार्थोल्लेख ईदृशः ॥ 34 ॥ "भवेदुपशमः क्रोधे क्षयमीयुषि तत्करेऽस्ति मे । तत्त्याज्यमङ्गनावक्त्रमिति तच्चापि सोऽमुचत् ॥ 36 ॥ भवेच्च संवरः सर्वेन्द्रियाणामिह संवृत्तौ । सा तु योगनिरोधे स्यादित्युत्सर्गेण सोऽस्थित" ॥ 37 ॥ ततोऽस्य विस्रगन्धास्रमिश्रे वपुषि कीटिकाः । रन्ध्राणि पापनिस्सारद्वाराणीव वितेनिरे ॥ 38 ॥ सकीटिकः क्षीणविकर्मसेनाजयप्रशस्ति परितो दधानः । चारित्रभूपालपवित्रकीर्तिस्तम्भो यथाऽराजत सुप्रतिष्ठः ॥ 39 ॥ दत्त्वा सुरङ्गा इव कीटिकाभिः कृष्टश्चिलातीतनयस्य जीवः । पुरान्तरायुर्विधृतोऽपि सार्धाहोरात्रयुग्मेन ययावथ द्याम् ॥ 40 ॥ 38 ॥ 39 // // इति चिलातीपुत्रकथा ॥ 25
Page #143
--------------------------------------------------------------------------
________________ 120] [विवेकमञ्जरी अथावन्तीसुकुमालमुत्तालभक्तिभरसिद्धाञ्जनोज्जृम्ममाणान्तश्चक्षुषा पुरःस्थमिव पश्यन्नाह - जं दुट्ठसिगालीए ववसिअमसमंजसं तए सहियं । तं मह सुअं पि सामिय ! अवंतिसूमाल ! भयजणयं ॥ 39 ॥ [यद् दुष्टश्रृगाल्या व्यवसितमसमञ्जसं त्वया सहितम् । तद् मम श्रुतमपि स्वामिन् ! अवन्तिसुकुमाल ! भयजनकम् । / ] व्याख्या - हे स्वामिन् ! अवन्तीसुकुमाल ! 'जं दुट्ठसिगालीए ववसियं' यद् दुष्टश्रृगाल्या क्षुधा परिक्षीणतया निष्करुणफेरुण्डरण्डया व्यवसितं कृतं आपादान्ताङ्गोपाङ्गभक्षणमिति भावः । किविशिष्टम् ? असमञ्जसमरीतिकम् । श्रृगाला हि 10 जीबतो वपुषि न लगन्तीत्यमीषां नीतिः, तया तु जीवतोऽपि तव वपुरुपाजीव्यतेत्यतोऽसमञ्जसम् , 'तए सहियं' त्वया सहितं मर्षितम्, 'तं मह सुयं पि' तद् मम श्रुतमप्याकर्णितमपि 'भयजणयं' भयजनकमातङ्कहेतुरित्यक्षरार्थः । व्यासार्थस्तु कथानकादवसेयः, तच्चैतत् - $$ अस्त्यवन्तिषु विख्यातोज्जयिनीति पुरी वरा । पुरन्दरपुरोदारसंपदुज्जयिनी श्रिया ॥ 1 ॥ त्रिखण्डभोक्ता भक्ताऽरिभूविभूग्रभुजोष्मणः । सम्प्रतिस्तत्र नाम्नाऽभूद् गुणैरप्रतिमो नृपः ॥ 2 ॥ इभ्यपुत्रोऽभवत्तत्र सुत्रामसुतसन्निभः । अवन्तीसुकुमालाख्यः सुकुमालः प्रसूनवत् ॥ 3 ॥ यस्य कोटिध्वजच्छायाः कामं मायामशिश्रियन् । वेश्मनि द्रविणद्रोहरक्षादक्षाऽहिसन्ततः ॥ 4 ॥ भाग्यलक्ष्मीरिवामुष्य प्राचीनभवसम्भवा । माता भद्रेति सर्वाणि गृहकार्याण्यचिन्तयत् ॥ 5 ॥ 15
Page #144
--------------------------------------------------------------------------
________________ [121 गुणानुमोदनाद्वारेऽवन्तिसुकुमालकथा] स्वदेहलक्षणश्रीभिरिव मूर्त्ताभिरेष तु । द्वात्रिंशता स्त्रीभिः प्रेमवतीभिः सुखमन्वभूत् ॥ 6 ॥ सूरिरार्यसुहस्त्यागादन्यदा तत्र पत्तने । जीवन्तस्वामिनं नन्तुं मुनिपञ्चशतीयुतः ॥ 7 ॥ बाह्योद्याने च भगवान् सुहस्ती समवासरत् । मध्ये पुरि च स प्रैषीद्वसति याचितुं मुनी । / 8 / / तौ तु भद्राभिधानायाः श्रेष्ठिन्या जग्मतुर्गुहे ॥ पप्रच्छ सापि तौ नत्वा किं नामाऽऽदिशतां युवाम् ? ॥ 9 ॥ तावप्यूचतुरावां हि शिष्यावार्यसुहस्तिनः । तदादेशेन कल्याणि ! वसतिं प्रार्थयावहे ॥ 10 ॥ अथैकां सार्पयामास वसत्यै विकटां कुटीम् । चारित्रनृपहस्तीति सुहस्ती तामशिश्रियत् ॥ 11 ॥ परावर्तितुमारेभे स्वाध्यायसमयेऽन्यदा । आचार्यैर्नलिनीगुल्माभिधमध्ययनं निशि ॥ 12 ॥ वधूभिः सह भाद्रेयः सप्तभूमगृहोपरि । क्रीडंस्तदा ददौ कर्णं तत्र कर्णरसायने ॥ 13 ॥ अवन्तीसुकुमालस्तत् श्रुत्वा गीतमिवोत्सुकः । कस्तूरिकामृगः सूरिवसतिद्वारमाययौ ॥ 14 ॥ अनुभूतं मया क्वेदमिति चिन्तापरः स तु । जातजातिस्मृतिज्ञानो ययावाचार्यसन्निधौ ॥ 15 ॥ नत्वा चोवाच भगवन् ! भद्रायास्तनयोऽस्म्यहम् । पुरा च नलिनीगुल्मविमाने त्रिदशोऽभवम् ॥ 16 ॥ कदाचिद् यूयमप्यत्र तस्मादेवसमागताः । जानीथ नलिनीगुल्मेतिवृत्तं कथमन्यथा ॥ 17 ॥
Page #145
--------------------------------------------------------------------------
________________ 5 10 15 20 122] सूरिरुचे महाभाग ! न तस्माद् वयमागताः । लोकालोकः समग्रोऽपि साक्षात् स्वाध्यायिनां पुनः ॥ 18 ॥ श्रुत्वेत्युवाच भाद्रेयो यदीदं ब्रुत तत्प्रभो ! विमानं नलिनीगुल्मे पथा केन प्रयाम्यहम् ? ॥ 19 ॥ " सूरिराह व्रतं वत्सोपात्तमेकदिनेऽपि हि । अनन्यमनसो मोक्षं न चेद्दत्ते दिवं ध्रुवम् ॥ 20 ॥ सोऽप्याह नलिनीगुल्मं जातिस्मृत्याऽहमस्मरम् । तत्रैव गन्तुं भूयोऽपि परिविव्रजिषाम्यतः ॥ 21 ॥ प्रव्राजयत मामेवमार्थयत् तममुं गुरुः । जगादेदं वरं किन्तु सुकुमालोऽसि बालक ! ॥22॥ सुर्व्या लोहचणकाः सुपेया वह्नितयः । दुष्करं तु जिनोपज्ञमतीचारोज्झितं व्रतम् ॥ 23 ॥ भाद्रेयोऽभिदधे भूम्ना प्रव्रज्योत्कण्ठितोऽस्म्यहम् । सामाचारीं चिरं कालं न च पालयितुं क्षमः ॥ 24 ॥ आदावेव परिव्रज्यां तस्मादनशनान्विताम् । आदास्ये सत्त्वमालम्ब्य स्तोकखेदमिदं खलु ॥ 25 ॥ गुरूचे महाभाग ! जिघृक्षसि यदि व्रतम् । अनुज्ञापय तद् बन्धूनन्धूनिवान्धकारिणः ॥26॥ सोऽप्याह किमनुज्ञातैरेतैर्विघ्नविधायिभिः । एष व्रती भवन्नस्मीत्युच्चखान शिरोरुहान् ॥27॥ स्वेनैवोपात्तलिङ्गोऽसौ मा भूदिति सुहस्त्यपि । तं परिव्राजयामास प्रव्रज्याविधिमुच्चरन् ॥ 28 ॥ $$ चिरकालं तपःकष्टनिर्जरां कर्तुमक्षमः । गुरूनापृच्छ्य सोऽन्यत्र ययावनशनं चिकीः ॥ 29 ॥ [ विवेकमञ्जरी
Page #146
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारेऽवन्तिसुकुमालकथा ] अवन्तीसुकुमालस्य पादयोः सुकुमारयोः । असृग्बिम्बैरभूत् क्षोणिः शोणाब्जैर्मालभारिणी ॥ 30 ॥ श्रृगालाकृष्टकङ्कालमृदङ्गरवडम्बरम् । नृत्यद्वैतालमुत्तालशिवारुदितगीतिकम् ॥ 32 ॥ प्रतिस्थानं चितावह्निज्वालापल्लवितं ततः । सोऽगात् पितृवनं क्रीडावनं पितृपतेरिव ॥ 32 ॥ युग्मम् ॥ कन्थारिकाकुङङ्गान्तस्तस्थावनशनेन सः । समाहितः स्मरन् पञ्चपरमेष्ठिनमस्कृतिम् ॥ 33 ॥ तत्पदान्यस्रविसाणि लिहन्ती सह बालकैः । शृगाली कापि तत्रागात् तत्कुडङ्गं विवेश च ॥34॥ शोधयन्ती च सा प्राप तत्पदं चासृगास्पदम् । तं च खादितुमारेभे कृतान्तस्येव किङ्करा ॥35॥ चोटं त्रोटं पलं पायं पायं रुधिरमन्तरा । तं भञ्जं भञ्जमस्थ्यश्नात् पादं सा कर्कटीमिव ॥ 36 ॥ तस्यैकं भक्षयन्ती सा तं पदं निरशेषयत् । तड्डिम्भरूपाण्यपरं प्रथमे प्रहरे निशः ॥ 37 ॥ तथापि न चकम्पे स दध्यौ प्रत्युत सात्त्विकः । शरीरं जीव ! काराभं भज्यते यदि भज्यताम् ॥ 38 ॥ एवं द्वितीययामे तदूरू कुरा चखाद सा । जीवोऽयं क्षुधितस्तृप्यत्विति चक्रे कृपां स तु ॥ 39 ॥ तत्तुन्दं भक्षयामास तृतीये प्रहरे च सा । स तु दध्यौ तुदत्यंहोवृन्दं तुन्दमियं न मे ॥40॥ यामे तुर्ये च यामिन्या महासत्त्वो विपद्य सः । विमाने नलिनीगुल्मे महर्द्धिरमरोऽभवत् ॥ 41 ॥ [ 123 5 10 15 20
Page #147
--------------------------------------------------------------------------
________________ 124] [विवेकमञ्जरी महाव्रती महापुण्यो महासत्त्वोऽयमित्यथ । तत्कालभूमौ तत्कालं विदधे महिमाऽमरैः ॥ 42 ॥ तत्प्रियास्तमपश्यन्त्यः पृच्छन्ति स्म सुहस्तिनम् । आख्याहि भगवन्नस्मत्पतिः कथमभूदिति ? ॥ 43 ॥ उपयोगेन विज्ञाय सुहस्त्यपि च तत्तथा । तद्वृत्तं सर्वमाचख्यौ ताभ्यो मधुकिरा गिरा ॥ 44॥ अवन्तीसुकुमालस्य वध्वो गत्वाथ धामनि । भद्रायाः पुरतः सर्वास्तं वृत्तान्तं न्यवीविदन् । 45 / / वज्रपातोपमं भद्रा तं निशम्य निशात्यये । स्मशाने प्रययौ तत्र कन्थारिवनभारिते ॥ 46 ॥ आकृष्टं दिशि पूर्वस्यां दृष्ट्वा सूनोः क्लेवरम् । रुरोद सवधूकापि भद्रेति विललाप च ॥ 47॥ "हा वत्स ! यदि वैराग्यादस्मास्तृणवदत्यजः । शरीरं तत्किमत्याक्षीर्यदाद्यं धर्मसाधनम् ? ॥ 48 ॥ हा वत्स ! दीक्षितोऽपि त्वमेकस्मिन्नपि वास्रे। किं नाऽलमकृथाः स्वस्य विहारेण गृहाङ्गणम् ? ॥ 49 ॥ हा वत्स ! शयने पुष्पपत्रपीडाऽसहिष्णु ते । वपुः कथं विषेहेऽदः क्रोष्ट्रीदशनदारणम् ? ॥ 50 ॥ हा वत्स ! यदि निर्मोहस्त्वमत्याक्षीः कुटुम्बकम् । तद् गुरुष्वपि निर्मोहः किमभूस्ते यदुज्झिताः ? ॥ 51 ॥ हा वत्स ! रात्रिः कल्याणी का भविष्यत्यतः परम् । स्वप्ने या दर्शयित्वा त्वामस्मान् संजीवयिष्यति ?" ॥ 52 ॥ अनेकशो विलप्येति भद्रा सिप्रानदीतटे । तस्यौर्ध्वदेहिकं चक्रे रुदती समयोचितम् ॥ 53 ॥ 15
Page #148
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारेऽवन्तिसुकुमालकथा ] [ 125 भद्रासूनोर्गृहिण्योऽपि विलप्य च विलप्य च । सिप्रायां चक्रिरे शङ्खोद्धरणं क्लिन्नवाससः ॥ 54 ॥ सुतमृत्युसमुद्भूतशोकानलकरालिता । भद्रा तदैच्छत्प्रव्रज्यां शमामृततरङ्गिणीम् ॥ 55 ॥ समेत्य सदने साथ मुक्त्वैकां गुर्विणी वधूम् । सवधूका परिव्रज्य व्यहरद् गुरुभिः समम् ॥ 56 ॥ गुर्विण्यास्तनुभूः क्रमाच्च जनतः श्रुत्वेति यन्मे पिता, चक्रे कालमहो महान्तमिह तन्मूर्त्या सनाथं ततः । प्रासादं तटिनीतटेऽतिविकटं निर्मापयामासिवान्, अद्याप्यस्ति स विश्रुतः किल महाकालाख्ययाऽवन्तिषु ॥57 ॥39॥ ॥ इत्यवन्तिसुकुमालकथा ॥ 5 10
Page #149
--------------------------------------------------------------------------
________________ 5 15 20 126 ] [ विवेकमञ्जरी अथ सुकोशलमुनेर्वधपरीषहसहनकौशलकलाकिसलयेनात्मवार्णी वसन्तय न्नाह व्याख्या जननी माता व्याघ्री सिंही जाता, तया तथा तेन प्रकारेण दारुणेनेत्यर्थः, दारितोऽपि खण्डशः कृतोऽपि 'मुणिवसहो' मुनिवृषभो मुनिषु प्रतिपन्नपरिषहोपसर्गनिर्वहणतया वृषभो धवलः स तथा, यद्वा मुनिश्रेष्ठः, 'सुकोसलो' 10 सुकोशलनामा 'निव्वुई पत्तो ' निर्वृत्तिं सुखं प्राप्तः । यः किल विदार्यते स कथं सुखमाप्नोति ? इति व्यतिरेकोऽयम् । अन्वयस्तु निर्वृत्तिं प्राप्तः । किं कुर्वाणः ? 'अहियासंतो' अधिसहमान: किं तत् ? 'अहियं' अहितं वपुर्विदारणस्वरूपं, यद्वा, अधिकं 25 जणणी जाया वग्धी तीए तह दारिओ वि मुणिवसहो । अहियासिंतो अहिअं सुकोसलो निव्वुइं पत्तो ॥ 40 ॥ [जननी जाता व्याघ्री तया तथा दारितोऽपि मुनिवृषभः । अधिसहमानोऽधिकं सुकोशलो निर्वृत्ति प्राप्तः ॥ ] - "सह कलेवरखेदमचिन्तयन् स्ववशतापि पुनस्तव दुर्लभा । चिरतरं च सहिष्यसि जीव हे परवशो न च तत्र गुणोऽस्ति ते " ॥ [ ] इति भावनातिरिक्तं यथा भवतीति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चैतत् - अस्ति श्रीदत्तसङ्केतं साकेतमिति पत्तनम् । तत्रासीदिन्दुविशदकीर्त्तिः कीर्त्तिधरो नृपः ॥ 1 ॥ सहदेव्या महादेव्या सह वैषयिकं सुखम् । असक्तहृदयोऽभुङ्क्त हृषीकेशः श्रियेव सः ॥2॥ कालक्रमेण तनयः सहदेव्या सुकोशलः । असूयत सुधाम्भोधिवेलयेव सुधाकरः ॥ 3 ॥ अथान्यसंयताभावादात्मानं भवचारकात् । मोचयिष्यन् नृपस्तत्र मुदितः पुत्रजन्मनि ॥4॥
Page #150
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे सुकोशलमुनिकथा ] मोक्षार्थकुशलो बालमपि राज्ये सुकोशलम् । विन्यस्य विजयाचार्यपादान्ते व्रतमग्रहीत् ॥ 5 ॥ युग्मम् ॥ धात्रीभिः पञ्चभिः पाल्यमानो वृद्धिं सुकोशलः । भेजे समितिभिर्धर्मोऽनिशं कीर्त्तिधरस्य तु ॥ 6 ॥ सुकोशलः क्रमेणाप वर्धमानः स यौवनम् । मुनिः कीर्त्तिधरो गुर्वनुज्ञया तु ययौ वनम् ॥ 7 ॥ "उद्योगवान् रिपून् जिग्ये बहिरङ्गान् सुकोशलः । मुनि: कीर्त्तिधरस्तूच्चैरन्तरङ्गान्निरन्तरम् ॥ 8 ॥ एको गुणान् परो जीवनिकायान् षडपालयत् । उपायांश्चतुरश्चैकः सद्ध्यानांशान् परोऽश्रयत् ॥ 9 ॥ एकः शक्तित्रयं चान्यो गुप्तित्रयमपालयत् । राज्यचिह्नान्यधादेकोऽपरः पञ्च व्रतानि च ॥ 10 ॥ साकेतनगरे मासोपवासी पारणेच्छया । भिक्षार्थमाजगामासौ मध्याह्ने तत्र चाभ्रमत् ॥ 11 ॥ सहदेवी गवाक्षस्थां तं च दृष्ट्वेत्यचिन्तयत् । पत्यौ प्रव्रजितेऽमुष्मिन् पतिहीना पुराऽभवम् ॥ 12 ॥ सुकोशलोऽपि दष्ट्वैनं दैवतः प्रव्रजेद् यदि । निर्वीरायास्तदा मेऽद्य भुवि हस्तावुभावपि ॥ 13 ॥ तस्मान्निरपराधोऽपि भर्तापि व्रतधार्यपि । राज्यस्थेमकृते सूनोर्निर्वास्योपुराद् मया ॥14॥ इत्यन्यलिङ्गिभिः सार्धं राज्ञी तं निरवासयत् । किमेकमिव कुर्वीत नाकृत्यं जन्तुरात्मने ? ॥ 15 ॥ धात्री सुकोशलस्याथ स्वामिनं व्रतधारिणम् । पुरान्निर्वासितं मत्वा रोदिति स्म दिवानिशम् ॥ 16 ॥ [ 127 5 10 15 20
Page #151
--------------------------------------------------------------------------
________________ 128] [विवेकमञ्जरी सुकोशलोऽथ तामूचे मातः ! किमिति रोदिषि ? / सापीति कथयामास तस्मै गद्गदया गिरा ॥ 17 / / राज्ये त्वां बालकं न्यस्य तव कीर्तिधरः पिता । प्रावाजीदद्य सोऽविक्षद् भिक्षार्थमिह पत्तने ॥ 18 ॥ तद्दर्शनात् तवाप्यद्य vrtgrhnnshngkyaa| निर्वासितः स ते मात्रा दुःखेनानेन रोदिमि ॥ 19 ॥ श्रुत्वा सुकोशलोऽप्येतद् गत्वा च पितरन्तिके । प्रणम्य प्राञ्जली राज्यविरक्तोऽयाचत व्रतम् ॥ 20 ॥ तत्प्रिया चित्रमालाथ गुर्खेत्य सह मन्त्रिभिः । उवाचाऽस्वामिकं स्वामिन् ! न राज्यं त्यक्तुमर्हसि ॥ 21 ॥ नपोऽप्युवाच गर्भस्ते गोपताविह नन्दने । त्यक्तगुर्यद्यहं यामि राजा तत्रोचितं न किम् ? ॥ 22 ॥ इत्युक्त्वाऽमात्यसात् कृत्वा राज्यं स्वपितुरन्तिके । सुकोशलः प्रवव्राज कुशलो धर्मकर्मसु ॥ 23 ॥ तप्यमानौ तपस्तीव्र सहमानौ परीषहान् । महीतले महर्षी तौ पिता-पुत्रौ विजहतुः ॥ 24 ॥ तनुजस्य वियोगेन खेदभाक् सहदेव्यपि । आर्तध्यानपरा मृत्वा व्याघ्यभूद् गिरिगह्वरे ॥ 25 ॥ $$ इतश्च तावपि मुनी कुत्रापि गिरिकन्दरे । स्थितौ वर्षाचतुर्मासीमासीनौ ध्यानवर्त्मनि ॥ 26 / / प्रावृडन्ते प्रयान्तौ तौ पारणाय महामुनी । दृष्टौ मार्गे तथा व्याघ्रया कालरात्र्येव घोरया ॥ 27 ॥ व्यात्तवक्त्रान्तरा लोलजिह्वासौ दीप्रलोचना । घुघुरामुखरा घ्नन्ती पुच्छेनोर्वीमधावत ॥ 28 ॥
Page #152
--------------------------------------------------------------------------
________________ [129 गुणानुमोदनाद्वारे सुकोशलमुनिकथा] एतस्यामापतन्त्यां तावतिमात्रक्षमाधरौ । क्षमाधरौ यथाऽस्थातां कायोत्सर्गेण निश्चलौ ॥ 29 ॥ "सा तु व्याघ्री समुत्प्लुत्य पपातादौ सुकोशले । दूरापातप्रहारेण पृथ्व्यां च तमपातयत् ॥ 30 ॥ दारं दारं वपुस्तस्य रक्तं पापा पपावियम् । त्रोट त्रोटं पलं चाश्नाद् भजं भञ्जमथास्थ्यपि ॥ 31 ॥ मर्माणि न हि कर्माणि सहायेयं भिनत्ति मे । इति भेजे मुदं मम्लौ स मुनिर्न मनागपि ॥ 32 ॥ व्याघ्येति भक्ष्यमाणोऽपि शुद्धध्यानपरायणः । उत्पन्नकेवलो मोक्षं सुकोशलमुनिर्ययौ" ॥ 33 ॥ "मुनिः कीर्तिधरोऽप्युच्चैस्तदा व्याघ्रीभयादिव । क्षपकश्रेणिमारूढः केवलज्ञानमासदत्" ॥ 34 ॥ "सापि व्याघ्री तदङ्गानि खादं खादमशेषतः । तृप्ता सुकोशलस्यास्यं विलोक्येदमचिन्तयत् ॥ 35 / / ईदृग्मुखं मया क्वापि विलोकितचरं किल । इत्यूहापोहतो जातिस्मृति शिश्राय सा क्षणात् ॥ 36 ॥ अहं पूर्वभवे कीर्तिधरस्य पृथिवीभृतः । सहदेवीति कान्ताऽऽसं मम पुत्रः सुकोशलः ॥ 37 ॥ तौ व्रतं प्रतिपेदाते तद्वियोगादहं पुनः । आर्तध्यानाद् विपद्याऽस्मि जाता व्याघ्री वनान्तरे ॥ 38 ॥ तदिदं मुखमेतद्धि सुकोशलमुखोपमम् । AH ! स्वपुत्रो मया प्राज्यपापया मारितः स्वयम् ॥ 39 ॥ अयं कीर्तिधरः साधुर्यो मया मन्दभाग्यया । पारणायै भ्रमन् भिक्षां नगराद् निरवास्यत ॥ 40 ॥ 15
Page #153
--------------------------------------------------------------------------
________________ 5 10 15 20 25 130 ] [ विवेकमञ्जरी अधिकाधिकपापिष्ठां धिग् धिग्मां पूर्वजन्मतः । धन्यावेतौ पिता-पुत्रौ पुनः सत्कर्मनिर्मलौ ॥ 41 ॥ अधमा पापिनी दुष्टा तदहं करवाणि किम् ? | पतामि पर्वताद् येन प्रयामि विशरारुताम् ॥ 42 ॥ विशामि ज्वलति क्वापि यद्वा दवहुताशने । भस्मीभवामि येनेति चिन्तयन्ती लुलोठ सा ॥ 43 ॥ चक्रन्द दीनवदना स्वनखैर्विलिलेख च । दन्तैः पाणी चखादोच्चैः क्षितावास्फोटयच्छिरः " ॥ 44 ॥ " अथाह केवली कीर्त्तिधरस्तां करुणापरः । शुभे ! संसारललितमीदृगेव शरीरिणाम् ॥ 45 ॥ अविचारितरम्योऽयं भवोऽनर्थपदं पुनः । तृष्णा तस्यापि चूलेयं देवासुरविडम्बिनी ॥46॥ जन्तवोऽपशवोऽप्येतद्वशाः स्युरविवेकिनः । पशुजन्मनि जातायाः शुभे ! तव किमुच्यते ? ॥ 47 ॥ यत्त्वं चिन्तयसे पातं गिरेर्वह्नौ प्रवेशनम् । तन्न भद्रे ! समीचीनं धर्मध्यानं तु संश्रय ॥ 48 ॥ दान - शील- तपो - भावभेदैस्तच्च चतुर्विधम् । पशोस्ते तु तपःशीलभावैस्त्रैधं विशुद्धिदम् ॥ 49 ॥ तत्रापि भावनाशुद्धं तप एवाघमर्षणम् । यदाराध्य दिवं प्रापुः पञ्च पातकिनोऽपि हि ॥ 50 ॥ श्रुत्वा कीर्त्तिधरादिति व्यतिकरं धर्मस्य निर्माय च, व्याघ्री सानशनं विपद्य च पदं वैमानिकानामगात् । राजर्षिः स तु धर्षितान्तररिपुस्तत्रैव शैले स्थितः शैलेशीकरणं विधाय करणं मुक्त्वा च मुक्ति ययौ ॥ 51 ॥ 40 ॥ // इति सुकोशलमुनिकथा ॥
Page #154
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे शालिभद्रकथा] [131 अथ तद्गुणानुध्यानरसैकतानमानसतया पुरो दृष्टेवानुत्तरविमानमणिकिङ्किणीक्वणलयपरायणं शालिभद्रमुन्निद्रयन्नाह - तह सुकुमालो तह भोगलालसो सालिभद्द ! कह णु तुमं । दुद्धरनियमधुरं पडिवन्नो नमिऊण वीरजिणं ? ॥ 41 ॥ [तथा सुकुमालस्तथा भोगलालसः शालिभद्र ! कथं नु त्वम् । 5 दुर्धरनियमधुरां प्रतिपन्नो नत्वा वीरजिनम् ? ॥ ] व्याख्या - हे शालिभद्र ! 'कह णु तुम' 'नु' इति वितर्के, कथं त्वं दुर्धरनियमधुरां दुर्वहाभिग्रहधुरां पादपोपगमानशनरूपां 'पडिवन्ना' प्रतिपन्नः । किं कृत्वा ? 'नमिऊण वीरजिणं' वीरजिनमपश्चिमतीर्थनाथं नत्वा, तदाज्ञामादायेति भावः । किंविशिष्टस्त्वम् ? 'तह सुकुमालो' तथा तेन प्रकारेण सुकुमारो यथा 10 महाराज-श्रेणिकस्यापि वपुरुष्मणा त्वं व्यथां प्राप्तः । 'तह भोगलालसो' तथा तेन प्रकारेण भोगा विषयास्तेषु लालसो लम्पटः, यथा साक्षादात्मवपुर्लक्षणलक्ष्मीभिरिव द्वात्रिंशता वधूभिरसूर्यम्पश्याभिः सह सुरलोकादागतं गन्धमाल्यवसनमण्डनाऽशनरसमनुदिवसमवशमानसस्त्वं विलसन्नात्मनः स्वामिसत्तामपि नाज्ञासीरित संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चैतत् - IS अस्ति राजगृहं हस्तिविराजद्गोपुरं पुरम् । धराहारसमाकारप्राकारपरिवारितम् ॥ 1 ॥ चतुरङ्गरणक्रीडास्वजेयो द्यूतकारवत् । वशीभूताक्षचारोऽत्र नृपः श्रेणिक इत्यभूत् ॥ 2 ॥ प्रिया तस्य प्रियालाप्च्न्नाऽभूच्चिल्ल्न्नाभिधा। यस्या मुख्यस्य खण्डाभमचण्डद्युतिमण्डलम् ॥ 3 ॥ पुरे तत्र सुरेन्द्र श्रीकोशागारिकवैभवः । पुण्यैः षट्खण्डगो भद्रः श्रेष्ठी गोभद्र इत्यभूत् ॥ 4 ॥ गेहिनी गेहिनीतिज्ञा तस्य श्रीरिव जङ्गमा । निष्कलङ्कमहाशीलभद्रा भद्राभिधाऽभवत् ॥ 5 ॥ 15 25
Page #155
--------------------------------------------------------------------------
________________ 5 10 15 20 132] शालिक्षेत्रमहास्वप्नसूचितं गर्भमन्यदा । बिभरामास सा रत्नं रत्नभूधरभूरिव ॥ 6 ॥ उद्दामदानसद्धर्ममतिसन्दोहदानथ । दोहदान् भद्रधीरस्या गोभद्रः पर्यपूरयत् ॥ 7 ॥ पूर्णे काले ततः पुत्रः पूर्णेन्दुरिव पूर्वया । तयाऽसूयत सुश्रेष्ठं श्रेष्ठी जन्मोत्सवं व्यघात ॥ 8 ॥ दृष्टस्वप्नानुसारेण चक्रतुः पितरावथ । सूनोः श्रीशालिनः शालिभद्र इत्यभिधां ततः ॥ 9 ॥ धारणाभिर्यथा ध्यानं तपः समितिभिर्यथा । ववृधे पाल्यमानोऽसौ धात्रीभिरथ पञ्चभिः ॥ 10 ॥ स पञ्चवर्षदेशीयोऽध्यापकानां समर्पितः । सिन्धोराप इवागस्त्यो निष्पपौ सकलाः कलाः ॥ 11 ॥ अनङ्गीकृत्य पञ्चेषु' तदङ्गेनेव निर्मितः । स प्राप यौवनं स्त्रेणनेत्रालिलवलीवनम् ॥ 12 ॥ धन्या द्वात्रिंशतं कन्याः पित्रा सुपात्रसन्निभः । अथैष लक्ष्मीसंवासहरिणा परिणायितः ॥ 13 ॥ शालिभद्रः समं ताभिस्ताराभिरिव चन्द्रमाः । पितृभ्यां पूर्यमाणेष्टभोग भोगानभुङ्क्त सः ॥ 14 | दान्तः श्रीवीरपादान्ते गोभद्रो व्रतमग्रहीत् । कृत्वा चानशनं मृत्वाऽमर्त्यभूमिं जगाम सः ॥15॥ पूरयामास तत्पुण्याद् दिव्यभोगानथान्वहम् । आगत्य सवधूकाय शालिभद्राय सोऽमरः ॥ 16 ॥ कार्यं मर्त्योचितं यद्यद् भद्रा तत्तदसाधयत् । पूर्वपुण्यप्रभावेण भोगानैवैष भुक्तवान् ॥ 17 ॥ [ विवेकमञ्जरी
Page #156
--------------------------------------------------------------------------
________________ [133 गुणानुमोदनाद्वारे शालिभद्रकथा] वणिजोऽन्येधुराजग्मुर्गृहीत्वा रत्नकम्बलान् । महार्घानिति नादत्त नृपो भद्राऽग्रहीत्तु तान् ॥ 18 ॥ चिल्लणाप्रार्थितेनाथ राज्ञकं रत्नकम्बलम् । याचिता वणिजोऽशंसन् भद्रा तानग्रहीदिति ॥ 19 ॥ प्रधानपुरुषेणाथ भूविभू रत्नकम्बलम् । महामूल्यं यथामूल्यमेकं भद्रामयाचयत् ॥ 20 ॥ भद्रोचे तान् वधूपादप्रोञ्छनीकृतवत्यहम् । सन्त्येतानि तु जीर्णानीत्यतो विज्ञप्यतां विभुः ॥ 21 ॥ स गत्वैतज्जगौ राजे रायूचे चिल्लणा त्वदः । पश्याऽस्मद्वणिजां काचवैडूर्याणामिवान्तरम् ॥ 22 ॥ तमेवपुरुषं प्रेष्य श्रेणिकेनातिकौतुकात् । शालिभद्रे समाहूते गत्वा भद्रेदमब्रवीत् । / 23 / / बहिर्न हि महीनाथ ! जातु निर्याति मेऽङ्गजः । प्रसादः क्रियतां देव ! तद्गृहागमनेन मे ॥ 24 ॥ कौतुकात् प्रतिपेदे तद् भूभुजा श्रेष्ठिनी ततः । आराजसौधं स्वगृहादतिशोभामकारयत् ॥ 25 ॥ "तयाहूतस्ततो राजा पुष्पैराजानुराजिताम् । ज्वलद्धूपघटीधूमां क्षौमांशुकसमुच्छ्रयाम् ॥ 26 ॥ रम्भासमूहसंरम्भामतिजम्भारिपत्तनाम् । चन्द्रोदयचमूहद्यामतिद्यां च पुरः पुरः ॥ 27 ॥ विपञ्च्यमानसङ्गीतां प्रतिमञ्चं पदे पदे । स्थाने स्थाने च निष्पाद्यमाननीराजनोत्सवाम् ॥ 28 ॥ परिस्फूर्जत्पुरक्षोभा हट्टशोभां निभालयन् । प्राप संपत्कलाशालिशालिभद्रनिकेतनम्" ॥ 29 ॥ कलापकम् ॥ 15
Page #157
--------------------------------------------------------------------------
________________ 5 134] [विवेकमञ्जरी "गोपुरोभयतः कॢप्तेन्द्रनीलकदलीवनम् । मणिमयप्रतीहारस्तम्भितेक्षणमङ्गिनाम् ॥ 30 ॥ पर:सहस्रमाणिक्यस्तम्भं कनकभित्तिमत् । सुजात्यरूप्यवलभि कुरुविन्दाश्मकुट्टिमम् ॥ 31 ॥ सप्तभूमितया सप्तलोक्या मण्डनिकामिव । साहस्राक्षमिवाङ्गं वा गवाक्षैर्गणनातिगैः ॥ 32 ॥ नानादिव्यांशुकोल्लोचरोचमानं समन्ततः । प्रतिकोणं ज्वलद्धूपघटीधूमाधिवासितम् ॥ 33 ॥ कृतकस्तूरिकालेप स्वस्तिकन्यस्तमौक्तिकम् । स्वर्णपिष्पलस्रग्दामश्रेणिविश्राणितोत्सवम् ॥ 34 ॥ विमानमिव जित्वेदं नृत्यकोटिध्वजाभुजैः । विलसद्विस्मयावेशस्तद्विवेश विशां पतिः" ॥ 35 / / षड्भिः कुलकम् । / तस्याधस्त्रीन् क्षणान् धात्रीविभुरालोक्य विस्मयात् । तुरीयं क्षणमारुह्य सिंहासनमुपाविशत् ॥ 36 / / सप्तम्यां भुवि भदैत्य शालिभद्रमजूहवत् । आयातः श्रेणिकोऽस्तीह वत्स ! तं द्रष्टुमेह्यधः ॥ 37 ॥ अम्ब ! त्वमेव यद् वेत्सि तत् मूल्यं तस्य कारय । किं मया तत्र कर्तव्यमिति भद्रामुवाच सः ॥ 38॥ अथाह भद्रा हे वत्स ! क्रेतव्यं वस्तु न ह्यदः । किन्त्वसौ सर्वलोकानां युष्माकमपि च प्रभुः ॥ 39 ॥ श्रुत्वेति शालिभद्रोऽन्तः सविषादमचिन्तयत् । धिक् सांसारिकमैश्वर्यं यद् ममाप्यपरः प्रभुः ॥ 40 ॥ रोगैरिवाहिभोगैर्वा भोगैरलमतः परम् । करिष्यामि तथा स्वामी यथा नान्यो भवेद् मम ॥ 41 ॥
Page #158
--------------------------------------------------------------------------
________________ [135 10 गुणानुमोदनाद्वारे शालिभद्रकथा] अथोपरुद्धो मात्राऽयमुत्ततार शिरोगृहात् । समं वधूभिराकाशादप्सरोभिरिवामरः ॥ 42 ॥ वेणीभुजगमञ्जीरभृङ्गसञ्जितसंयुताः । कर्पूरवृक्षं निकषा श्रीखण्डलतिका इव ॥ 43 / / अन्वायान्तीर्वधूः शालिभद्रमैक्षिष्ट भूपतिः । अभ्येत्य सोऽपि राजानमनमद् विनयान्वितः ॥ 44 ॥ युग्मम् ॥ सस्वजे शालिभद्रोऽथ स्वाङ्के सुत इवासितः । राज्ञा शिरसि चाघ्रातः खिन्नो म्लानोऽभवत् क्षणात् ॥ 45 ॥ ततो भद्रा जगादेवं देवायं मुच्यतां यतः । मनुष्यमाल्यगन्धेन मनुष्योऽप्येष बाध्यते ॥ 46 / / देवभूमिं यतः श्रेष्ठी सभार्यस्यास्य यच्छति । दिव्यनेपथ्यवस्त्राङ्गरागादि प्रतिवासरम् ॥ 47 ॥ ततो राज्ञा विसृष्टेऽस्मिश्चन्द्रशालामुपेयुषि । भोक्तुं भद्रार्थितः सस्नौ राजा मुद्राऽस्य चापतत् ॥ 48 ॥ गवेषयति राज्ञीमां भद्रादेशेन दासिकाः । वाप्यम्भोऽन्यत्र निन्युः सोऽपश्यत् तत्र महो महत् ॥ 49 ॥ तन्मध्ये मुद्रिकां चन्द्रबिम्बाङ्ककलिकामिव । दृष्ट्वा स फुल्लनयनो विस्मयादुदधारयत् ॥ 50 ॥ किमेतदिति राज्ञोक्ता दास्यवादीदिहान्वहम् । निर्माल्यं शालिभद्रस्य सभार्यस्यापि धीयते ॥ 51 ॥ सर्वथा धन्य एवायं धन्योऽहमपि यस्य मे । सज्ये येनेदृशाः सन्तीत्यन्तरा मुमुदे नृपः ॥ 52 ॥ राजाथ बुभुजे जातसंमदः सपरिच्छदः । स्वालयं च ययौ वस्त्ररत्नालङ्कारपूजितः ॥ 53 ॥ 15
Page #159
--------------------------------------------------------------------------
________________ 136] [विवेकमञ्जरी $$ शालिभद्रोऽपि संसारविरक्तः सुहृदाऽन्यदा । वधितो धर्मघोषस्य प्रभोरागतिवार्तया ॥ 56 / / आरुह्य रथमभ्येत्याचार्यपादान् प्रणम्य च । निविष्टो देशनान्तेऽसौ पप्रच्छेति कृताञ्जलिः ॥ 57 ॥ प्रभो ! के ते महापुण्या येषां स्वामी न विद्यते ? / भगवानप्युवाचैवं दीक्षां गृह्णन्ति ये जनाः ॥ 58 ॥ आपृच्छ्याम्बां व्रतमहं ग्रहीष्यामीत्युदीरयन् । गुरून् नत्वा गृहं गत्वा सावित्रीमित्ययं जगौ ॥ 59 ॥ अम्बाऽद्याशृणवं धर्मं धर्मघोषप्रभोरहम् । भद्राऽवादीद् वरं वत्स ! पितुस्तस्यासि नन्दनः ॥ 59 / / नत्वोचे शालिभद्रश्चेद् मातरेवं प्रसीद तत् । ग्रहीष्यामि परिव्रज्यां पितुस्तस्य सुतोऽस्म्यहम् ॥ 60 ॥ भद्राऽभ्यधत्त ते योग्यो नास्ति साधुव्र्तोद्य्म्ः। किञ्चात्र पुत्र ! पेयाग्निज्वालामाला निरन्तरम् ॥ 6 ॥ कुमार ! सुकुमारस्त्वं दिव्यभोगैश्च लालितः । रम्भास्तम्भो गजालानमिव किं वाच्छसि व्रतम् ? ॥ 62 ॥ शालिभद्रोऽभ्यधाद् मातः ! सत्त्वस्य किमु दुर्धटम् । मृणालमृदुलः शेषः क्षमाभारं दधाति यत् ? ॥ 63 ॥ भद्राऽवादीत् पुरो वत्स ! भोगाननुदिनं त्यज । सहस्व त्वं मनुष्याणां गन्धान् पश्चाद् व्रतं भज ॥ 64 ॥ शालिभद्रस्ततो भद्रावचनं प्रतिपद्य तत् । भार्यां च तूलिकामेकां मुञ्चति स्म दिने दिने ॥ 65 / / $$ इतश्चासीत् पुरे तस्मिन् धन्यः सत्कर्मधन्यधीः । सुभगम्भावुकः श्रीभिः शालिभद्रस्य भावुकः ॥ 66 ॥
Page #160
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे शालिभद्रकथा] [137 शालिभद्रस्वसा साश्रु स्नपयन्ती तु तं तदा । किं रोदिषीति तेनोक्ता जगादेति सगद्गदम् । / 67 / / व्रतं ग्रहीता मे भ्राता मुञ्चत्येकां दिने दिने । भार्या च तूलिकां चाहं तेन रोदिभि हेतुना ॥ 68 / / धन्यः सनर्म तामूचे वराक: फेरुपोतवत् । हीनसत्त्वस्तव भ्राता य एवं कुरुते किल ॥ 69 / / अन्याभिरिति च प्रोचे स भार्याभिः सनर्मकम् । सुकरं चेद् व्रतं नाथ ! किं त्वयाऽऽद्रियते न हि ? ॥ 70 ॥ धन्योऽप्यूचे व्रते विघ्नो भवत्यस्ताश्च पुण्यतः । अनुमन्त्र्योऽद्य मेऽभूवन् प्रव्रजिष्यामि तद् द्रुतम् । / 71 ॥ अथोचूस्ताश्च भर्तारमश्रुमिश्रविलोचनाः । / प्रसीद नाथ ! नो हासविकासं कर्तुमर्हसि ॥ 72 / / "अथाह धन्यः स्नेहस्य भव्या द्रव्यात्मनोऽपि न । संसक्तिः पश्यतैतस्यां जायते यद्यदङ्गिनाम् ॥ 73 ॥ क्रियते मानुषः पोत्तिं परिधाप्य बहिःश्रियः । मद्यते निर्दयं हस्तैः पादैश्च परिपीड्यते ॥ 74 ॥ piSTairAvaya'te स्वैरं खटीभिश्च खरण्ट्यते । चपेटाभिश्च हन्येत निरागोऽपि हि मूर्धनि ॥ 75 ॥ इत्थं विगोपकात् तप्तेनाम्भसा तपसा यथा । गतस्नेहमलं भूयोऽप्यलङ्कर्वीत सम्पदे ॥ 76 ॥ भावस्नेहस्य तद् ब्रूमः किमतोऽधिक एव सः । बलीयान् बहिरङ्गाद् यदन्तरङ्गो विधिः स्मृतः" ॥ 77 ॥ मत्वेति भवतीभिस्तद् वाच्यमेव न किञ्चन । अवश्यं प्रव्रजिष्यामीत्यालपन् धन्य उत्थितः ॥ 78 / /
Page #161
--------------------------------------------------------------------------
________________ 5 10 15 20 138 ] त्वामनु प्रव्रजिष्याम एवमुक्तवतीश्च ताः । अन्वमन्यत धन्योऽपि धन्यम्मन्यो महामनाः ॥ 79 ॥ गिरावितश्च वैभारे श्रीवीरः समवासरत् । मनोऽभिमतसामग्रीं सतां हि परिपच्यते ॥ 80 ॥ दत्तदानः सदारोऽसावारुह्य शिबिकामथ । गत्वा श्रीवीरपादान्ते मुदाऽन्तेवास्यभूदयम् ॥ 81 ॥ श्रुत्वेति शालिभद्रोऽपि धन्यम्मन्योऽतिविस्तरम् । गत्वातिसत्वरं वीरपादान्ते व्रतमग्रहीत् ॥ 82 ॥ ततः सपरिवारोऽपि विजहार जिनेश्वरः । महीं ग्रामाकरद्रोणमडम्बपुरमण्डिताम् ॥ 83 ॥ धन्यश्च शालिभद्रश्च विश्रुतौ तौ बहुश्रुतौ । अभूतां तपसा क्षामौ श्यामौ दग्धाविव द्रुमौ ॥ 84 ॥ तौ विश्वतिलकौ धर्मोद्यानपालेन सद्गतौ । आरोपितुमिवाङ्गारभावं नीतौ तपोऽग्निना ॥ 85 ॥ अन्यदा श्रीमहावीरस्वामिना सह तौ मुनी । आजग्मतुः पुरं राजगृहं जन्मभुवं निजाम् ॥ 86 ॥ ततो निकटारामस्थं प्रणन्तुं परमेश्वरम् । समीयुः परितः पौराः सुराज्यविपुलश्रियः ॥87 ॥ तौ मासपारणे शालिभद्र - धन्यावुभावपि । काले विहर्तुं भिक्षायै भगवन्तं प्रणेमतुः ॥ 88 ॥ पारणं मातृहस्तेन तेऽद्येति स्वामिनोदितः । इच्छामीति भणन् शालिभद्रो धन्ययुतौ ययौ ॥ 89 ॥ भद्रागेहाङ्गणे गत्वा तावस्थातां महामुनी । तपःकृशतया किञ्चोपालक्ष्येतां न केनचित् ॥ 90 ॥ [ विवेकमञ्जरी
Page #162
--------------------------------------------------------------------------
________________ [139 गुणानुमोदनाद्वारे शालिभद्रकथा] सशालिभद्र-धन्यः श्रीवीरो वन्दिष्यतेऽधुना । इति हृल्लेखिता भद्रा नाऽद्राक्षीदपि तौ पुरः ॥ 91 ॥ क्षणमेकमिह स्थित्वा निगतौ नगरादपि । समायान्ती जरत्येका दध्ना तौ प्रत्यलाभयत् ॥ 92 / / श्रीवीरस्थान्तिके गत्वा तदालोच्य कृताञ्जलिः । शालिभद्रोऽभ्यधान्नाथ ! मातृतः पारणं कथम् ? ॥ 93 / / "सर्वज्ञोऽभिदधे वत्स ! पुरस्यास्य समीपगे । शालिग्रामे समागच्छद् धन्येत्युच्छन्नवंशिका ॥ 94 / / कृत्वा परगृहे कर्म सा जीवति वराकिका । बालः सङ्गमकस्तस्या वत्सरूपाण्यचारयत् । / 95 / / दृष्ट्वान्येधुरथ ग्रामडिम्भान् पायसमशनतः । गत्वा स्वगेहे जननीं पायसं सोऽप्ययाचत ॥ 16 ॥ साप्युवाच दरिद्राऽस्मि मद्गेहे पायसं कुतः । स त्वज्ञानतया बालो ययाचे पायसं मुहुः ॥ 97 ॥ तेनेति याच्यमानाथ दारिद्र्याच्च तथात्मनः । शोचन्ती पूर्वविभवं स्मारं स्मारं रुरोद सा ॥ 98 ॥ कुररीमिव तारं तामुररीकृतरोदनाम् । श्रुत्वेति प्रातिवेश्मिन्यः पप्रच्छुर्दुःखकारणम् ॥ 19 ॥ ताभ्योऽभ्यधत्त सा दुःखकारणं गद्गदाक्षरैः । क्षीराद्यदुश्च तास्तस्यै साऽपचत् पायसं ततः ॥ 100 ॥ खण्डाज्यपायसभृतं स्थालं बालस्य तस्य सा । अर्पयित्वा ययौ कर्म निर्मातुं परवेश्मनि ॥ 101 ॥ विचरन् पारणायात्र क्षणे मासमुपोषितः । यतिरेकः समागच्छत् तपः क्षामोऽतिरेकतः ॥ 102 ॥
Page #163
--------------------------------------------------------------------------
________________ 140] [विवेकमञ्जरी 10 सोऽचिन्तयदिदं साधु साधुपात्रमुपस्थितम् । चित्तं पात्रं च मे वित्तं त्रिवेणीसङ्गमोऽद्य तत् ॥ 103 ॥ अथोत्थाय मुनिं नत्वा प्राञ्जलिः प्रार्थयद् मुदा । गृहाणं पायसमिदं प्रसीद परमेश्वर ! ॥ 104 ॥ इत्यसौ स्थालमुत्पाट्य पायसं मुनये ददौ । जग्राह मुनिरप्यस्यानुग्रहाय महाशयः ॥ 105 ॥ 8 मुनिर्ययौ च धन्या च परगेहादिहागमत् । मत्वा भुक्तमनेनास्मै पायसं सा पुनर्ददौ ॥ 106 / / अनासदितपूर्वं तद् बालोऽपि बुभुजेतमाम् । तदजीर्णेन यामिन्यां स्मरन् साधुं व्यपद्यत ॥ 107 ॥ तेन दानप्रभावेण स त्वं गोभद्रनन्दनः । सा च पूर्वभवाऽम्बा ते ययाऽसि प्रतिलाभितः" ॥ 108 ॥ श्रुत्वेति पारणं कृत्वाऽनुज्ञाप्य च जिनाधिपम् । . सधन्यः शालिभद्रोऽद्रौ वैभारेऽनशनं व्यधात् ॥ 109 ॥ तदा तदम्बा भद्रा च श्रेणिकश्च महीपतिः । भक्तियुक्तावुपेयातां श्रीवीरचरणान्तिके ॥ 110 ॥ नत्वा भद्राऽभ्यधाद् धन्य-शालिभद्रौ क्व तौ मुनी । भिक्षार्थ नागतौ कस्मादस्माकं भवने विभो ! ? ॥ 111 ॥ सर्वज्ञौऽभिदधे भद्रे ! भवद्वेश्मागताविमौ । ज्ञातौ त्वया तु नैवेहागमनव्यग्रचित्तया ॥ 112 ॥ प्राग्जन्ममाता सूनोस्ते यान्ती पुरं प्रति । ददौ दधि तयोस्तेन तौ व्यधत्तां च पारणम् । / 113 / / उभावपि शुभावेतौ भवत्यागाय सत्वरौ । पादपोपगमं कृत्वा वैभाराद्रौ स्थितावथ ॥ 114 ॥
Page #164
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे शालिभद्रकथा ] वैभाराद्रिं ययौ भद्रा श्रेणिकेन समं ततः । तथास्थितावपश्यच्च पतितौ तौ द्रुमाविव ॥ 115 ॥ तदुःखमिति पश्यन्ति स्मरन्त्यपि च तत्सुखम् । रुरोद रोदयन्ती सा कन्दराः प्रतिनिःस्वनैः ॥ 116 ॥ "हा वत्स ! गृहमायातोऽप्यद्य निष्पुण्यया मया । न ज्ञातोऽसि प्रमादेन प्रसीद मयि मा रुषः ॥ 117 ॥ हा वत्स ! यद्यपि त्वं नोऽत्याक्षीः पूर्वं तथाप्यभूत् । मनोरथो यदागत्य शिशिरीकुरुषे दृशौ ॥ 118 ॥ हा वत्स ! वपुषस्त्यागहेतुनाऽनेन कर्मणा । मनोरथं तमपि मे भङ्क्तुमुद्यतवानसि ॥ 119 ॥ हा वत्स ! हंसतूलीषु वपुस्ते सुखलालितम् । कथं विषहते ब्रूहि कठोराश्मतलव्यथाम् ? ॥ 120 ॥ हा वत्स ! श्रेणिकस्यापि यदम्लायि वपूष्मणा । तत्कथं कर्कशां भूमिं सहते शंस ते वपुः ? ॥ 121 ॥ हा वत्स ! मृदुसङ्गीतपानदुर्ललितौ तव । सहिष्येते कथङ्कारं कर्णौ फेरुण्डफूत्कृतिम् ॥ 122 ॥ "अथोचे श्रेणिको हर्षस्थाने रोदिषि किं शुभे ! | ईदृग् यस्याः सुतः स्त्रीषु त्वमेका पुत्रवत्यसि ॥ 123 ॥ असौ तृणमिवात्याक्षील्लक्ष्मीं भोगांश्च रोगवत् । मुक्तिसम्पत्प्रदान् पादान् प्रपेदे स्वामिनः पुनः ॥ 124 ॥ असौ श्रीवीरशिष्यत्वानुरूपं तप्यते तपः । त्वया तु स्त्रीस्वभावेन मुधा मुग्धेऽभितप्यते ॥ 125 ॥ इत्थं श्रेणिकभूभुजा निजकरैरालुम्पता श्रूदकश्रेणि पङ्कजबन्धुनेव नलिनीवालम्ब्य संबोधिता । 11 [ 141 5 10 15 20
Page #165
--------------------------------------------------------------------------
________________ 5 142] भद्रा धाम जगाम सा निजमथो भूमानपि स्वामिनः श्री वीरस्य पदौ प्रणम्य विमनाः स्वां राजधानीमगात् ॥ 126 ॥ अथ जगति सधन्यः शालिभद्रः स धन्यः, सुकृतनिकृतकर्मा भिन्नसंसारमर्मा । अनशनमिति कृत्वा भावशुद्धं च मृत्वा, वितुषसुखसमृद्धिं प्राप सर्वार्थसिद्धिम् ॥ 127 ॥ 41 ॥ // इति श्रीशालिभद्रकथा समाप्ता ॥ [विवेकमञ्जरी
Page #166
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे वज्रस्वामिकथा] [143 अथ श्रीवज्रस्वामिनं तदपूर्वगुणग्रहणपूर्वं प्रणमन्नाह - तरुणीजणेण धणसंचएण तह गुरुअबंधुनेहेण । न विलुद्धं जस्स मणो तस्स नमो वयरसामिस्स ॥ 42 ॥ [तरुणीजनेन धनसञ्चयेन तथा गुरुबन्धुस्नेहेन । न विलुब्धं यस्य मनस्तस्मै नमो वज्रस्वामिने ॥ ] व्याख्या - तस्मै वज्रस्वामिने नमः, 'जस्स मणो' यस्य मन: 'न विलुद्धं' / केन? 'तरुणीजणेण' प्रार्थनापरवशाभिनवयौवनयुवतीजनेन । न केवलमनेन, किन्तु धनसञ्चयेन धनानां गणिमधरिममेयपारिच्छेद्यानां संचयः समूहस्तेन । न केवलममुना, 'तह' तथा 'गुरुअबंधुनेहेण' गुरुरेव गुरुकः स चासौ बन्धुस्नेहोऽत्र मातृवात्सल्यं गुरुकबन्धुस्नेहस्तेन । यदुक्तमस्माभिरपि गणधरावल्याम् - 10 "बाल्ये न मातृवचनैरतिदीनदीनैः स्निग्धाङ्गनार्थनगिरा न हि यौवनेऽपि । श्रीसञ्चयैरपि चचाल मनो न यस्य तस्मै नमोऽस्तु दशपूर्वभृतेऽन्तिमाय ॥ " [ ] इति संक्षेपार्थः, व्यासार्थस्तु कथानकादवसेयः; तच्चैतत् - $$ अस्त्यवन्तिषु विख्यातं पुरं तुम्बवनाभिधम् । श्रेष्ठी धनगिरिर्नाम् तस्मिन् गुरुधनोऽभवत् ॥ 1 ॥ स बाल्यादपि संसारविरक्तात्मा सुनन्दया । धनपालेभ्यनन्दिन्याऽऽग्रहतः पर्यणीयत ॥ 2 ॥ अन्यदा तु ऋतुस्नातां सुनन्दां ब्रह्मधीरपि । भेजे धनगिरिर्भोगफलं कर्म हि नान्यथा ॥ 3 ॥ इतश्चाष्टापदगिरौ गौतमेन गणेन्दुना । प्रथितं पुण्डरीकाख्याध्ययनं यः पुराऽशृणोत् ॥ 4 ॥ स हि वैश्रवणाभिख्य: यक्षसामानिकः सुरः । प्रच्युत्यावतरत्तस्यां सुनन्दायास्तदोदरे ॥ 5 ॥ युग्मम् ॥ 15
Page #167
--------------------------------------------------------------------------
________________ 144] [विवेकमञ्जरी 5 . 10 अन्तर्वत्नीमथो पत्नी मत्वा धनगिरिर्जगौ । एष गर्भो द्वितीयस्ते भविता प्रव्रजाम्यहम् । / 6 / / अमनीषित एवाभूत संबन्धोऽपि त्वया सह । प्रव्रज्यैव प्रिया मेऽतः परं स्वस्त्यस्तु ते पुनः । / 7 / / उक्त्वेत्युज्झाञ्चकारैतामवक्रयकुटीमिव । गुरोः सिंहगिरेः पार्श्वे गत्वा च व्रतमाददे ॥ 8 ॥ सुनन्दासोदरोऽग्रेऽत्राभूदार्यसमितो व्रती । समं तेन तपस्तेपे स विषोढपरीषहः ॥ 9 ॥ नवमास्यां व्यतीतायां सुनन्दापि हि नन्दनम् । अजीज्ञ्ज्ज्ञान्न्द्क्न्द्मिन्दुमिवेन्द्र्दिक्॥10॥ $$ सुनन्दाप्रीतिपात्राणि संख्यो याः सूतिकागृहे । प्रतिजागरणायातास्ता बालमिदमूचिरे ॥ 11 ॥ यदि जात ! न ते तातः प्राव्रजिष्यत्तदोत्सुकः । तव जन्मोत्सवः श्रेयानभविष्यत् तदा खलु ॥ 12 ॥ विना पुमांसं नायान्ति नार्यः कार्योपयोगिताम् । अङ्गल्यो मुष्टिबन्धाय विनाङ्गष्ठं भवन्ति किम् ? ॥ 13 ॥ स तु बालोऽपि सञ्जावान् ज्ञानावरणलाघवात् । तासामाकर्णयामास तं संलापं समाहितः ॥ 14 ॥ अचिन्तयच्च मे तातः परिव्रज्यामुपाददे । एवं स चिन्तयन्नेव जातिस्मरणमासदत् ॥ 15 ॥ जातजातिस्मृतिज्ञान: संसारासारतां विदन् । ' अकुण्ठः क्षीरकण्ठोऽपि तातमार्गमियेष सः ॥ 16 ॥ कथमुद्विज्य मां माता त्यक्ष्यतीति विचिन्त्य सः । मातुरुत्सङ्गलीनोऽपि रोदिति स्म दिवानिशम् ॥ 17 ॥ 1. क. ख. नायिकाः ।
Page #168
--------------------------------------------------------------------------
________________ [145 गुणानुमोदनाद्वारे वज्रस्वामिकथा] गानैर्न क्रीडनैर्नाङ्कनृत्यैर्न च न चाटुभिः । वाद्यैर्न चुम्बनै पि विरराम स रोदनात् ॥ 18 ॥ एवं च रुदतस्तस्य शिशोर्मासाः षडत्यगुः । सुनन्दापि सदोद्विग्नाऽजनि तेन तनूभुवा ॥ 19 / / तत्र सिंहगिरिस्त्वागादन्यदा सन्निवेशने । विनेयैर्धनगिर्यार्यसमितादिभिरावृतः ॥ 20 ॥ तं गुरुं धनगिर्यार्यसमितावित्यपृच्छताम् । प्रभो ! नौ स्वजना ह्यत्र तान् विवन्दयिषावहे ॥ 21 ॥ निमित्ततः कुतोऽप्याह यियासन्ताविमौ गुरुः । भावी लाभो महान् ग्राह्यं सचित्ताचित्तमद्य तत् ॥ 22 ॥ सदनेऽथ सुनन्दाया जग्मतुस्तौ महामुनी । तस्याः सखीभिः सानन्दं द्वार्यायातौ निवेदितौ ॥ 23 ॥ सोत्प्रासमूचिरे सख्यः सुनन्दे ! नन्दनस्त्वया । अर्पणीयो धनगिरेः क्व नेष्यत्येष दृश्यताम् ॥ 24 ॥ सुनन्दापि निरानन्दा तमादाय स्तनन्धयम् । तेन निर्वेदितोदस्थादूचे धनगिरिं च सा ॥ 25 ॥ इयन्तं कालमात्मेव बालकः पालितो मया । नटिताहं त्वनेनोच्चैरनिशं रुदता भृशम् ॥ 26 ॥ यदि प्रव्रजितोऽसि त्वं तथाप्येनं स्वमङ्गजम् । गृहाण मामिव त्याक्षीर्मा स्मैनमपि सम्प्रति ॥ 27 ॥ श्रुत्वा धनगिरिस्त्वाह विन्यस्तमुखवस्त्रिकः । कल्याण्येवं करिष्यामि पश्चात्तापं तु यास्यसि ॥ 28 ॥ मा कृथाः सर्वथेदृक्षं कुरुषे वा कुरुष्व तत् । समक्षं साक्षिणां भद्रे ! पुनर्नैनं हि लप्स्यसे ॥ 29 ॥ 15
Page #169
--------------------------------------------------------------------------
________________ 5 10 15 20 146 ] ततश्च साक्षिणः कृत्वा सनिर्वेदं सुनन्दया । तस्मै स मुनये सूनुरर्पितस्तेन चाददे ॥ 30 ॥ बालं धनगिरिः पात्रबन्धने तं न्यधत्त च । रोदनाद् दत्तसंकेत इवासौ विरराम च ॥ 31 ॥ ततः सुनन्दासदनाद् मुनि तावात्तबालकौ । गुर्वाज्ञपालकौ भूयोऽपीयतुर्गुरुसंनिधौ ॥ 32 ॥ तद्भारेण नमद्वाहुं दृष्ट्वा धनगिरिं गुरुः । अभाषतामुना भिक्षाभारेणायासितो भवान् ॥ 33 ॥ तदेनमर्पयास्माकं विश्राम्यतु भुजस्तव । इत्यार्पयद् धनगिर्रिगुरोर्यत्नेन तं सुतम् ॥ 34 ॥ बालार्कमिव तं बालं भासमानं समाददे । गुरुः करयुगेणादिसन्ध्या शोणनभोरुचा ॥35॥ तद्भारभङ्गरकरो गुरुराह सविस्मयः । अहो पुंरूपभृद्वज्रमिदं धर्तुं न शक्यते ॥36॥ भावी प्रवचनाधारो महापुण्यः पुमानयम् । साध्वीनामिति तं बालं पालनायाऽऽर्पयद् गुरुः ॥ 37 ॥ तं बालं गुरुणा गुप्तवज्रनामानमार्थिकाः । शय्यातरकुले भक्ते पालनायार्पयंस्ततः ॥ 38 ॥ दक्षाः कुमारपोषाय शय्यातर्योऽपि तं शिशुम् । स्वस्वपुत्राधिकप्रीत्या पश्यन्त्यः पर्यपालयन् ॥ 39 ॥ वयोवृद्धपरिणामो वज्रः सज्ज्ञानवत्तया । बालोऽपि नाप चापल्यं किञ्चित्तासामसौख्यदम् ॥ 40 ॥ ज्ञानोपकरणादानैर्बालकेलिं स कल्पयन् । वज्रः प्रमोदयामास प्रतिवासरमार्थिकाः ॥ 41 ॥ [ विवेकमञ्जरी
Page #170
--------------------------------------------------------------------------
________________ [147 गुणानुमोदनाद्वारे वज्रस्वामिकथा] वजं दृष्ट्वा सुनन्दोद्यन्मोहा शय्यातरानथ । अरुचिष्टतरां ते तु गुरुस्वमिति नार्पयन् ॥ 42 ॥ महता तूपरोधेन सा तेषामेव वेश्मनि । धात्रीव लालयामास स्तन्यपानादिना सुतम् ॥ 43 / / पाल्यमानोऽभवद् वज्रः क्रमेणाथ त्रिहायनः । साधवो धनगिर्याद्यास्ते च तत्राययुस्तदा ॥ 44 ॥ प्राप्ते धनगिरावत्र ग्रहीष्यामि स्वमङ्गजम् । चितयन्ती सुनन्दैवमायातेऽस्मिन्नमोदत ॥ 45 / / सुनन्दाथ महर्षिभ्यः स्वनन्दनमयाचत । ते पुनर्पियामासुः प्रत्यभाषन्त चेदृशम् ॥ 46 ॥ अयाचितस्त्वया सुज्ञे ! दत्तोऽस्मभ्यमयं शिशुः । विक्रीतेष्विव दत्तेषु स्वामित्वमपराध्यति ॥ 47 ॥ पक्षयोरुभयोरेवमुच्चैर्विवदमानयोः । लोकोऽवादीदमुं वादं राजा निर्धारयिष्यति ॥ 48 ॥ ततः सुनन्दा लोकेन सहिता नृपसंसदि । जगाम सङ्घसहिताः श्रमणा अपि ते ययुः ॥ 49 ॥ राज्ञो न्यषीदद्वामेन सुनन्दा दक्षिणेन तु । श्रीमान् सङ्घः समस्तोऽपि यथास्थानमथापरे ॥ 50 ॥ आत्तवज्रो जगौ श्रुत्वा द्वयोर्भाषोत्तरं नृपः । येनाहूतः समायाति बालस्तस्य भवत्वसौ ॥ 51 ॥ कृपयानुमता साथ जनेन जननी शिशोः । विविधैः क्रीडनैर्भोज्यैश्चाटुभिश्च तमाह्वयत् ॥ 52 ॥ न मातुरुपकाराणां कोऽपि स्यादनृणः पुमान् । एवं विदन्नपि सुधीर्वज्र एवमचिन्तयत् ॥ 53 ॥
Page #171
--------------------------------------------------------------------------
________________ 5 10 15 20 148] "यदि सङ्घमुपेक्षिष्ये कृत्वा मातुः कृपामहम् । तदा स्याद् मम संसारो सारो दीर्घतरः खलु ॥ 54 ॥ धन्येयं च सवित्री मेऽल्पकर्मा प्रव्रजिष्यति । आयतिदुःखमोक्षाय ततः स्यां भेषजादिवत्" ॥ 55 ॥ दीर्घदर्शी विमृश्यैवं वज्रो वज्रदृढाशयः । प्रतिमास्थ इव स्थानाद् न चचाल मनागपि ॥ 56 ॥ ततो राज्ञा धनगिरिः प्राप्तावसरमीरितः । रजोहरणमुत्क्षिप्य जगादैवं मिताक्षरम् ॥ 57 ॥ व्रते चेद् व्यवसायस्ते तत्त्वज्ञोऽसि यदि स्वयम् । तद् रजोहरणं धर्मध्वजमादत्स्व मेऽनध ! ॥ 58 ॥ वज्रस्तमभि धावित्वा घर्धरायितुघुघुरः । रजोहरणमादत्त लीलाम्भोजं व्रतश्रियः ॥ 59 ॥ सद्यो म्लानमुखाम्भोजा पद्मिनीव दिनात्यये । हस्तविन्यस्तचिबुका सुनन्दैवमचिन्तयत् ॥ 60 ॥ भ्राता प्रव्रजितो भर्तापि च प्रव्रजितो मम । प्रव्रजिष्यति पुत्रोऽपि प्रव्रजाम्यहमप्यतः ॥61 ॥ विनिश्चित्यात्मनैवेति सुनन्दा सदनं ययौ । वज्रमादाय वसतिं प्रययुर्मुनयोऽपि ते ॥ 62 ॥ व्रतेच्छुर्न पपौ स्तन्यं वज्रस्तावद्वया अपि । इत्याचार्यैः परिव्राज्य साध्वीभ्यः पुनरर्पितः ॥ 63 ॥ सुनन्दापि व्रतं भेजे वज्रस्त्वेकादशापि हि । पठदार्यामुखाच्छृण्वन्नध्यैष्टाङ्गानि सन्मतिः ॥ 64 ॥ अष्टवर्षोऽभवद् वज्रो यावदार्याप्रतिश्रये । ततो वसत्यामानिन्ये हर्षितैस्तैर्महर्षिभिः ॥ 65 ॥ [ विवेकमञ्जरी
Page #172
--------------------------------------------------------------------------
________________ [149 गुणानुमोदनाद्वारे वज्रस्वामिकथा ] अन्यदा वज्रगुरवः प्रत्यवन्ति प्रतस्थिरे । अन्तरा घनवृष्टौ च तस्थुर्यक्षमठे क्वचित् ॥ 66 ॥ प्राग्जन्मसुहृदो वज्रस्यामरा जृम्भकास्तदा । सत्त्ववीक्षाकृते तत्र वणिजीभूय चावसन्. / / 67 / / वारिदे विरतप्राये गुरून्नत्वाथ ते सुराः । भिक्षार्थमभणन् वज्रं गुरवस्त्वनुजज्ञिरे ॥ 68 ॥ वज्रोऽप्यावश्यकी कृत्वेर्याप्रोऽप्र्साधुयुक्। गच्छन्नप्कायकणिकास्पर्शभीतो न्यवर्तत । / 69 / / तुषमात्रामपि ततो वृष्टिं देवा निरुध्य ताम् । विहर्तुमनयन् वज्रं तत्सार्थे सोऽपि यातवान् ॥ 70 ॥ ससंभ्रमेषु देवेषु तेषु भक्तादिदित्सया । द्रव्य-क्षेत्र-काल-भावैरुपयोगमदत्त सः ॥ 71 ॥ कूष्माण्डकादिकं द्रव्यं कुतो राद्धमसंभवि । इदं तूज्जयिनीक्षेत्रं स्वभावादेव कर्कशम् ॥ 72 ॥ प्रावृषि प्रथमायां च द्रव्यस्यास्य कथापि का? / दातारोऽप्यनिमेषाक्षाः साक्षात्पद्भ्यामभूस्पृशः ॥ 73 ॥ तद् ध्रुवं देवपिण्डोऽयमकल्प्यो यतिनामिति । वलितोऽसौ प्रणम्योचे प्रत्यक्षीभूय तैः सुरैः । / 74 / / वयं हि जृम्भका देवाः प्राग्जन्मसुहृदस्तव । त्वां द्रष्टुं चागमामेह कृष्टाः स्नेहगुणेन ते ॥ 75 ॥ अथ वैक्रियलब्ध्याख्यां विद्यां वज्राय तेऽमराः । समन्ततः कॢप्तमाया इव दत्त्वा तिरोऽभवन् ॥ 76 ॥ ज्येष्ठे मास्यन्यदा तद्वत् परीक्ष्य बहुरूपिणीम् । विद्यां वज्राय दत्त्वामी यथागतमगुः सुराः ॥ 77 ॥ 15
Page #173
--------------------------------------------------------------------------
________________ 150] [विवेकमञ्जरी वज्रोऽथ सुस्थिरीभूतेकादशाङ्गो महामतिः । अधीयमानमादत्त श्रुत्वा पूर्वगताद्यपि ॥ 78 ॥ स्थविराज्ञाभङ्गभीरुः शक्तिं स्वामप्रकाशयन् । पठन् स्वपाठमव्यक्तं सोऽश्रोषीत् पठतोऽपरान् । / 79 / / अन्यस्मिन्नह्नि मध्याह्ने विहर्तुं व्रतिनो ययुः बहिर्भूमौ च गुरवो वज्रोऽस्थाद् वसतौ पुनः ॥ 80 / / साधूनां मण्डलेष्वेष वेष्टिकाः स न्यवीविशत् । आचार्य इव साधूनां तासां चादत्त वाचनाः ॥ 81 ॥ वसतिद्वारमायाता दूरादेवातिगर्जितम् । श्रुत्वा तद्वाचनाध्वानं गुरवोऽचिन्तयन्निति ॥ 82 ॥ अस्मदागमनं त्वेते पालयन्तो महर्षयः । स्वाध्यायं कुर्वते भिक्षां समादाय समागताः ॥ 83 / / इत्याचार्याः क्षणं स्थित्वा विदाञ्चक्रुर्विमृश्य च । यथेष वज्रबालपेर्वाचनां ददतो ध्वनिः ॥ 84 / / असौ पूर्वगतस्तयैकादशाङ्ग्या अपि वाचनाम् । यद् दत्ते तत्किमध्यैष्ट गर्भस्थौ विस्मयामहे ॥ 85 ॥ स्थविरैः पाठ्यमानोऽयमत एवालसायते । बाल्यात् पाठालस इति ज्ञात्वा तं प्रेरयामहे ॥ 86 / / अस्मदाकर्णनाशङ्की लक्षितो मा स्म भूदयम् । रोमाञ्चिताः शिष्यगुणैरित्याचार्या अपासरन् ॥ 87॥ शब्देन महताऽऽचार्याश्चक्रुषेधिकीमथ । गुरुणां शब्दमाकर्योदस्थाद् वज्रोऽपि विष्टरात् । / 88 ॥ समुपेत्य मन्दगतिर्न यावत् प्राविशद् गुरुः । तावत्ता वेष्टिकाः सर्वाः स्थाने वज्रो मुमोच च ॥ 89 ॥
Page #174
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे वज्रस्वामिकथा ] $$ गुरोर्दण्डं समादाय तस्य चांही ममार्ज च । धौतवांश्चासनस्थस्य ववन्दे च पदोदकम् ॥ 90 ॥ गुरवोऽचिन्तयन्नस्य व्रतिनः श्रुतसेवधेः । यथा जानन्ति माहात्म्यं प्रयतिष्यामहे तथा ॥ 91 ॥ इत्याचार्या विभावर्या शिष्येभ्योऽकथयन्निति । यास्यामो ग्रामममुकं द्वित्राहं तत्र नः स्थितिः ॥ 92 ॥ वज्रो वो वाचनाचार्यो भवितेति गुरोर्वचः । भक्तत्वादविचार्यैव प्रत्यपद्यन्त ते तथा ॥ 93 ॥ प्रातः कृत्ये कृते वज्रं निषद्यायां न्यषादयन् । आचार्यस्येव विनयं तस्याकार्षुश्च साधवः ॥ 94 ॥ सर्वेषामपि साधूनामानुपूर्व्या परिस्फुटान् । संक्रान्त्या वज्रलेपाभान् वज्रोऽप्यालापकान् ददौ ॥ 95 ॥ अमोधवचनो वज्रो बभूवातिजडेष्वपि । तद् नव्यमद्भुतं दृष्ट्वा गच्छः सर्वो विसिष्मिये ॥ 96 ॥ आलापान् साधवः पूर्वमधीतान् सुस्फुरानपि । संवादार्थमपृच्छंश्च वज्रोऽप्याख्यत्तथैव तान् ॥ 97 ॥ एकवाचनया वज्रात् तावत् पेठुर्महर्षयः । यावद् न गुरुतोऽमूभिरनेकाभिरपि श्रुतम् ॥ 98 ॥ तेऽभ्यधुः साधवोऽन्योन्यं गुरुर्यदि विलम्बते । वज्रपार्श्वे तदा शीघ्रं श्रुतस्कन्धः समर्थ्यते ॥ 99 ॥ गुरुभ्योऽप्यधिकं वज्रं मेनिरे मुनयो गुणैः । तद्भुतमपि किं पुष्पं वृक्षेभ्यो नातिरिच्यते ? ॥ 100 ॥ एतावता गणो भावी ज्ञातवज्रगुणाः खलु । इत्यायातान् गुरुन् वज्रसहिता मुनयोऽनमन् ॥ 101 ॥ [ 151 5 10 15 20
Page #175
--------------------------------------------------------------------------
________________ 152] [विवेकमञ्जरी 10 पृष्टं स्वाध्यायनिर्वाहे गुरुणा मुनयोऽभ्यधुः । पूज्यप्रसादाद् वज्रेणाऽज्ञानशैलो व्यभेदि नः ॥ 102 ॥ वज्रोऽस्माभिरवज्ञातो ह्यज्ञाततद्गुणैश्चिरम् । इदानीमयस्माकं बालोऽपि भगवत्समः ॥ 103 ॥ बालोऽप्यस्त्येष गच्छस्य तदतुच्छगुणो गुरुः । ज्योतिश्चक्रस्य नेतास्ति ध्रुवोऽणुरपि किं न हि ? ॥ 104 ॥ गुरवोऽभ्यधुर्युष्माकमस्य ज्ञापयितुं गुणान् । अगमाम वयं ग्राममाचार्योऽयं च वोऽर्पितः ॥ 105 / / अन्यथा वाचनाचार्यपदवीं नायमर्हति । गुर्वदत्तं यतोऽनेन कर्णश्रुत्याददे श्रुतम् ॥ 106 / / संक्षेपविधिरूपोऽस्योत्सारकल्पो महाशयाः ! / कार्यः पूर्वमिहाचार्यपदयोग्यस्ततो भवेत् । / 107 ॥ ततश्च प्रागपठितं श्रुतमर्थसमन्वितम् । वज्रमध्यापयामासानायासादञ्जसा गुरुः ॥ 108 ॥ हृद्यभूद् दृष्टिवादोऽपि यावानेतस्य तावतः । साक्षिमात्रीभवन् पात्रीचके वज्रमुनि गुरुः ॥ 109 ॥ अन्यदा विहरन्तोऽमी पुरं दशपुरं ययुः । भद्रगुप्तस्तदावन्त्यां दशपूर्वधरोऽभवत् ॥ 110 ॥ तदादिशन्नमी वज्रं त्वं वत्सोज्जयिनी व्रज । दशपूर्वीमिहाधीष्व भद्रगुप्तगुरोर्मुखात् ॥ 111 / / इत्यात्मना तृतीयोऽयं प्रेषितो गुरुणा क्षणात् । वज्रोऽगाद् भद्रगुप्ताहिपूतामुज्जयिनी पुरीम् ॥ 112 ॥ तदैक्षिष्ट गुरुः स्वप्नं यदादाय कराद् मम । पतदग्रहं पयः पूर्ण कश्चिदागन्तुकोऽपिबत् ॥ 113 ॥
Page #176
--------------------------------------------------------------------------
________________ [153 गुणानुमोदनाद्वारे वज्रस्वामिकथा] स्वप्नादिति स्वशिष्येभ्यो भद्रगुप्तः प्रगे जगौ । यदेष्यत्यतिथिः कोऽपि स ममाध्येष्यते श्रुतम् ॥ 114 / / वज्रोऽपि नगरीद्वारे शर्वरीमतिवाह्य ताम् । प्रभाते भद्रगुप्तस्याचार्यस्य वसतिं ययौ ॥ 115 ॥ प्रसिद्धिसदृशीं वज्रस्याकृति परिभाव्य च । वज्रोऽयमिति निश्चिक्ये भद्रगुप्तौ जहर्ष च ॥ 116 / / वन्दनाभिमुखं वजं भद्रगुप्तोऽथ सस्वजे । अङ्कमारोप्य चोवाच तन्मुखन्यस्तलोचनः ॥ 117 / / कच्चित्सुखविहारस्ते कच्चित्तेऽङ्गमनामयम् । कच्चित्तपस्ते निर्विघ्नं कच्चित्ते कुशली गुरुः ॥ 118 / / किं किञ्चित्कार्यमुद्दिश्य विहारक्रमतोऽथवा । इहागतोऽसि वज्रर्षे ! कथयास्मान् प्रमोदय ॥ 119 / / वन्दित्वा भद्रगुप्तर्षि वज्रो विरचिताञ्जलिः । उवाच वदनद्वारविन्यस्तमुखवस्त्रिकः ॥ 120 ॥ यद्यत् सुखविहारादि पूज्यपादैरपृच्छ्यत । तत्तत् तथैव देवानां गुरुणां च प्रसादतः ॥ 121 ॥ अध्येतुं दश पूर्वाणि त्वामागां गुर्वनुज्ञया । तद्वाचनाप्रदानेन प्रसीद भगवन् ! मयि ॥ 122 ॥ ततश्च दशपूर्वी तं भद्रगुप्तोऽध्यजीगपत् । गुरोरजनितक्लेशो वज्रश्च दशपूर्व्यभूत् ॥ 123 ॥ भद्रगुप्तमथापृच्छ्य वज्रो दशपुरं ययौ । पूर्वानुज्ञा कृता सिंहगिरिणा गुरुणाऽस्य तु ॥ 124 ॥ तदनुज्ञादिने तस्य विदधे जृम्भकामरैः । गन्धाम्बुवृष्टिकुसुमप्रकरैर्महिमाऽद्भुतैः ॥ 125 ॥
Page #177
--------------------------------------------------------------------------
________________ 154] [विवेकमञ्जरी 5 गणं वज्रमुनेः सिंहगिर्याचार्यं समर्प्य सः । प्रत्याख्यायान्नपानादि कालं कृत्वा ययौ दिवि ॥ 126 ॥ वज्रस्वामी व्यहार्षीच्च मुनिपञ्चशतीवृतः । महीमहीनसौभाग्यश्रुतशीलादिविश्रुतः ॥ 127 ॥ 88 इतश्च पाटलीपुत्रे धनिश्रेष्ठोऽभवद् धनः । तत्कन्या रूपधन्याऽभूदभिधानेन रुक्मिणी ॥ 128 / / सा च तद्यानशालास्थसाध्वीभ्यो गुणसंस्तवम् । श्रीवज्रस्वामिनो नित्यमश्रृणोद् मसृणाशया ॥ 129 ॥ ततोऽसौ भाग्यसौभाग्यभासुरं तद्गुणश्रवात् । वज्रमेव पतीयन्तीं न्यषैत्सीदपरान् वरान् ॥ 130 ॥ व्रतिन्यो जगदुश्चैतामपि ! मग्धाऽसि रुक्मिणि ! / वजं प्रव्रजितं वीतरागं यत् त्वं वुवूर्षसि ॥ 131 / / रुक्मिण्यभिदधे वज्रो यदि प्रव्रजितस्तदा । प्रव्रजिष्याम्यहमपि या गतिस्तस्य सैव मे ॥ 132 ॥ इतश्च विहरन् वज्रः पाटलीपुत्रपत्तने । आगत्योद्यान एकस्मिन् शमवान् समवासरत् ॥ 133 ॥ तदागमनसंभ्रान्तः पाटलीपुत्रपार्थिवः । एत्य श्रीवज्रचरणानर्चयित्वा नमोऽकरोत् । / 134॥ वज्रोऽपि विदधे क्षीरास्रवलब्ध्याऽथ देशनाम् । निशम्य तामतिप्रीतो राजा स्वं सौधमाययौ ॥ 135 / / ततोऽन्तः पुरनारीभ्यो हर्षोद्गारं चकार सः । यथाऽद्य वन्दितो वज्रस्वामी चामीकरच्छविः ॥ 136 / / तं वन्दित्वा च दृष्ट्वा च तद्धर्मं निशम्य च । मम गात्रं च नेत्रे च श्रोत्रे चागुः कृतार्थताम् ॥ 137॥
Page #178
--------------------------------------------------------------------------
________________ [155 गुणानुमोदनाद्वारे वज्रस्वामिकथा] तद् यूयमपि वर्षि हे देव्यो ! द्रष्टुमर्हथ । त्वरितं यात, नैकत्रस्थायिनो यतयो यतः ॥ 138 ॥ इति वैद्योपदिष्टेष्टतुल्ययाऽथ नृपाज्ञया । नन्तुं विलोकितुं श्रोतुं राज्यो वज्रमुपाययुः ॥ 139 / / भगवानपि वज्रस्ता मत्वाऽऽयाता नृपाङ्गनाः । कुरूपीभूय विदधे देशनामतिपेशलाम् ॥ 140 ॥ राज्ञो राज्योऽपि गत्वाऽथ शशंसुरिति सस्मितम् । देव ! गीरेव रम्याऽस्य वृथा रूपकथा पुनः । / 141 / / राजा स्वघटमानं तत् श्रुत्वा द्रष्टुं स्वयं च तत् । विस्मयेन द्वितीयेऽह्नि वज्रं वन्दितुमागमत् ॥ 142 ॥ अनेकलब्धिमान् वज्रो विकृत्य कनकाम्बुजम् । निषसादाभ्रमुक्तोऽर्क इव स्वं रूपमुद्वहन् ॥ 143 / / ऊचे च लोको वज्रस्य रूपं स्वाभाविकं हृदः । गुणानामाकृतेश्चाद्य सदृशोऽभूत् समागमः ॥ 144 ॥ राजापि व्याजहारैवं विस्मयस्मेरमानसः । यथेष्टरूपनिर्माणलब्धिर्वज्रमुनिः खलु ॥ 145 / / मा भूवं प्रार्थनीयोऽहं योषितामिति शङ्कया । सामान्यं शस्तनं रूपं व्यक्तं शक्त्यैष निर्ममे ॥ 146 / / $$ इतश्चात्रान्तरे रुक्मिण्युवाच पितरं निजम् । वज्रस्वाम्यागतोऽस्तीह यं वुवूर्षाम्यहं सदा ॥ 147॥ तन्मां वज्रकुमाराय संप्रदत्ताऽन्यथा तु मे। मरणं शरणं तात ! दृषल्लेखेव गीरियम् ॥ 148 ॥ आभिजातसखीं लज्जां विहायैवं ब्रवीमि यत् । तत्रेदं कारणं वज्रो मत्पुण्यैरयमागतः ॥ 149 ॥ 15 20
Page #179
--------------------------------------------------------------------------
________________ 5 10 15 20 156 ] एष प्रायेण न स्थास्नुर्यद्यद्येव हि गच्छति । किं ज्ञायते कदाप्येति भूयोऽप्युड्डीनपक्षिवत् ॥ 150 ॥ तस्मादलं विलम्बेन देहि वज्राय तात ! माम् । चिरकौमारदीनां मां कथं पश्यन् न दूयसे ? ॥ 151 ॥ नोद्वक्ष्यत्यनगारोऽयमिति शङ्कां च मा कृथाः । व्रतस्थोऽपि न किं गौरीमुपायंस्त महेश्वरः ? ॥ 152 ॥ एवं धनोऽतिनिर्बन्धामुपवज्रं निनाय ताम् । सद्यः कृत्वा विवाहार्हसर्वालङ्कारभूषिताम् ॥ 153 ॥ पुत्र्या सममनैषीच्च धनकोटीरनेकशः । प्रलोभनं वरयितुर्यथा स्यादिति जातधीः ॥ 154 ॥ उपवज्रं गतः श्रेष्ठी रूपं तस्य निरूपयन् । प्राशंसदात्मनः पुत्रीं साग्रहां तत्स्वयंवरे ॥ 155 ॥ धनस्य हृदये स्वार्थप्रार्थना कर्तुमिच्छतः । वज्रदेशनार्थोऽस्थात् क्षौमे लाक्षानुरागवत् ॥ 156 ॥ देशनान्तेऽवदद् वज्रं धन श्रेष्ठी कृताञ्जलिः । कृत्वा प्रसादं मत्पुत्रीमिमामुद्वह मानद ! ॥ 157 ॥ क्व भवानिन्दुतुल्यः क्व चेयं लक्ष्मशिखोपमा । तथाप्येनां स इव तामाद्रियस्व कृपां कुरु ॥ 158 ॥ विवाहानन्तरं वज्र ! हस्तमोचनपर्वणि । द्रव्यकोटीरसङ्ख्यातास्तुभ्यं दास्ये भवत्वदः ॥ 159 ॥ "वज्रस्तमज्ञं विज्ञाय स्मित्वाचे करुणापरः । पर्याप्तं द्रव्यकोटीभिः कन्यया च तवानया ॥ 160 ॥ सन्ध्याराग सहाध्यायी शम्पासंपातसोदरः । स्वप्नाभिनयशैलूषस्त्याज्योऽर्थोऽनर्थभूरयम् ॥ 161 ॥ [ विवेकमञ्जरी
Page #180
--------------------------------------------------------------------------
________________ [157 गुणानुमोदनाद्वारे वज्रस्वामिकथा] नितम्बिन्यस्त्याज्या दूरेण दृश्वरैः । यकाभ्यो योगिनां योगरसबन्धो विलीयते ॥ 162 ॥ शचीशचापचपला जन्तूनां yauvnshriyH। किम्पाकफलपर्यन्तविषमा विषया अपि ॥ 163 ॥ एकैकशोऽपि विषयाः क्षयाय खलु देहिनाम् । पतङ्गभृङ्गपाठीनकुरङ्गकरिणामिव ॥ 164 ॥ न कामविषयादन्यः कोऽपि नीचपदप्रदः । द्विपदोपीह जायेत यस्मादङ्गी चतुष्पदः ॥ 165 ॥ अहत्वा विषयान् मोहयामिकान् न मुमुक्षुमिः । जरामरणजन्मादिशृङ्खला खलु मोट्यते ॥ 166 ॥ महानुभाव ! धन्यायाः कन्याया अपि ते धन ! / युज्यते विषयत्यागोऽस्मासु यद्येकतानता" ॥ 167 ॥ इत्थं भगवतस्तस्य सुधासारकिरा गिरा । रुक्मिणी शान्तविषयविषवेगाऽऽदित व्रतम् ॥ 168 / / धर्मोऽयमेव हि श्रेयान् यत्र निर्लोभतेदृशी । एवं विमृश्य बहवः प्रतिबोधं जना ययुः ॥ 169 / / तेनोद्दधेऽन्यदा विद्या पदानुसृतिलब्धिना । महापरिज्ञाचाराङ्गान्तरस्थाकाशगमिनी ॥ 170 / / उचे च भगवानेवमनया विद्यया मम । जम्बूद्वीपाद् गतावस्ति शक्तिरामानुषोत्तरम् ॥ 171 / / धार्यैवेयं महाविद्या हन्त ! देया न कस्यचित् । अल्पर्द्धयोऽल्पसत्त्वाश्च भाविनोऽन्ये ह्यतः परम् ॥ 172 ॥ 88 जगाम् विहरन् वज्रः पूर्वस्या दिशमुत्तराम् । रङ्कारालकरालोऽभूद् दुष्कालोऽग्रे तदा पुनः ॥ 173 ॥
Page #181
--------------------------------------------------------------------------
________________ 158] [विवेकमञ्जरी ततस्तदर्चितः सङ्घ पटे कृत्वा विहायसा । / पुरी नागपुरी निन्ये सुभिक्षसुभगामयम् ॥ 174 ॥ तस्यां जैनाश्च बौद्धाश्च स्पर्धमानाः परस्परम् । चक्रिरे देवपूजादि जैनैबौद्धाश्च जिग्यिरे ॥ 175 / / तेऽथ बौद्धैर्निषिद्धेभ्यो मालाकृद्भ्यो नृपाज्ञया । नालभन्तार्थतुलितान्यगस्तिकुसुमान्यपि ॥ 176 ॥ तदा पर्युषणापर्वण्यागतेऽर्हदुपासकाः । / तत्तथाऽकथयन् वज्रस्वामिनेऽश्रुमुखास्ततः ॥ 177 / / समाश्वसित हे श्राद्धाः ! यतिष्ये वः सुतेजसे । इत्युक्त्वोत्पत्य भगवान् ययौ माहेश्वरी पुरीम् ॥ 178 / / हुताशनाभिधानस्य देवस्योपवने स्थितः । योऽभूदारामिकस्तत्र मित्रं धनगिरेः स तु ॥ 171 / / अकस्मादागतं वज्रं दृष्ट्वैष तडिताभिधः । उवाच दिष्ट्याऽतिथये किमातिथ्यं करोमि ते ? ॥ 180 ॥ वज्रोऽभ्यधत्त कुसुमैः कार्य मे प्रत्युवाच सः । इह संपादयिष्यामि पुष्पलक्षाणि विंशतिम् ॥ 181 ॥ तर्हि त्वं प्रगुणीकुर्या इत्युक्त्वा भगवानपि । उत्प्लुत्य तार्थ्यवद् व्योम्नाऽगात् क्षुद्रहिमवगिरिम् ॥ 182 ॥ श्रीदेव्या भक्तितस्तत्र दत्तमादाय पङ्कजम् । वैश्वानरवनं प्रत्याययौ वज्रोऽतिरंहसा ॥ 183 / / विद्याशक्त्या विचक्रोऽथ विमानं भगवानिह । न्यधाच्च पुष्पलक्षांस्तान् विंशति पङ्कजं च तत् । / 184॥ छत्रस्येवाम्बुजस्याधो निषद्य भगवानथ । चिन्तितोपनतैः कॢप्तप्रेक्षणो जृम्भकामरैः ॥ 185 / / 20
Page #182
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे वज्रस्वामिकथा ] पुरी नागपुरीमेत्यार्हन्मतस्य प्रभावनाम् । चक्रेऽतिशायिनीं बौद्धशासनं न्यच्चकार च ॥ 186 ॥ युग्मम् ॥ श्रीवज्रविहितां वीक्ष्यार्हन्मतस्य प्रभावनाम् । बौद्धभक्ति विहायात्र भूपोऽभूत् परमार्हतः ॥ 187 ॥ ष्स् इतश्चौद्रायणो राजा जज्ञे दशपुरे पुरे । सोमदेवश्च विप्रोऽस्य रुद्रसोमाहती प्रिया ॥ 188 ॥ तयोः सुतावभूतां द्वौ बुद्ध्या गुरुसुताविव । नाम्नाऽऽर्यरक्षितो ज्यायान् कनीयान् फल्गुरक्षितः ॥ 189 ॥ तत्रार्यरक्षितो विद्यास्थानान्यातुं चतुर्दश । जगाम पाटलीपुत्रं कृतार्थः पुनराययौ ॥ 190 ॥ प्रवेशितः पुरे राज्ञा गजमारोप्य गौरवात् । विविधोपायनैः पोरैरपि तेनैष पूजितः ॥ 191 ॥ सबन्धुसहितो विद्याश्रीहृद्याकृतिरानमन् । मात्राशीर्वादितः प्रातिवेश्मिक्येव निरादरम् ॥ 192 ॥ व्यजिज्ञपदथ स्वाम्बां सोऽपि मातर्विलोक्य माम् । अधीतविद्यामायातमिह किं नाद्य माद्यसि ? ॥ 193 ॥ साह वत्स ! त्वया हिंसोपदेशकमधीयत । ततस्त्वां नरकाध्वन्यं दृष्ट्वा हृष्याम्यहं कथम् ? ॥ 194 ॥ यदि त्वं मयि भक्तोऽसि यदि मां मन्यसे हिताम् । अधीष्व दृष्टिवादं तद् हेतुं स्वर्गापवर्गयोः ॥ 195 ॥ अथार्यरक्षितः प्राह स्वाधीते विशदाशयः । दृष्टिवादं पठिष्यामि मातराख्याहि तद्गुरुम् ॥ 196 ॥ रुद्रसोमापि तनयविनयोच्छ्वसिता सती । भ्रमयन्त्यञ्चलं तस्मै निजगाद प्रसादभाक् ॥ 197 ॥ [ 159 5 10 15 20
Page #183
--------------------------------------------------------------------------
________________ [विवेकमञ्जरी 160] इदानीं न हि जिहेमि त्वयाऽहं तनुजन्मना । मदादेशमनुष्ठातुं यदकार्षीमनोरथम् ॥ 198 ॥ सन्ति तोसलिपुत्राख्या आचार्या आर्यरक्षित ! इक्षुवाटे ममैवेतः प्रतिपन्नप्रतिश्रयाः ॥ 199 ॥ तत्पादपङ्कजोपास्तिभृङ्गतामङ्ग ! तां भज । ते त्वामध्यापयिष्यन्ति दृष्टिवादं जिनागमम् ॥ 200 ॥ एवं प्रातः करिष्यामीत्यभिधायार्यरक्षितः । दृष्टिवादाभिधां ध्यायन् नाऽशेत रजनावपि ॥ 201 ॥ दृष्टिवादमथाध्येतुमापृच्छ्य जननी प्र्गे। दृष्टिवादार्णवागस्त्यमियाय चार्यरक्षितः ॥ 202 ॥ अथैकं द्विजमायान्तं सार्धक्षुनवयष्टिकम् । कोऽसि त्वमिति सोऽपृच्छदालिङ्ग्यैष तमब्रवीत् ॥ 203 ॥ अहं ह्युपतटग्रामात् त्वा द्रष्टुं त्वत्पितुः सखा । प्रायं कल्ये, मया कार्यव्यग्रेणासि न वीक्षितः ॥ 204 ॥ गृह्यन्तामिक्षवश्चैते मयाऽऽनीताः कृते तव । गुरूणां दातुमुचिता लघुभ्यो हि सुखादिका ॥ 205 / / उवाच सोमभूरिझूस्तात ! मन्मातुरर्पयेः । अहं शरीरचिन्तार्थ गच्छन्नस्मि बहिर्भुवि । 206 ॥ इदं च कथयेस्तस्यै पद्गच्छन्नार्यरक्षितः । अधुनेक्षुलतापाणिमद्राक्षीदादितोऽपि माम् ॥ 207 ॥ तथेति तत्कृते दध्यौ रुद्रसोमा निमित्तवित् । पूर्वाणि नव खण्डं च पुत्रो मेऽध्येष्यते ह्यतः ॥ 208 ॥ नवाहं दृष्टिवादस्य पूर्वाण्यध्यनानि वा । दशमं खण्डमध्येष्ये दध्यौ यानिति सोमभूः ॥ 209 / /
Page #184
--------------------------------------------------------------------------
________________ [161 गुणानुमोदनाद्वारे वज्रस्वामिकथा] गत्वा चेक्षुगृहद्वारे चतुरोऽयमचिन्तयत् । कथमन्तर्विशाम्यर्हद्धर्माचाराविशारदः ? ॥ 210 ॥ प्रातर्वन्दनकायातश्रमणोपासकैः सह । वसत्यन्तः प्रवेक्ष्यामि प्रतीक्षे क्षणमत्र तत् ॥ 211 ॥ इत्यार्यरक्षितस्तस्थौ द्वारेऽपि द्वारपालवत् । शृण्वन् सुधीरधीयानसाधूनां मधुरा गिरः ॥ 212 / / तत्रागाङ्कट्टरो नाम श्रमणोपासकः प्र्गे। वन्दनाय महर्षीणां हर्षेणोत्कर्षिताशयः ॥ 213 / / नैषेधिर्की विधायैष प्रविवेश प्रतिश्रयम् । अथेर्यापथिकी प्रत्यक्रामदुच्चस्तरस्वरः ॥ 214 ॥ तदनन्तरमाचार्यान् साधूनपि यथाविधि । वन्दित्वा निषसादाग्रे विष्टरं प्रतिलिख्य सः ॥ 215 ॥ तदेतदवधार्यार्यरक्षितोऽपि यथाक्रमम् । अभिनीय गुरूपान्ते निषसाद कृताञ्जलिः ॥ 216 / / श्रावकं नूतनं मत्वा ढड्डरावन्दनेन तम् । अपृच्छन् गुरवो वत्स ! कुतो धर्मागमस्तव ? ॥ 217 ॥ तेनोक्ते श्रावकादस्मादूचिरे मुनयः प्रभो ! / रुद्रसोमासुतः सोऽयं विद्वान् मान्यो महीपतेः ॥ 218 ॥ अयमाद्यगुणस्थानस्थितानां धुरि गण्यते । आश्चर्यं श्रावकाचारं परिस्पृशति किं ह्यदः ? ॥ 219 ॥ अथाह सोमभूः सम्प्रत्यस्ति श्रावकता मम । रत्नता सलिलस्येव लोहस्येव सुवर्णता ॥ 220 ॥ इति विज्ञपयामास चाचार्यानार्यरक्षितः । प्रसीद भगवन् ! दृष्टिवादस्याध्यापनेन मे ॥ 22 ॥ 15
Page #185
--------------------------------------------------------------------------
________________ 162] [विवेकमञ्जरी 5 मया विवेकहीनेनोन्मत्तेनेव हतात्मना । हिंसोपदेशकं सर्वमधीतं नरकावहम् ॥ 222 ॥ आचार्य अपि तं शान्तं योग्यं मत्वैवमूचिरे । यदि त्वं दृष्टिवादाधिजिगांसुस्तत् परिव्रज ॥ 223 ॥ सोऽप्युवाच परिव्रज्यामिदानीमपि दत्त मे । किन्तु पूज्यैरतः स्थानादस्ति गन्तव्यमन्यतः ॥ 224 ॥ मामत्र स्थितवन्तं हि राजा पुरजनोऽपि च । अत्यन्तमनुरागेण प्रव्रज्यां त्याजयेदपि ॥ 225 / / आचार्या अपि तस्योपरोधेन सपरिच्छदाः । गत्वाऽन्यत्र तमुत्सन्नवृजिनं पर्यविव्रजन् ॥ 226 ॥ अधीतैकादशाङ्गेन क्रमेणाचार्यसंनिधौ । दृष्टिवादोऽभवद् यावांस्तावांस्तेन समाददे ॥ 227 / / अथार्यरक्षितायाख्यन्गुरवो गौरवोचितम् । यद् भूयान् दृष्टिवादोऽस्ति वज्रर्षेः सम्प्रति स्फुटः ॥ 228 ॥ श्रीवज्रस्वामिनमथ प्रति यानार्यरक्षितः । अवन्त्यां भद्रगुप्तस्य प्रभोः पादानवन्दत ॥ 229 ॥ गुणवन्तं तपोराशिं पूर्वावस्थाकुतीर्थिकम् । उपलक्ष्य तमाचार्याः परिषस्वजिरे मुदा ॥ 230 ॥ ऊचुश्च वत्स ! धन्योऽसि कृतार्थोऽसि सुधीरसि । ब्राह्मण्यं योऽधिगम्यापि श्रामण्यं प्रत्यपद्यथाः ॥ 231 ॥ अद्याहं क्षीणशेषायुष्कर्मा त्वामर्थयेऽनध ! / कर्तुकामोऽस्म्यनशनं मम निर्यामको भव ॥ 232 ॥ तथेति प्रतिपेदानं तमथो सूरिरन्वशात् । मा वज्रेण समं वत्स ! वसेरेकप्रतिश्रये ॥ 233 ॥ 15
Page #186
--------------------------------------------------------------------------
________________ [163 गुणानुमोदनाद्वारे वज्रस्वामिकथा] पृथस्थितिरधीयेथा यदेकामपि यामिनीम् । यो वसेत् सह वज्रेण तमनु म्रियते हि सः ॥ 234 / / एवं करिष्येऽहमिति प्रतिपद्यार्यरक्षितः । तेषां निर्यामणां कृत्वा पुरीं वज्राश्रितां ययौ ॥ 235 / / नगर्या बहिरेवास्थात् तां निशामार्यरक्षितः । निशाशेषे स्वप्नममुं वज्रस्वामी ददर्श च ॥ 236 / / यदद्य पयसा पूर्णः केनाप्यस्मत्पतद्ग्रहः । / अपाय्यागन्तुना भूरि किञ्चिदस्थाच्च तत्पयः ॥ 237 / / वज्रस्वामी महर्षीणां स्वप्नार्थं व्याकरोत् प्रगे । बहुपूर्वश्रुतग्राही कोऽप्येष्यत्यतिथिर्मम ॥ 238 / / प्रातरेत्य कृतोपास्ति स्वाम्युवाचार्यरक्षितम् । कुतः समागाः, सोऽप्याह गुरोस्तोसलिपुत्रतः ॥ 239 / / वज्रस्वाम्यब्रवीदार्यरक्षितस्त्वं किमाख्यया ? / सोऽप्याख्यदेवमिति च पुनर्वन्दनपूर्वकम् ॥ 240 ॥ वज्रस्वाम्यपि तं ज्ञात्वा सप्रसादमदोऽवदत् । स्वागतं तव, कुत्र त्वं प्रतिश्रयमशिश्रयः ? ॥ 241 ॥ बहिरावासितोऽस्मीति तेनोक्ते स्वाम्य्भास्स्त्। महात्मन् ! किं न जानासि दूरस्थोऽध्येष्यसे कथम् ? ॥ 242 ॥ तेनोचेऽहं पृथग्वासी भद्रगुप्तगुरोगिरा । वज्रोऽप्याहोपयोगात् त्वां युक्तं पूज्या बभाषिरे । / 243 / / वज्रोऽथ पृथगावासस्थितमप्यार्यरक्षितम् । अपूर्वप्रतिभं पूर्वाण्यध्यापयदमुं नव । / 244 / / ततो दशमपूर्वम्य यमकानि गुरोगिरा । अध्येतुं विषमाण्यार्यरक्षितर्षिः प्रचक्रमे ॥ 245 / /
Page #187
--------------------------------------------------------------------------
________________ 164] [विवेकमञ्जरी माता-पितृभ्यामाह्वातुमथैनं फल्गुरक्षितः । प्राणप्रियोऽनुजस्तस्य प्रैष्यागत्य स तं जगौ ॥ 246 / / "किमेवं कठिनोऽभूस्त्वमनुत्कण्ठः कुटुम्बके । भ्रातः ! पक्ष्यपि दिक्चक्रं भ्रान्त्वाऽभ्येति भुवं निजाम् ॥ 247॥ वैराग्यपशुना छिन्नं यद्यपि प्रेमबन्धनम् । / तथापि तव कारुण्यमस्ति पुण्यनिबन्धनम् ॥ 248 / / शोकसङ्कटमग्नोऽस्ति बन्धुवर्गश्च साम्प्रतम् । तदागत्य तमुद्धर्तुं भगवंस्तव साम्प्रतम्" ॥ 249 ॥ इत्युक्तो बन्धुना वज्रमापप्रच्छाऽऽर्यरक्षितः । पठेत्युक्तोऽमुना भूयः पठन्नूचे च बन्धुना ॥ 250 ॥ बान्धवास्ते परिव्रज्यामनोरथरथस्थिताः । न कुत्रापि प्रवर्तन्ते त्वया सारथिना विना ॥ 251 / / तदेहि देहि बन्धूनां व्रतं सुव्रत ! सत्वरम् । श्रेयस्यपि सकर्णोऽपि किमद्यापि प्रमाद्यसि ? ॥ 252 ॥ अथार्यरक्षितः स्माह यदि सत्यमिदं vcH। ततस्त्वं तावदाददत्स्व सर्वविश्वहितं व्रतम् ॥ 253 / / श्रुत्वेत्यूचेऽमुना देहि तदानीमार्यरक्षितः । स्वयं तमनुजग्राह दीक्षया शिक्षयापि च ॥ 254 / / यातुमुत्कोऽन्यदा फल्गुरक्षितेनार्यरक्षितः । अधीतानेकयमको गन्तुमूचे पुनर्गुरुम् ॥ 255 ॥ तन्निषिद्धस्त्वधीयानो यमकेभ्यः पराजितः । सोऽपृच्छद् गुरुमद्यापि शिष्यतेऽदः श्रुतं कियत् ? ॥ 256 / / सस्मितं गुरुरप्याह पूर्वमेतद् तवाग्रिमम् । बिन्दुमात्रं त्वयाऽधीतमब्धितुल्यं तु शिष्यते ॥ 257 ॥
Page #188
--------------------------------------------------------------------------
________________ [165 10 गुणानुमोदनाद्वारे वज्रस्वामिकथा] शेषमप्यचिरेणापि त्वमागमयसि श्रुतम् । धीमन्नधीष्व धीरोऽसि किमकाण्डे विषीदसि ? ॥ 258 ॥ एवमाश्वसितस्तेन गुरुणा करुणावता । पुनः प्रवृत्तः सोऽध्येतुं भग्नोत्साहोऽपि भ्क्तिभाक्॥259॥ फल्गुरक्षितन्येधुर्मूर्तिमद्वन्धुवाचिकम् । दर्शयन्नुत्सको गन्तुं श्रीवजं स पुनर्जगौ ॥ 260 ॥ अयमुत्साह्यमानोऽपि हन्त ! गन्तुमनाः कथम् ? / एवं विचिन्तयन् व्ज्र्स्वाम्य्भूदुप्योग्भाक्॥261॥ सोऽथामस्तेत्यतो यातो नायमायास्यति ध्रुवम् । स्तोकमायुश्च मे पूर्वं मय्येव दशमं स्थितम् ॥ 262 ॥ अनुज्ञातस्ततस्तेन गमनायार्यरक्षितः । सफल्गुरक्षितः शीघ्रं पुरं दशपुरं ययौ ॥ 263 / / तत्राभ्युपेत्य भूभ; मात्रा पित्रा च बन्धुभिः । पौरैश्च वन्दितश्चक्रे देशनामार्यरक्षितः ॥ 264 ॥ प्रबुध्य तगिरा राजा सम्यक्त्वमपरे पुनः । पित्राद्या बन्धवश्चास्य प्रव्रज्यां प्रतिपेदिरे ॥ 265 ॥ 88 इतश्च विहरन् वज्रः प्रययौ दक्षिणापथम् । धनागमेऽत्र केकीव विवेकी मुमुदे जनः ॥ 266 ॥ श्लेष्मबाधोदयेऽन्येधुः सुण्ठीमानाय्यसाधुना । भुक्त्वैतां भक्षयिष्यामीति स्वामी श्रवसि न्यधात् । / 267 / / भक्षितुं विस्मृता सा च स्वामिनोऽध्ययनादिना । मुखवस्त्रिकया कायं प्रत्युपेक्षयतोऽपतत् ॥ 268 / / पतितां तां च खाट्कृत्यास्मरद् वज्रो मुनीश्वरः । हाहा धिग् धिक् प्रमादोऽयं ममेति स्वं निनिन्द च ॥ 269 ॥ 15
Page #189
--------------------------------------------------------------------------
________________ 166] [विवेकमञ्जरी प्रमादे संयमो न स्याद् निष्कलङ्कः कथञ्चन । तं विना मानुषं जन्म जीवितं च निरर्थकम् ॥ 270 ॥ कुर्मस्ततो वपुस्त्यागं वज्रस्वामीत्यचिन्तयत् । अजायत समन्ताच्च दुभिक्षं द्वादशाब्दिकम् ॥ 271 / / वज्रासेनाभिधं शिष्यं स्वाम्यथ श्रुतपारगम् । इत्यादिदेश त्वं वत्स ! साम्प्रतं विहरान्यतः ॥ 272 ॥ लक्षमूल्यौदनाद् भिक्षां यत्राह्नि त्वमवाप्नुयाः । सुभिक्षमवबुध्येथास्तदुत्तरदिनोषसि ॥ 273 / / सोपारकपुरे श्रेष्ठी जिनदत्तो महाधनः । भार्यया सममीश्वर्या चतुर्भिश्च सहाङ्गः ॥ 274 ॥ . त्वत्सुभिक्षोपदेशेन निवृत्त्यापमृतेः कृती । आदास्यते व्रतं त्वत्तो मर्त्यजन्मतरोः फलम् ॥ 275 ॥ युग्मम् ॥ चत्वारो भवितारस्तत्सुता गच्छादिकन्दलाः । नागेन्द्रचन्द्रौ विद्याभृन्निर्वृती नामतश्च ते ॥ 276 / / एवमादि समादिश्य स्वामिना प्रेषितस्ततः । विहर्तुं वज्रसेनोऽपि प्रावृतद् नीवृतोऽभितः ॥ 277 / / भिक्षामलभमानास्तु दुभिक्षे वज्रसाधवः । अन्वहं गुरुभिर्दत्तं विद्यापिण्डमभुञ्जत ॥ 278 ॥ - द्वादशाब्दानि भोक्तव्यः पिण्डोऽयं वस्ततो यदि । संयमस्य न बाधास्ति तमाहृत्य ददाम्यहम् ॥ 279 ॥ नो वा तदा सहान्नेन तनोस्त्यागं विदध्महे । इत्युक्तागुरुभिर्धर्ममतयो यतयोऽभ्यधुः ॥ 280 ॥ युग्मम् । / धिक् पाषाणमिमं पिण्डं पिण्डपोष्यमिदं च धिक् । प्रभो ! प्रसीद येनैतत् त्यजामो द्वितयं वयम् ॥ 281 ॥ 20
Page #190
--------------------------------------------------------------------------
________________ [167 10 गुणानुमोदनाद्वारे वज्रस्वामिकथा] अथादाय मुनीन् वज्रो वालिखिल्यानिवार्यमा । गिरिं प्रत्यचलल्लोकान्तरं द्योतयितुं जवात् । / 282 / / तत्रैकः क्षुल्लको नास्थाद् वार्यमाणो यदा तता । क्वापि प्रतार्य तं ग्रामे समारोहद् गिरि गुरुः ॥ 283 ॥ क्षुल्लकश्चानुपदिकीभूयाऽऽगात् तगिरेरधः । . मा भूद् गुरुणामप्रीतिरिति तत्रैव चास्थित ॥ 284 ॥ मध्याह्नकूरसूरांशुतापाद् मक्षणपिण्डवत् । विलीय विमलात्माऽसौ तत्क्षणाद् दिवमीयिवान् । / 285 ॥ तदीयसत्त्वसंभारचमत्कारवशंवदाः । त्रिदशाः पूजयामासुराशु तस्य क्लेवरम् ॥ 286॥ श्रीवजं यतयोऽप्यूचुः प्रेक्ष्यावतरतः सुरान् । किमत्रावतरन्त्येते देवाः सर्वर्द्धयः प्रभो ! ? ॥ 287 / / सोऽप्यूचे क्षुल्लकः कार्यमिदानीं स्वमसाधयत् । महिमानं ततस्तस्य सुपर्वाणाः प्रकुर्वते ॥ 288 ॥ श्रुत्वैवं मुनयो दध्युः शिशुनाप्यमुना यदि । स्वकार्यं साधितं वृद्धाः साधयामो न किं वयम् ? / / 289 ॥ इति संवेगिनः साधूंश्चारित्रज्ञानयोगिनः । श्रावकीभूय तत्रैवं मिथ्यादृग् देवताऽवदत् ॥ 290 ॥ पारणं भवतामद्य भगवन्तः ! प्रसीदत । गृह्णीत शर्कराक्षोदमोदकान् पानकं च नः ॥ 291 / / अवग्रहोऽयं नैतस्याः प्रीतिहेतुस्ततोऽन्यतः । यामो ध्यात्वेति जग्मुस्ते तदासन्नं नगान्तरम् ॥ 292 / / कृत्वा मनसि तत्रत्यदेवतां साधवो व्यधुः । कायोत्सर्गमथागत्य नत्वा तानित्युवाच सा ॥ 293 / / 15
Page #191
--------------------------------------------------------------------------
________________ 168] [विवेकमञ्जरी अनुग्रहोऽयमस्माकमिह यूयं यदागताः । असंभवो हि मलयतरूणां मरुमण्डले ॥ 294 / / त एवं तगिरा प्रीता: श्रीवज्रस्वामिना समम् । कृतानशनकर्माणः सत्कर्माणो दिवं ययुः ॥ 295 / / मत्वैतद् गोत्रभिद् गोत्रं तमागत्य रथस्थितः । प्रमोदात् पूजयामास वज्रादीनां वपूंष्यथ ॥ 296 / / शक्रः प्रदक्षिणीचक्रे तं गिरिं स्र्थ्स्त्दा। शाखिनो नमयन्नुच्चैः स्वदेहमिव भक्तितः ॥ 297 / / विनम्रा एव तेऽद्यापि विद्यन्ते तत्र पर्वते । ततस्तस्याभिधा जज्ञे रथावर्त इति क्षितौ ॥ 298 ॥ याते दिवं मुनिपताविह वज्रनाम्नि दुष्कर्मपर्वतघटादलनैकवजे । विच्छेदमाप दशमं किल पूर्वमूर्त्या दुःखादिवास्य बत संहननं च तुर्यम् ॥ 299 ॥ 42 ॥ // इति वज्रस्वामिकथा ॥
Page #192
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे मेतार्यमुनिकथा] [169 अथ सविस्मयं मुनिजनार्यमेतार्यगुणचर्यामाह - दिढसिरवेढनिपीडणनिग्गयनयणो वि जं न परिकुविओ । मेअज्जखमासमणो मे अज्ज वि तं चमक्केइ ॥ 43 ॥ [दृढशिरोवेष्टनिपीडननिर्गतनयनोऽपि यद् न परिकुपितः । मेतार्यक्षमाश्रमणो मेऽद्यापि तच्चमत्करोति ॥ ] व्याख्या - 'मेअज्जखमासमणो' मेतार्यनामा क्षमाश्रमणो महामुनिः 'दिढ त्ति' दृढश्चासौ शिरसो वेष्ट आर्द्रवध्रबन्धनं दृढशिरोवेष्टः, तेन निपीडनं तन्निपीडनं तेन निर्गते नि:सृते नयने नेत्रे यस्य स तथा, अपीत्यतिशये, इत्थम्भूतोऽप्यसौ 'जं न परिकुविओ' यन्न परिकुपितः, 'मे अज्ज वि तं चमक्केइ' ममाद्यपि तच्चमत्करोतीति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चैतत् - 88 अस्ति राजगृहं नाम पुरं तिलकवद्भुवः । यत्र मुक्तापरीवेषः शालवेषः प्रकाशते ॥ 1 ॥ तत्र वित्रासितारातिश्रेणिः श्रेणिक इत्यभूत् । राजा सुकृतसन्दर्भराजितः परमार्हतः ॥ 2 ॥ त्रिसन्ध्यमर्चयित्वार्हदों तस्याः पुरोऽन्वहम् । स्वस्तिकं कुरुते स्वर्णयवैरष्टशतेन सः ॥ 3 ॥ पुरेऽस्मिन्नेकदैकाकिविहारप्रतिमास्थितः । मेतार्यो दशपूर्व्यागाद्रर्यमेव तमोऽपहः ॥ 4 ॥ वैभारभूधरे कृत्वा स मासक्षपणं प्रभुः । सइंही वृत्तिं प्रपेदानः पारणायाऽविशत् पुरीम् । / 5 / / स्वामीसमितो भ्राम्यन्नेषणाचीक्षणापरः । राज्ञः सुवर्णकारस्य गृहाङ्गणमयं गतः ॥ 6 ॥ दरिद्रस्येव कल्पद्रुरन्धस्येव सुधाकरः । मेतार्यपादास्तिष्ठन्तो रेजिरेऽस्य गृहाङ्गणे ॥7॥
Page #193
--------------------------------------------------------------------------
________________ 170] [विवेकमञ्जरी 10 देवतावसरायोर्वीपतेः स्वर्णयवान् कृतान् । विमुच्य स्वर्णकारोऽयं गृहान्तरविशत्तदा ॥ 8 ॥ भ्राम्यन्नभ्येत्य तत्क्रीडाक्रौञ्चः पक्षी कृमिभ्रमात् । जवादेव यवानेतानपक्ष्णमचूनयत् ॥ 9 ॥ यावत्सुवर्णकारोऽपि गृहमध्यादुपाययौ । नानुलोके यांस्तावद् दध्यौ चेति चमत्कृतः ॥ 10 ॥ एतावन्मात्रकाले हा ! ययुः क्व नु यवा मम ? | देवाचार्यसमयश्चायं नान्यान् घटयितुं सहे ॥ 11 ॥ इहापराधे हा हन्त राजान्तक इव क्रुधा। मां विमुच्यापरं दण्डं नवखण्डं विधास्यति ॥ 12 ॥ तदेनं सत्यवचनं मुनिं पृच्छामि तत्कथाम् । असौ तन्नाशसाक्षी यत् कर्मसाक्षीव भूचरः ॥ 13 / / ध्यात्वेति दीनवदनोऽभिसृत्य मुनिमब्रवीत् । यवाः केन गृहीता मे प्रसीद कथय प्रभो ! ॥ 14 ॥ शृण्वन्नपि मुनिश्रेयानशृण्वन्निव तद्गिरम् । स क्रौञ्चकृपया भेजे मौनं सर्वार्थसाधनम् ॥ 15 ॥ क्रियासमभिहारेण पृच्छ्यमानोऽपि नावदत् । यदा तदामुनाऽशङ्कि खल्वयं यवतस्करः ॥ 16 / / गृहान्तरा दुरात्मासौ ततः सौवर्णिको मुनिम् । नीत्वा रूक्षाक्षराक्षेपपूर्वं पप्रच्छ तत्कथाम् ॥ 17॥ यावत्तथापि नाशंसद् महात्मासौ कृपापरः । तावत् कुट्टयितुं तेन प्रारेभे यष्टिमुष्टिभिः ॥ 18 ॥ घटी हरति तोयानि ताड्यते झल्लरी यथा । दीपालिकाऽत्ति पिबति सूर्पो वा कुट्यते यथा ॥ 19 ॥ 15
Page #194
--------------------------------------------------------------------------
________________ [171 गुणानुमोदनाद्वारे मेतार्यमुनिकथा] तथा क्रौञ्चो यवानश्नाद् दुर्जनः सद्गुणानिव । विषेहे स तु मेतार्यः कलादस्य कदर्थनम् ॥ 20 ॥ स यावज्जात्यहेमेव ताड्यमानोऽपि नास्फुटत् । कलादेनामुना तावत् माराङ्कमुपचक्रमे ॥ 21 ॥ वेष्टयित्वाभितो वधं नीरन्धं मूनि स क्रुधा । कीलौ मुनिवृषस्यास्य निचखान विषाणवत् ॥ 22 ॥ "यथा यथा व्यथा जज्ञे मुनिरेष तथा तथा । प्रमोदमैत्रीकारुण्योपेक्षापुण्योऽभवद् भृशम् ॥ 23 ॥ कर्मकीलानपाकर्तुमाहत्य प्रतिकीलिकाः । वरं कार्या हटीतोऽस्मि कृष्यमाणो मुधाऽमुना ॥ 24 ॥ निनिमित्तोपकार्येष निःशेषदुरितापहम् । कथञ्चनापि कल्याणीबोधिरत्नमवाप्नुयात् ॥ 25 ॥ मेतार्यः सकलो लोको वराकोऽयं तु मज्जति । वृथा मेतार्यनामाहमेतस्मिन्नभवं हहा ! ॥ 26 ॥ देहोऽयं याति तद् यातु यद्यस्त्येष तदस्तु वा । किमस्य चिन्ता ह्यस्माकं स्थित्वाऽद्यः श्वोऽपि यास्यति ॥ 27 ॥ इत्यस्य ध्यायतः पक्षपुटतो निःसते दृशौ । एतत्समोऽस्ति कोऽप्यन्य इतीव बहिरीक्षितुम् ॥ 28 ॥ क्षपकश्रेणिनिःश्रेणिमथारोहन्नयं मुनिः । केवलं गुणमासाद्य सद्यो लोकाग्रमीयिवान्" ॥ 29 ॥ तदानीं स्वर्णकृद्गेहप्राङ्गणे कश्चिदक्षिपत् । इन्धनं तद्भटत्कृत्या भीतः क्रौञ्चौऽवमद् यवान् ॥ 30 ॥ तान् विलोक्य जनः क्रोशन् निनिन्द मुनिघातकम् । निजेन कर्मणा सोऽपि मषीलिप्त इवाभवत् ॥ 31 ॥
Page #195
--------------------------------------------------------------------------
________________ 172] [विवेकमञ्जरी राज्ञा विज्ञाय तत्तूर्णं स्वर्णकारं निशुम्भितुम् । प्रेषिताः पुरुषाः प्रापुरुत्क्रोशन्त इवारयः ॥ 32 ॥ संसारस्य नृपस्य च प्रतिभयादुत्पन्नधीः स्वर्णकृत्, श्रामण्यं सकुटुम्बकोऽपि स निजावासे समासेदिवान् । मुक्तः क्षोणिभुजा तदैव यतिरित्येतद् वयं मन्महे, संसारेण तु मोक्ष्यते क्वचिदसौ जानाति तत्केवली ॥ 33 ॥ 43 ॥ // इति मेतार्यमुनिकथा ॥
Page #196
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे सुदर्शनकथा] [173 अथ तदसीमशीलगुणध्यानप्रधानमानसः संजातपुरोदर्शनमिव सुदर्शनमभि नन्दयन्नाह भवभमणनिब्भयाए अभयाए पाडिओ वि तह विसमे । निव्वूढो सि सुदंसण ! तुह कित्ती तेण महमहै ॥ 44 ॥ [भवभ्रमणनिर्भययाऽभयया पातितोऽपि तथा विषमे । नियूंढोऽसि सुदर्शन ! तव कीर्तिस्तेन मामहीति ॥ ] व्याख्या - हे सुदर्शन ! भवभ्रमणनिर्भयया अभयया 'तह विसमे' तथा तेन निर-पायचतुरुपायसारेण प्रकारेण विषमे सङ्कटे वह्नाविव कनकपिण्ड: 'पडिओ वि' पातितोऽपि, यत्तदोनित्यसम्बन्धत्वात्, येन 'निव्वूढो सि' निर्व्यढोऽसि तस्माद् विषमादिति भावः, विशेषमहिमानमादाय निःसृतोऽसि । 'तुह कित्ती तेण महमहै' 10 तव कीर्तिस्तेन हेतुना बहुलपरिमला प्रसरतीति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चैतत् - $$ अस्त्यङ्गदेशे दत्तारिकम्पा चम्पाभिधा पुरी । दुग्धोदधियशास्तस्यां नृपोऽभूद् दधिवाहनः ॥ 1 ॥ अभया विभया स्वास्यदासितेन्दुः प्रियास्य तु । रूपलावणयकलिता कैटभारेरिवेन्दिरा ॥ 2 ॥ इतस्तस्यां पुरि श्रेष्ठि गरिष्ठो धर्मशालिनाम् । अभूद् वृषभदासोऽस्याहदासीति प्रिया सती ॥ 3 ॥ श्रेष्ठिनस्तस्य महिषीपालः सुभग इत्यभूत् । निनाय महिषीनित्यं स तु चारयितुं वने ॥ 4 ॥ माघमासे वनादेष निवृत्तः सायमन्यदा । अप्रावरणमद्राक्षीत् कायोत्सर्गस्थितं मुनिम् ॥ 5 ॥ अस्यां हेमन्तरात्रौ यः स्थाता स्थाणुरिव स्थिरः । असौ धन्यो महात्मेति चिन्तयन् स गृहं ययौ ॥ 6 ॥ महर्षि हर्षितमहाहिमानीवर्षवेदनम् । तमेवार्द्रमना ध्यायन् यामिनी तामनीनयत् ॥ 7 ॥ 15 25
Page #197
--------------------------------------------------------------------------
________________ 5 10 15 20 174] निशायामविभातायामादाय महिषीस्ततः । स ययौ तत्र यत्रास्ति स मुनिः प्रतिमास्थितः ॥ 8 ॥ नतिमानतिमात्रं तमुपासाभासिवानसौ । तदास्यस्पर्धयेवार्क उद्ययौ तदुपास्त ॥ 9 ॥ स 'नमो अरिहंताणं' इत्युक्त्वोदपतद् मुनिः । तत्पदं खेचरीविद्याधियान्तः सुभगस्त्वधात् ॥ 10 ॥ स्वपञ्जाग्रन्नदंस्तिष्ठन्नक्तमह्नि गृहे बहिः । तदेवापठदुच्छिष्टोऽप्येकग्राहा हि तादृशः ॥ 11॥ पप्रच्छ विस्मितः श्रेष्ठी तत्प्रवृत्तिमयं ततः । शशंस तत्तथोद्भूतां श्रेष्ठी पुनरुवाच तम् ॥ 12 ॥ आकाशगमने हेतुरसौ विद्या न केवलम् । किन्तु हेतुरसावेव गतौ स्वर्गापवर्गयोः ॥ 13 ॥ किमेकमुच्यते पञ्चपरमेष्ठिनमस्कृतेः । अस्या यस्याः प्रभावेण किङ्करीक्रियते जगत् ॥ 14 ॥ विद्येयं साधु यत्प्राप्ता पठ किन्त्वखिलामिमाम् । उच्छिष्टो मा जपेः श्रेयः परत्रेह च ते यथा ॥ 15 ॥ सोऽथ शेषनमस्कारमधीत्य श्रेष्ठिनो मुखात् । परावर्तयताजस्रं धनं प्राप्येव निर्धनः ॥16॥ एवं तस्य नमस्कारजापव्यापारिमः सतः । कियत्यपि गते काले वर्षाकालः समाययौ ॥ 17 ॥ नीचैस्तराण्यथो नीचैरुच्चैरुच्चैस्तराण्यथ । तदानीमेकदानीव धनः स्वीयश्रियाऽधिनोत् ॥ 18 ॥ गृहाद् गृहीत्वा महिषीर्जगाम सुभगो वनम् । नदीं तीर्त्वा महिष्यस्तु परक्षेत्रे तदाविशन् ॥ 19 ॥ 1. क. स्वर्णश्रिदेग् । [ विवेकमञ्जरी
Page #198
--------------------------------------------------------------------------
________________ [175 गुणानुमोदनाद्वारे सुदर्शनकथा] दृष्ट्वा ताः सुभगः शीघ्रं नमस्कारपरायणः । दत्तझम्पो नदीपूरे विद्धः कीलेन केनचित् ॥ 20 ॥ तथैवावर्तयन् पञ्चपरमेष्ठिं विपद्य सः । श्रेष्ठिपत्न्यास्ततः कुक्षौ तत्प्रभावादवातरत् ॥ 21 ॥ तस्मिन् गर्भगते श्रेष्ठी देवसङ्घार्चनादिकान् । . पत्न्या ऋषभदासोऽथ पूरयामास दोहदान् ॥ 22 ॥ सार्हद्दासी ततः पुत्रमसूत शुभलक्षणम् । पुत्रजन्मोत्सवं श्रेष्ठी यथावैभवमातनोत् ॥ 23 ॥ पितृभ्यां सोत्सवं कॢप्तनामा सैष सुदर्शनः । वर्धमानः क्रमेणेन्दुरिवाप सकलाः कलाः ॥ 24 ॥ कन्यां मनोरमां नाम्ना मनोरमकुलोद्भवाम् । रतिं स्मरमिव श्रेष्ठी तमथो पर्यणाययत् ॥ 25 ॥ पित्रोन केवलं नेत्रे कुमुदानन्दमिन्दुवत् । चक्रे राज्ञोऽपि लोकस्य सर्वस्यापि सुदर्शनः ॥ 26 ॥ इतो नगर्यां तत्राभूद् दधिवाहनभूपतेः । पुरोधाः कपिलः सोऽधात् सौहृदं श्रेष्ठिसूनुना ॥ 27 ॥ अर्जुनस्य विधुः पञ्चशरस्य च विधुर्यथा । सुदर्शनस्य स प्राय: परिपार्श्वमवर्तत ॥ 28 ॥ कपिलं कपिलानामा भार्याऽपृच्छत् तमन्यदा । विस्मरन् नित्यकृत्यानि क्वेयत्कालं विलम्बसे ? ॥ 29 ॥ पार्श्वे सुदर्शनस्याहं तिष्ठामीति तदीरिते । कोऽसौ सुदर्शन इति तथोक्तः प्रत्युवाच सः ॥ 30 ॥ मम मित्रं सतां धुर्यं विश्वैकप्रियदर्शनम् । सुदर्शनं न चेद् वेत्सि तत् त्वं वेत्सि न किञ्चन ॥ 31 ॥
Page #199
--------------------------------------------------------------------------
________________ 176] [विवेकमञ्जरी 10 तं ज्ञापयाधुनापीति तयोक्तः कपिलोऽवदत् । असावृषभदत्तस्य श्रेष्ठिनस्तनयो नयी सुतोपमाः ॥ 32 ॥ सैष रूपेण पञ्चेषुस्तेजसा तेजसां पतिः । सौन्दर्येण शरच्चन्द्रो गाम्भीर्येण तु वारिधिः ॥ 33 ॥ दानिनोऽस्य करेऽङ्गुल्यः कामधेनुः सुतोपमाः । नखाश्चिन्तामणिसखास्त्वक् कल्पद्रुप्रवालरुक् ॥ 34 / / अस्मिन् गुणमये प्राप्तलीलः शीलगुणो महान् । मुक्तास्थालं यथा रत्नमिन्दुकान्तममूल्यकम् ॥ 35 ॥ श्रुत्वेति कपिला कामविह्नला तद्गुणश्रवात् । सुदर्शनेऽभिसर्तुं सा चक्रे चिन्तामहर्निशम् ॥ 36 ॥ अन्यदा नृपतेगूढादेशाद् ग्रामान्तरं गते । कपिले कपिलेयाय सुदर्शनमुवाच च ॥ 37॥ अद्य ते सुहृदो देहापाटवं तेन ते गृहम् । नाययौ त्वां समाह्वातुमातुरो मां न्ययोजयत् ॥ 38 ॥ हा ! न वेद्मीदमित्युक्त्वा तं गृहं द्रुतमागतम् । नीत्वैकान्ते वृषस्यन्ती कपिला प्रार्थयत् किल ॥ 39 ॥ पतितः सङ्कटे तस्यां स्मित्वोवाच सुदर्शनः । भद्रे ! युक्तमिदं यूनां भवस्यापि फलं ह्यदः ॥ 40 ॥ षण्ढः परमहं मूढे ! पुंरूपेण ममामुना । फलेन शाल्मलितरोः शुकस्त्रीवाऽसि वञ्चिता ॥ 41 ॥ ततो विरक्ता सा सद्यो याहि याहीति भाषिणी । द्वारमुद्घाटयामास निर्ययौ च सुदर्शनः ॥ 42 ॥ स्तोकेन दुर्गतेआराच्छुटितोऽस्मीति चिन्तयन् । कल्याणीशीलवृत्तिः स्वं धाम धीमानयं गतः ॥ 43 / /
Page #200
--------------------------------------------------------------------------
________________ [177 5 गुणानुमोदनाद्वारे सुदर्शनकथा] नार्योऽना?चितीशीलाः कीला इव हविर्भुजः । भस्मतां मेलयन्त्यात्मपराश्रयमसंस्तुताः ॥ 44 ॥ एताभ्यो भीरुरस्मीति विमृश्याथ सुदर्शनः । प्रत्यज्ञासीत् परगृहे नैको यास्याम्यतः परम् ॥ 45 ॥ देहबद्ध इव न्यायो विवेक इव मूर्तिमान् । प्रत्यक्ष इव धर्मोऽसौ नावद्यं किञ्चिदाचरत् ॥ 46 ॥ यथाकालमथायाते तत्र चेन्द्रमहोत्सवे । सुदर्शन-पुरोधाभ्यां सहोद्यानं ययौ नृपः ॥ 47 ॥ इतो नरविमानस्थाऽभया कपिलयान्विता । शरल्लक्ष्मीरिवोत्फुल्लनयना नृपमन्वगात् ॥ 48 ॥ सुदर्शनप्रिया षड्भिः समं पुत्रैमनोरमा । तत्रागाद् यानमारुह्य धर्मसम्पद् गुणैरिव ॥ 49 / / अभयां कपिलाऽपृच्छत् षट्पुत्रा केयमङ्गना ? / महादेवीव देहैक्यात् किमत्र षण्मुखान्विता? ॥ 50 ॥ राज्यलक्ष्मीरिव गुणैः सुत्तै षड्भिरियं युता। सुदर्शनप्रियाऽज्ञायि न त्वयेत्यभयाऽवदत् ॥ 51 ॥ श्रुत्वेति विस्मिता स्माह कपिला देवि ! यद्यसौ । सुदर्शनस्य गृहिणी तदस्यास्तनयाः कुतः ? ॥ 52 ॥ अथ स्मित्वाऽभयाऽवोचत पुमान् किं न सुदर्शनः ? / साऽवादीद् नैव राज्यूचे चतुरे ! वेत्स्यदः कथम् ? ॥ 53 ॥ इत्युक्ता स्वानुभूतं साऽभयायै कपिला ततः । सुदर्शनस्य षण्ढत्ववृत्तान्तं तत्तथा जगौ ॥ 54 ॥ अभयाप्यब्रवीदेवं यद्येवं वञ्चिताऽसि तत् । मूढे ! षण्ढोऽयमन्यस्त्रीजने नात्ममृगीदृशि ॥ 55 ॥
Page #201
--------------------------------------------------------------------------
________________ 178] [विवेकमञ्जरी अतो विलक्षा कपिलाऽप्यब्रवीदित्यसूयया । वञ्चिता चेदहं मूढा प्रौढायाः किं तवाधिकम् ? ॥ 56 ॥ अभयोचे मया चन्द्रकलयेव कराञ्चितः । असञोऽपि द्रवेद् ग्रावा ससञः किं पुनः पुमान् ? ॥ 57 ॥ सेयेमूचेऽथ् कपिलाऽप्येवं मा गर्वमुद्वह । गर्वं वहसि चेद् देवि ! रम्यतां तत्सुदर्शनः । / 58 / / व्याजहाराभया देवी साहङ्कारमिदं ततः । हले ! रमितमेवैनं मया विद्धि सुदर्शनम् ॥ 59 ॥ योषाभिः पशुवेषाभिरपि ते मुनयो वने । नीरसा अप्यरम्यन्त क्वासौ स्मरवशो गृही ? ॥60 ॥ विलसामि न यद्येनं तद् विशामि हुताशनम् । इत्यालपन्त्यावुद्यानं प्रपेदाते क्षणेन ते ॥ 61 ॥ चिरं चिक्रीडतुस्तत्रोद्याने वानेयसम्पदा । अभया-कपिले श्रान्ते निशान्ते जग्मतुस्ततः ॥ 62 ॥ अभयात्मप्रतिज्ञातमथ मन्मथजीवितम् । उपायपण्डितायै तत्पण्डितायै न्यवेदयत् ॥ 63 ॥ अथैतां पण्डिता प्राह खण्डिताननदीधितिः । पात्रापात्रमनालोच्य धिक् प्रतिज्ञामिमां तव ॥ 64 ॥ अन्योऽपि परनारीषु सोदरः श्रावको भवेत् । असौ किं नु महासत्त्वशिरोरत्नं सुदर्शनः ? ॥ 65 ॥ सदा गुरुकुलासेवी ध्यानमौनरतः सदा । आनेतुमभिसर्तुं वा स कथं नाम युज्यते ? ॥ 66 ॥ वरं सिंहसटासर्पफणारत्नग्रहाग्रहः । न तु शीलविलोणय प्रतिज्ञातः सुदर्शनः ॥ 67 / /
Page #202
--------------------------------------------------------------------------
________________ [179 10. गुणानुमोदनाद्वारे सुदर्शनकथा] जिनाधिवासितोऽप्यन्तर्गभीरोऽपि सरित्पतिः । क्षये त्यजति मर्यादां न तथापि सुदर्शनः ॥ 68 ॥ सदैन्यमभयाऽवादीदेकवेलं कथञ्चन । आनयैनं ततः सर्वं भलिष्यामि न ते च्छलम् ॥ 69 ॥ अथो तथोदयत्प्रज्ञामण्डिता प्राह पण्डिता । निश्चयश्चेत्तवायं तदस्त्युपायो मया स्मृतः ॥ 70 ॥ पर्वाहे शून्यगेहादौ कायोत्सर्गं करोति सः । आनेतव्यो यदि परं तथास्थो नान्यथा पुनः ॥ 71 ॥ उपाय: साधु साध्वस्मिन् यतितव्यं त्वयानिशम् । इत्युक्तवत्यां तात्पर्याद् देव्यामामेत्युवाच सा ॥ 72 ॥ सुदर्शनसमां कामप्रतिमां तत्र कामपि । पुजायै पण्डिता पर्वशर्वरीषु समानयत् । / 73 / / तस्यामानीयमानायं प्रतिपर्वनिशं भृशम् । तया विश्वासमानीताः सर्वेऽन्तःपुरयामिकाः ॥ 74 ॥ एवङ्कारं व्यतीतेषु दिवसेषु कियत्स्वपि । विश्वानन्दी समागच्छत् कौमुदीयो महोत्सवः ॥ 75 ॥ तदुत्सवाय राजाथ पटहोद्घोषपूर्वकम् । सर्वोद्यानमाह्वास्त समस्तमपि पूर्जनम् ॥ 76 / / प्रातरेष्यच्चतुर्मासधर्मकर्मकृते कृती । सोपायनो नृपं गत्वा पृच्छति स्म सुदर्शनः ॥ 77॥ अनुज्ञातो नृपेणाह्नि द्वितीये श्रीमदर्हताम् । अर्चा विरचयंश्चैत्यपरिपाटीं चकार सः ॥ 78 ॥ ततो रात्रौ गृहीत्वैष पौषधं दुरितौषधम् । कायोत्सर्गेण कुत्रापि स्थितः शून्यगृहान्तरे ॥ 79 ॥ 20
Page #203
--------------------------------------------------------------------------
________________ 180] 10 [विवेकमञ्जरी इतोऽभयापि विहितशिरोऽत्तिच्छद्मना तदा । तस्थौ नृपतिमापृच्छ्य यदुत्पन्नधियः स्त्रियः ॥ 80 / / अथो सुदर्शनं याने न्यस्याच्छाद्य च वाससा । द्वा:स्थैरस्खलिता नीत्वाऽभयायै पण्डिताऽऽर्पयत् । / 81 / / तमस्पष्टाक्षरोल्लापा सा पाणिप्रणयीकृतम् । स्विद्यन्ती कम्पमानाथ प्रार्थयत्पार्थिवप्रिया ॥ 82 / / मामकीनमनोमीनं वसन्तं रागसागरे । अग्रहीद् गुणजालेन धृतस्तेनासि धीवर ! ॥ 83 / / क्षिप्तो हच्चत्वरे बाढं बाहुपाशेन बन्धनम् । मत्तो नवनवस्फारं मारकर्म च लप्स्यसे ॥ 84 ॥ पुंनागस्यास्य सुमनःकृष्टिमाधातुमुच्चकैः । गिरं व्यापारन्तीति कुटिलामङ्कुटीमिव । / 85 / / स्कन्धे ललम्बे बाहुभ्यां मृदुलाभ्यां मृणालवत् । रम्भास्तम्भाभिरामाभ्यामुरुभ्यां मध्यमग्रहीत् ॥ 86 ॥ चतुभिः कलापकम् ॥ ततः सुदर्शनोऽत्यर्थं समाधिस्तिमितोऽभवत । वर्षासरित्परीरब्धः किमब्धिस्तरलायते? ॥ 87 ॥ पुनरप्यभयाऽवादीदनादीनत्वभावयुक् । प्रसीद नाथ ! सीदन्तीमिति मां किमुपेक्षसे ? ॥ 88 ॥ मन्मथो हन्ति मां हन्त दुर्वारप्रसरैः शरैः । सनाभिरसि तस्यातः पाहि मां शरणागताम् ॥ 89 ॥ आनीतश्छद्मनासीति कोपं मा स्म वृथा कृथाः । बद्ध्वाऽऽनीतो नदीपूरः प्रजाशाः किं न पूरयेत् ? ॥ 10 ॥ व्रतकष्टमिदं मुञ्च मत्प्राप्त्या फलितं ह्यदः । स्वर्गापवर्गयोर्वार्ता स्मार्तानां गल्लझल्लरी ॥ 11 ॥ 15.
Page #204
--------------------------------------------------------------------------
________________ [181 गुणानुमोदनाद्वारे सुदर्शनकथा] ताम्यन्तीं याचमानां मां नम्रां मानय मानद ! / दैवात् करमुपायातां सुधां पिबसि किं न हि ? ॥ 12 ॥ कियदद्यापि सौभाग्यगर्वमुन्नायिष्यसि ? / इत्यालपन्ती सा पीनस्तनाभ्यां तमताडयत् ॥ 13 ॥ इत्थं यथा यथा चक्रे सोपसर्गमनर्गला । सुदर्शनः शुभध्यानमारुरोह तथा तथा ॥ 94 ॥ स दध्यौ चेति चेद मच्ये कथञ्चिदहमेतया । पारयामि तदुत्सर्गमन्यथानशनं मम ॥ 15 ॥ अमानिताथ घटितभ्रकुटिः कुटिलाशया । तं भापयितुमारेभे भषन्ती निर्भयाऽभया ॥ 96 / / त्वयीदमूषरे सर्वं मूर्ख ! रे वर्षितं मया । न वेत्सि मानिनी तुष्टाऽमृतं रुष्टा विषं पुनः ॥ 17 ॥ चापस्येवाधुना जीवाधानं ते नमतो मयि । अन्यथा त्वध्वरे जात एवासीध्मं हविर्भुजः ॥ 98॥ इत्थं यथा यथाऽभैषीदभया पातकाभया । तथा तथासौ सद्ध्यानमानशे निजमानसे ॥ 99 ॥ विचक्रामाभया कामं विकला सकलां निशाम् । न चुक्षोभ लयादात्मदर्शनस्तु सुदर्शनः ॥ 100 / / ततः प्राभातिकी वीक्ष्य रजनी राजवल्लभा । विलक्षा स्वं विलिख्याशु नखैः पूत्कारमातनोत् ॥ 101 / / आयान्ति स्म ततो यावद् यामिकास्तत्र सम्भ्रमात् । कायोत्सर्गस्थितं तावद् ददृशुस्ते सुदर्शनम् ॥ 102 / / अस्मिन्न सम्भवत्येतदिति द्रुतमुपेत्य तैः । विज्ञप्तो भूपतिस्तत्राययौ पप्रच्छ चाभयाम् ॥ 103 ॥
Page #205
--------------------------------------------------------------------------
________________ 182] [विवेकमञ्जरी. सोचेऽनुज्ञाप्य देव ! त्वामहं यावदिह स्थिता । आविर्भूतः पुरो भूत इवायं तावदीक्षितः ॥ 104 ॥ ततः पटूनि चाटूनि कुर्वाणः स्मरघस्मरः । असौ पशुरिवोन्मत्तो मां रिरंसुरयाचत ॥ 105 ॥ अनिच्छन्त्यां मयि ततो बलात्कारमयं व्यधात् । मया च पूत्कृतं नान्यदबलानां बलं यतः ॥ 106 / / अस्मिन्निदमसम्भाव्यमिति मत्वा महीपतिः । किमेतदिति पप्रच्छ सुदर्शनमनेकधा ॥ 107 / / पृष्टोऽपि राज्ञीकृपया किञ्चिद् नोचे सुदर्शनः । येनापकारिकाभ्योऽपि सन्तो हन्तोपकारिणः ॥ 108 ॥ ततः सम्भावयामास दोषं तस्यैव भूपतिः । पारदारिकदस्यूनां तूष्णीकत्वं हि लक्षणम् ॥ 109 ॥ इति क्रुद्धः समादिक्षदखिलेऽप्यत्र पत्तने । दोषप्रख्यापनां कृत्वा दुष्ट एष निगृह्यताम् ॥ 110 ॥ अथार:स्ततो धृत्वा केशेष्वयमकृष्यत । यथा तथापि जायन्ते यौवने हि विगोपकाः ॥ 111 ॥ स मुखे चर्चितो मष्या देहे चूर्णेन चित्रितः । बिल्वैवरलङ्कृतो मूनि कण्ठे निम्बदलस्रजा ॥ 112 / / रासभारोपितः सूर्पातपत्रस्तत्र पत्तने । वाद्यमानेन वाद्येनारेभे भ्रमयितुं भटैः ॥ 113 / / कृतापराधः शुद्धान्ते बध्यतेऽसौ सुदर्शनः । नात्र दोषो नृपस्येति चक्रुराघोषणां च ते ॥ 114 ॥ न युक्तं कृतवानेष नेह संभवतीदृशम् । अस्मिन् राजापि नेदृक्षः कुपितोऽत्र विधिः खलु ॥ 115 ॥
Page #206
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे सुदर्शनकथा ] धर्मो धिगस्य किं शेते पुराकर्म किमप्यदः । अयं मुच्येत नः सर्वद्रव्यैर्नो जीवितैरपि ॥ 116 ॥ मिथो विचारयत्येवं हाहाकारं च कुर्वति । पूर्जने रोदिति भ्राम्यन्नगादग्रे स्ववेश्मनः ॥ 117 ॥ विशेषकम् ॥ अदृश्यत महासत्या स मनोरमया ततः । अचिन्ति च सदाचारो मत्पतिः किमिदं हहा ! ॥ 118 ॥ इत्यन्तर्विवशा वेश्ममध्यमध्यास्य सत्वरम् । अर्चयित्वा जिनं कायोत्सर्गस्थेदमचिन्तयत् ॥ 119 ॥ 'श्रृण्वन्तु भगवत्यः श्रीजिनशासनदेवताः ! / चन्द्रे लाञ्छनमस्तीदं सर्वथा मत्पतौ तु न ॥ 120 ॥ परमश्रावकस्यास्य सान्निध्यं चेत् करिष्यथ । तदाहं पारयिष्यामि कायोत्सर्गमिमं खलु ॥ 121 ॥ अन्यथैवं स्थितिजुषोऽनशनं ध्रुवमेव मे । धर्मध्वंसे पतिध्वंसे किं जीवन्ति कुलस्त्रियः ?" ॥ 122 ॥ मा कृथाः पुत्रि,! निर्वेदं भलिष्यामोऽखिलं व्य्म्। सा समाधिस्थिताऽश्रौषीद् गिरं दिव्यां कुतोऽप्यथ ॥ 123 ॥ ततश्च न्यधुरारक्षाः शूलिकायां सुदर्शनम् । स्वर्णाम्भोजासनमभूदियं तस्य महात्मनः ॥ 124 ॥ अथारक्षैर्वधायास्य दृढं व्यापारिता अपि । कण्ठपीठेऽसिदण्डानां प्रहारा हारतामगुः ॥ 125 ॥ मौलौ मुकुटतां भेजुः कुण्डलत्वं च कर्णयोः । बाह्वोः केयूरतां भेजुः पादे कटकतां च ते ॥ 126 ॥ तद् दृष्ट्वा चकितैरेतैर्विज्ञप्तो वसुधापतिः । आरुह्य करिणीं सोऽगाद् वेगादधिसुदर्शनम् ॥ 127 ॥ 44 [ 183 5 10 15 20
Page #207
--------------------------------------------------------------------------
________________ 184] [विवेकमञ्जरी 10 "व्रीडामुकुलितास्येन्दुस्तमालिङ्ग्य नृपोऽवदत् । दिष्ट्या न हि विनष्टोऽसि श्रेष्ठिन् ! आत्मप्रभावतः ॥ 128 / / भवान् विनाश्यते क्वापि मादृशैरविवेकिभिः । धर्मो यस्याङ्गरक्षोऽस्ति जागरूकः सनातनः ? ॥ 129 ॥ स्त्रीणां विवेकशस्त्रीणां वचनात्त्वां निहन्ति यः । अविमृश्यकर: पापी नापरो दधिवाहनात् ॥ 130 ॥ सुवंशजोऽप्यकृत्यानि करुते प्रेरितः स्त्रिया । स्नेहलं दधि मनाति पश्य मन्थानको न किम् ? ॥ 131 ॥ मया मायाप्रधानायाः स्त्रियो वाक्येन यत्त्वयि । अपराद्धमशेषं तत् क्षन्तासि त्वं सुदर्शन !" ॥ 132 / / एवमालपता राज्ञा करिण्यामधिरोप्य सः । / नीत्वा स्वहर्ये स्नपितश्चन्दनैश्च विलेपितः ॥ 133 / / वस्त्रालङ्कारजातं च परिधाप्य सुदर्शनः । राज्ञा पृष्टो निशावृत्तं यथातथमचीकथम् ॥ 134 / / राजोचे भवतैवाहमकृत्यं कारितोऽस्मि हा ! / तदा यत्त्वं महासाधो ! मया पृष्टोऽपि नावदः ॥ 135 / / अथाभयां प्रति क्रुद्धो भूपतिर्निग्रहोन्मुखः । न्यषेधि श्रेष्ठिना तेन शिरः प्रक्षिप्य पादयोः ॥ 136 / / श्रेष्ठी करिणमारोप्य महीतरणिना ततः । नायितो न्यायिना गेहं गौरवेण गरीयसा ॥ 137 / / अभयापि तदाकोद्वध्यात्मानं व्यपद्यत । पण्डिता पाटलीपुत्रे देवदत्तान्तिके ययौ ॥ 138 ॥ सुदर्शनोऽपि संसारविरक्तो व्रतमग्रहीत् । तपःकृशाङ्गो विहरन् पाटलीपुत्रमागमत् ॥ 139 / /
Page #208
--------------------------------------------------------------------------
________________ [185 गुणानुमोदनाद्वारे सुदर्शनकथा] भजन्माधुकरी वृत्तिं दृष्टः पण्डितयात्र सः । कथितो देवदत्तायाः सोऽपि तस्या गृहं ययौ ॥ 140 ॥ गृहस्य कुमुदस्येव बद्ध्वास्यं देवदत्तया । धृतो लक्ष्म्येव दिवसं यावच्चुक्षोभ नैष तु ॥ 141 / / ततो मुक्तस्तया सायमुद्यानं गतवानयम् । तत्रापि दृष्टोऽभयया व्यन्तरीभूतया तया ॥ 142 / / स्मरन्त्या प्राक्तनं कर्म तस्य मर्माविधोऽनया । स्वामिनः सङ्गमेनेवोपसर्गास्तेनिरे निशि ॥ 143 / / क्लिश्यमानो बहु तया महासत्त्वः सुदर्शनः । क्षपकश्रेणिमारोहदपूर्वकरणक्रमात् ॥ 144 / / तस्यापि केवलज्ञानमुन्मिमील समुज्ज्वलम् । समेत्य महितश्चायं देवदानवमानवैः ॥ 145 / / देवनिर्मितहेमाब्जमासितो भगवानयम् । दिदेश कर्मणां मर्माविधं धर्मे चतुर्विधम् । / 146 ॥ तस्य देशनया तत्रान्येऽबुध्यन्त न केवलम् । पण्डिता देवदत्ता चाभया चापि व्यबुध्यत ॥ 147 ॥ इत्थं स भास्वानिव कान्तिशाली नालीकबोधं विरचय्य गोभिः । सुदर्शनः केवलभूर्तिरायुर्दिनावसानेऽजनि निर्वृतात्मा ॥ 148 ॥ 44 / / 15 // इति सुदर्शनकथा ॥
Page #209
--------------------------------------------------------------------------
________________ 5 15 186] अथ दशार्णभद्रश्लाघामुल्लाघयन्नाह - - 20 वंदे दसन्नभद्दं समसीसीए अहो सुरिंदस्स । घित्तूण तहा विरैं जेण पइन्ना सुनिव्वूढा ॥ 45 ॥ [वन्दे दशार्णभद्रं स्पर्धया अहो ! सुरेन्द्रस्य । गृहीत्वा तथा विरतिं येन प्रतिज्ञा सुनिर्व्यूढा ॥ ] व्याख्या 'दसन्नभद्दं' दशार्णभद्रनामानं मुनिं 'वंदे' नमस्करोमि, 'जेण' येन 'पइन्ना' प्रतिज्ञा 'तथा श्रीवीरस्वामिनं वन्दिष्ये, यथासौ न केनापि वन्दितः' इति सन्धा, 'सुनिव्वूढा' सुष्ठु अतिशयेन निर्व्यूढा निर्वाहमनीयत । कया ? 'समसीसीए' समशीर्षिकया स्पर्धया । 'अहो' इति विस्मये कस्य ? 'सुरिंदस्स' सुरेन्द्रस्य 10 शक्रस्य । किं कृत्वा ? 'घित्तूण' गृहीत्वा । काम् ? 'विरैं' विरतिं प्रव्रज्याम् । कथम् ? 'तहा' तथा तेन प्रकारेण सेन्द्रैरपि सुरैरसाध्येनेत्यर्थः । अविरता हि देवा देशविरतिमप्याप्तुमनलम्भूष्णवः, क्व पुनः सर्वविरतिमिति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चेतत् - -- [ विवेकमञ्जरी $$ दशार्णदेशभूसुभ्रूकिरीटप्रतिमं पुरम् । दशार्णपुरमित्यस्ति नैकरत्नविराजितम् ॥ 1 ॥ दशार्णभद्र इत्यासीत् तत्रासीमयशा नृपः । सम्पदामेकवरिता सरितामिव सागरः ॥2॥ एकदा तं सभासीनं सायमित्यूचिरे चराः । देव ! देवाधिदेवः श्रीवीरः प्रातरिहैष्यति ॥ 3 ॥ पयोदगर्जयेवाभूत् तद्गिरा भूविभू रयात् । धाराकदम्बवत्फुल्लपुलकाङ्कुरदन्तुरः ॥ 4 ॥ सभासमक्षमूचे च प्रगे ऋद्धया तया प्रभुम् । वन्दिष्ये न यया कश्चिद् ववन्दे त्रिजगत्यपि ॥ 5 ॥
Page #210
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे दशार्णभद्रकथा ] इत्यमात्यादिकान् सर्वान् समुदीर्य विसृज्य च । प्रीतचेता जगामान्तः पुरं पृथ्वीपुरन्दरः ॥6॥ वन्दिष्ये भक्तिभागेवं स्तोष्ये चैवं प्रगे प्रभुम् । कथञ्चिदिति चिन्तावान् यामिनीं तामनीनयत् ॥ 7 ॥ वावनुदितेऽप्येष समाहूय च भूयसः । अदिशन्नगराध्यक्षप्रभृतीनिति भूपतिः ॥ 8 ॥ मदीयसदनस्वामिसदसोरन्तरा चिरात् । कार्यं यानाय मे मुक्तदूषणं मार्गभूषणम् ॥ 9 ॥ इतश्च तत्र भगवानाययौ नगराद् बहिः । त्रयेऽपि च सुराश्चक्रुर्विशालं देशनासदः ॥ 10 ॥ शासनं नृपतेस्तेऽपि तेनिरे तन्नियोगिनः । राज्ञां हि वचसा सिद्धिर्मनसा मरुतामिव ॥ 11 ॥ कलिता कुङ्कुमाभ्भोभिः सुमनोभिश्च तत्र भूः । सन्ध्यारागवती ज्योतिष्मतीव द्यौरराजत ॥ 12 ॥ मुक्तावचूलैरुल्लोचाः स्वर्णस्तम्भैर्विरेजिरे । सबलाकाः सगाङ्गेयधारा धाराधरा इव ॥ 13 ॥ सुप्रपञ्चा विरेजुश्च मञ्चास्तोरणदामभिः । शत्रुभङ्गा इवोत्तुङ्गाहङ्कारभरतो मिथः ॥14॥ पदे पदे स्वर्णकुम्भैरशोभन्त च मण्डपाः । स्थिरभानूनि सानूनि लोकालोकगिरेरिव ॥ 15 ॥ घण्टापथेषु हट्टानि चञ्चलैः केतनाञ्चलैः । मञ्चस्थशालभञ्जीनां न्युञ्छनानीव तेनिरे ॥ 16 ॥ शुभ्रेषु ताडितोल्लोचपटेषु प्रतिमण्डपम् । दधुर्धूपघटीधूमावर्ताः पञ्चमपत्रताम् ॥ 17 ॥ [ 187 5 10 15 20
Page #211
--------------------------------------------------------------------------
________________ 188] [विवेकमञ्जरी परितः कदलीस्तम्भा दलैरुल्लासिभिर्बभुः । अङ्गरक्षा इव श्रीणामुल्लासितरवारयः ॥ 18 ॥ वस्त्रं वन्दनमालाश्च पुटापुटिकया बभुः । सफेना गगनाम्भोधेः कुटिला इव वीचयः ॥ 19 ॥ क्वचित् क्वचिच्च भान्ति स्म तोरणे चित्रकत्वचः । मणिस्तम्भप्रभाम्भोधाववतीर्णा घना इव ॥ 20 ॥ एवं मार्गमतिस्वर्ग विरचय्य नियोगिनः । राज्ञे व्यजिज्ञपन् स्वामिदर्शनौत्सुक्यधारिणे ॥ 21 ॥ स्नात्वा राजापि दिव्याङ्गरागः सर्वाङ्गभूषणः । चारुचीरधरं स्रग्वी गजमारोहदुत्तमम् ॥ 22 ॥ स रराजातपत्रेण पूर्वाचल इवेन्दुना । चलाभ्यां चामराभ्यां च रवीन्दुभ्यामिवोदधिः ॥ 23 ॥ चामरैर्वीज्यमानाश्च वर्यपर्यङ्किकासनाः । साचीकृतशचीरूपा अन्तःपुर्यस्तमन्वगुः ॥ 24 ॥ नरेन्द्रः प्राचलत्प्राज्यमणिभूषणभासुरैः । असावनुगतो भूपै रूपैः स्वैरिव वैक्रियैः ॥ 25 ॥ हरिसेराहखुङ्गाहनीलपाटलरोचिषाम् । राजा राजिभिरश्वानां यथावर्णं पृथक् पृथक् ॥ 26 ॥ बन्दिभिः स्तूयमानश्च गीयमानश्च गायनैः । दर्यमानात्मविज्ञानो मार्गालङ्कारकारिभिः ॥ 27 ॥ उपर्युपरि नीरन्ध्रमिलितस्त्रीमुखाम्बुजैः । पश्यन् मञ्चेषु मञ्चेषु शतचन्द्रं नभस्तलम् ॥ 28 ॥ भेरीताम्रानकभ्रेरीझल्लरीकम्बुकूजिते । विज्ञप्त्यर्थं विदन् सेवाकारिणां हस्तसञया ॥ 29 / /
Page #212
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे दशार्णभद्रकथा ] जङ्गमोद्यानलेखावत्सामन्त श्रीकरीभरैः । क्रमेण प्राप समवसरणं स महीपतिः ॥30॥ पञ्चभिः कुलकम् ॥ स त्रिः प्रदक्षिणीकृत्य ववन्दे परमेश्वरम् । आसाञ्चक्रे यथास्थानमास्थाने ऋद्धिगर्वितः ॥ 31 ॥ तमृद्धिगर्वितं बोधपाकं शासितुमात्मना । अम्भोमयं विकृतवान् विमानं पाकशासनः ॥32॥ "स्फटिकाच्छपयोभित्तिप्रान्तकान्तमृणालिकम् । तदरालविचालस्थमरालमिथुनाद्भुतम् ॥ 33 ॥ शिरस्थानीभवत्पद्मतन्नालस्तम्भशोभितम् । नीलवल्लीतुलं पद्मपरागोल्लोचरोचितम् ॥ 34 ॥ उन्नीरशिखरप्रान्तकुम्भीभूताब्जकुड्मलम् । वीचिदण्डोपरिप्रेङ्खत्फेनकेतुपटोत्तरम् ॥ 35 ॥ उपात्तोदारमन्दारपतत्कुसुमपूजितम् । सत्त्वैराम्भसिकैरुह्यमानं धुर्यैरिवोद्धतैः ॥36॥ जलकान्तविमानं तत् शक्रोऽध्यास्त सहामरैः । चामरैरमरस्त्रीभिर्वीज्यमानः सहस्रशः" ॥37॥ पञ्चभिः कुलकम् ॥ गन्धर्वारब्धसङ्गीतदत्तकर्णो मनाग् मनाक् । मर्त्यलोकमवातारीदमर्त्याधिपतिस्ततः ॥ 38 ॥ जाम्बूनदाम्बुजन्यस्तपादमष्टापदोन्नतम् । बिभ्राणं पार्श्वयोर्घण्टे सूर्याचन्द्रमसाविव ॥ 39 ॥ देवदूष्यकुथच्छन्नपृष्ठं प्रष्ठं धुकुम्भिनम् । मर्त्यलोकावतीर्णोऽथाध्यारुरोह पुरन्दरः ॥40॥ युग्मम् ॥ गजाष्टदन्तीमाणिक्यवाप्यम्भोजेषु भूरिशः । द्वात्रिंशत्पात्रबन्धेन सङ्गीतमवधारयन् ॥ 41 ॥ [ 189 5 10 15 20
Page #213
--------------------------------------------------------------------------
________________ [विवेकमञ्जरी 10 190] आगादथोपसमवसरणं भक्तिभावितः । जिनेन्द्रपादान् वन्दारुर्वृन्दारकशिरोमणिः ॥ 42 ॥ युग्मम् ॥ गजस्थ एव सूत्रामा विमानेनानुगामिना । प्रत्यम्बुजं सुरस्त्रैणसंगीताद्वैतशालिना ॥ 43 ॥ स त्रिः प्रदक्षिणीकृत्य स्वामिनो देशनासदः । उत्तीर्य च गजात् तत्र प्राविशत् सपरिच्छदः ॥ 44 ॥ तत्र स्थितैः सुरनरैर्विस्मितैर्वीक्षितो हरिः । प्रभुं ननाम हारेण स्वस्तिकं रचयन् भुवि ॥ 45 / / दशार्णभद्र इन्द्रस्य तया ऋद्ध्याथ दृष्टया । पुरऋद्ध्या ग्राम्य इव स्तम्भिताङ्गोऽभवत् क्षणम् ॥ 46 / / "दध्यौ चेति दशार्णेशो विस्मयस्मेरलोचनः । अहो ! शक्रविमानस्य शोभेयं भुवनाद्भुता ॥ 47 / / अहो ! रुचिरगात्रत्वं सुरेन्द्रकरिणोऽस्य तु । अहो ! समृद्धिविस्तारः कोऽपि वास्तोष्पतेरयम् ॥ 48 ॥ स्वसम्पदभिमानोऽयं व्यधापि धिगहो ! मया । गोष्पदाब्योरिवैतद्धि मम शक्रस्य चान्तरम् ॥ 49 / / ऋद्धिगर्वादथ स्वात्मा हहा ! तुच्छीकृतो मया । कूपकच्छपकेनेव प्रागदृष्टेर्द्धिना" ॥ 50 ॥ एवं भावयतस्तस्य वैराग्यं गच्छतः शनैः । परिणामः शुभतरो बभूवेत्यल्पकर्मणः ॥ 51 ॥ ऋद्ध्या यद्यप्यनेनाहं विजितोऽस्मि बिडौजसा । प्रव्रज्याग्रहणेनाद्य पराजेष्ये तथाप्यमुम् ॥ 52 ॥ न केवलं विजेष्येऽमुं व्रतादानेन सम्प्रति । कर्मारीनपि जेष्यामि भवभ्रमणकारिणः ॥ 53 ॥
Page #214
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे दशार्णभद्रकथा ] [191 विवेकी चिन्तयन्नेवं दशार्णपुरपार्थिवः । तत्रस्थ एव व्यमुचत् किरीटकटकादिकम् ॥ 54 ॥ दशार्णेन्द्रोऽथ कर्मद्रोर्मूलानीव समन्ततः । पञ्चभिर्मुष्टिभिः केशानुच्चखानोत्तमाङ्गतः ॥ 55 ॥ शक्रे निरीक्षमाणेऽथ विस्मयस्मेरचक्षुषि । . स गत्वा गणभृत्पार्श्वे यतिलिङ्गमुपाददे ॥ 56 ॥ गत्वा प्रदक्षिणापूर्वमपूर्वोत्साहसाहसः । दशार्णभद्रः श्रमणो जगन्नाथमवन्दत ॥ 57 ॥ तमिन्द्रः प्राह धन्यात्मन् ! अहो ! पौरुषमद्भुतम् । तवेदममुनाऽजैषीर्मामन्यस्य कथैव का ? ॥ 58 ॥ स्तुत्वेति नत्वा च सुरेश्वरस्तं जगाम धाम स्वमनश्वरश्रीः । दशार्णभद्रोऽपि तपोऽभितप्य निर्धूय कर्माणि च मोक्षमाप ॥ 59 ॥ 45 ॥ // इति दशार्णभद्रकथा ॥ 5 10
Page #215
--------------------------------------------------------------------------
________________ 192] [विवेकमञ्जरी अथ प्रसन्नचन्द्रमुनिचन्द्रचरित्रं चित्रीयमाण आह - तह सत्तमीए बद्धं कम्ममसेसं पि जेण तह खवियं । कह न कुणै अच्छरिअं पसन्नचंदस्य सच्चरियं ? ॥ 46 ॥ [तथा सप्तम्यां बद्धं कर्माशेषमपि येन तथा क्षपितम् । 5 कथं न करोत्याश्चर्यं प्रसन्नचन्द्रस्य सच्चरितम् ? ॥ ] व्याख्या - तथा तेन दुर्मुखवचनश्रवणोपजातरौद्रध्यानावेशवशमनोवृत्तिसमृद्धेन कवेरनुभवैकसाध्येन वा निखिलजनप्रसिद्धिसारेण प्रकारेण सप्तम्यां नरकभुवि बद्धं दृढीकृतं कर्म अशेषमपि, तथा तेन शिरस्कस्वीकारप्रगुणीकृतकरस्पृष्ट लुञ्चितशिरःस्मृतात्मानुशयनिवर्तमानकषायपरिणामातिशयजागरूकवैराग्यपर10 भागतारेण प्रकारेण येन क्षपितमुन्मूलितं, कैश्चिच्चिरकालबद्धमचिरेण, कैश्चिच्चाचिरकालबद्धं चिरेण कर्म क्षपितम्, अनेन तु महात्मना तत्कालं बद्धं क्षपितं चेतिरूपं सच्चरितं प्रसन्नचन्द्रस्य राजर्षेः कथमाश्चर्यं न करोति ? अपि तु करोतीति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चैतत् - .. $$ इहास्ति पोतनपुरं पुरं तत्र महीपतिः । प्रसन्नचन्द्र इत्यासीत् प्रसन्नश्चन्द्रवद् गुणैः ॥ 1 ॥ तत्रैकदा पुरग्रामाकरद्रोणमुखादिषु । विहरन्नाजगाम श्रीवीरो देवासुरैर्वृतः ॥ 2 ॥ नगराद् बहिरीशान्यां दिशि देवा वितेनिरे । देशनासदनं स्वामी तदन्तर्निषसाद च ॥ 3 ॥ श्रुत्वा स्वामिनमायातं पोतनाधिपतिर्नृपः । प्रणान्तुमाययौ पौरसामन्तामात्यसंयुतः ॥ 4 ॥ प्रणम्योचितभूपीठप्रतिष्ठेषु नृपादिषु । स्वामी चकार वैराग्यदेशिनी देशनामिति ॥ 5 ॥ 15
Page #216
--------------------------------------------------------------------------
________________ [193 गुणानुमोदनाद्वारे प्रसन्नचन्द्रराजर्षिकथा ] "जन्तुभिः पतितैरस्मिन्नगाधे भ्व्नीर्धौ। कथञ्चिद् मानुषं जन्म प्राप्यते यानपात्रवत् ॥ 6 ॥ प्राप्यापि तरकाण्डं तद् गुरुं निर्यामकं विना । विना चारित्रमीहन्ते नानुकूलं किमप्यमी ॥ 7 ॥ इदं वारितदन्तादिभारमप्यङ्गवाहनम् । मृत्युभ्रष्टिं समारोप्य जरावात्या विनाशयेत् ॥ 8 ॥ तद् यावद् न जरावात्या मृत्युभ्रष्टिश्च न क्वचित् । तावच्चारित्रमादाय परं पारं प्रयात भोः !" ॥ 9 ॥ श्रुत्वेति देशनां सद्यो जातवैराग्यवैभवः । राजा व्रतमयाचिष्ट वीरं विरचिताञ्जलिः ॥ 10 ॥ प्रतिबन्धं कृथा मेति नाथादेशादसावथ । गत्वा पुरे सुतं बालमपि राज्ये न्यवेशयत् ॥ 11 ॥ सुतेन सह साम्राज्यधुरामारोप्य मन्त्रिषु । स्वयं व्रतधुरां धीरो वीरोपज्ञां बभार सः ॥ 12 ॥ तस्मादथ महावीरस्तेन राजर्षिणा सह । विहरन्नन्यदा प्राप पुरं राजगृहाभिधम् ॥ 13 ॥ वैभारोदयशैले श्रीजिनेश्वरदिनेश्वरः । जगतां जनितश्रेयोवासरः समवासरत् ॥ 14 ॥ शैलपालात् तदाकर्ण्य राजा राजगृहेश्वरः । प्रचचाल प्रभुं नन्तुं सर्वा सपरिच्छदः ॥ 15 ॥ रङ्गदुत्तुङ्गमातङ्गमदामोदेन मेदिनीम् । वासयन् वासवः क्षोणेनगराद् निरगादयम् ॥ 16 ॥ राज्ञोऽग्रसैनिकौ तस्य नाम्ना सुमुख-दुर्मुखौ । एकांहिणा तस्थिवांसं मुक्तौ गन्तुमिवोत्सुकम् ॥ 17 ॥
Page #217
--------------------------------------------------------------------------
________________ 194] [विवेकमञ्जरी लम्बितैकभुजं जन्तूनुद्धर्तुमिव दुर्गतेः । उदञ्चितैकपाणिं चोत्क्षेप्तुं तानेव सद्गतौ ॥ 18 ॥ दिवाकरेऽपि मुकर इव न्यस्तविलोचनम् । तन्मण्डलभिदा मार्ग मार्गन्तमिव मुक्तये ॥ 19 ॥ - धर्माम्भोबिन्दुभिश्छन्नं स्व्र्न्नाच्ल्मिवोद्दुभिः। सद्ध्यानमुद्रया कान्तं शान्तं ददृशतुर्मुनिम् ॥ 20 ॥ कलापकम् । / तयोरेकतमोऽवादीदहो ! मुनिमतङ्गजः । वन्दनीयो महात्मायं य एवं तप्यते तपः ॥ 21 ॥ एकपादेन कस्तिष्ठेत् कः पश्येच्च खरत्विषम् । एवं मुहूर्तमप्येकमहो ! दुष्करकारिता ॥ 22 ॥ स्वर्गो वाप्यपवर्गो वा नास्य दूरे महात्मनः । तपोभिर्दुस्तपैः किं किं नासाध्यमपि साध्यते ? ॥ 23 ॥ द्वितीयोऽपि जगादैवं वयस्य ! न हि वेत्सि किम् ? / राजा प्रसन्नचन्द्रोऽयं न dharma'sya मुधा तपः ॥ 24 ॥ चक्रेऽसौ हि सुतं बालं राज्ये तस्मात् स मन्त्रिभिः । प्रच्यावयिष्यते दुग्धात् तत्पिधानमिवौतुभिः ॥ 25 ॥ तस्मिन्नुच्छेदिते बाले वंशो नास्त्यस्य सर्वथा । स्वपूर्वजन्मिनां नामनाशनादेष पातकी ॥ 26 ॥ दुर्लभाः सुतपोभ्योऽपि लब्धा ह्येतेन याः स्त्रियाः । ता वियुज्य प्रव्रजितस्यास्य किं न तपो वृथा ? ॥ 27॥ समाधिपादपे तद्वाग्वात्ययोन्मूलिते त्दा। विच्छायश्चिन्तयामास राजर्षिरिति चेतसि ॥ 28 ॥ "अहो ! तेषां मयाऽकारि सन्मानो यः कुमन्त्रिणाम् । स भस्मनि हुतं नूनमूषरे च प्रवर्षितम् ॥ 29 ॥
Page #218
--------------------------------------------------------------------------
________________ [195 10 गुणानुमोदनाद्वारे प्रसन्नचन्द्रराजर्षिकथा] मत्सूनोः क्षीरकण्ठस्य तैः सर्वैः पापकर्मभिः । राज्यमाच्छेत्तुमारेभे धिक् तान् विश्वस्तघातकान् ॥ 30 ॥ जीवितेनामुना किं मे तपसा भूयसा च किम् । कर्णातिथिरभूदात्माङ्गभुवो यत्पराभवः ? ॥ 31 / / तत्राहमभविष्यं चेत् तदा तेषां दुरात्मनाम् । अकरिष्यं नवनवैर्निग्रहैरनुशासनम् ॥ 32 ॥ चरणस्खलनादेवमन्तःसंसारचत्वरम् । राजषिश्चलितः क्रोधभूतेनाभूदनीदृशः" ॥ 33 ॥ इहान्तरे नरेन्द्रोऽपि समायातः शमीश्वरम् । दृष्ट्वा तं सहसोत्तीर्य गजाद् भक्त्या नमोऽकरोत् ॥ 34 ॥ उद्बाहुमेकपादस्थं तं दृष्ट्वाऽऽतापनापरम् । . अन्वमोदिष्ट शुद्धात्मा राजा राजगृहेश्वरः ॥ 35 / / राजर्षेस्तस्य तपसामुत्कर्षं तमनुस्मरन् । पर्षदि स्वामिनः प्राप पञ्चाभिगमनेन सः ॥ 36 ॥ प्रभुं प्रणम्य पञ्चाङ्गं यथास्थानं निषद्य च । प्राप्य चावसरं राजा पप्रच्छेति कृताञ्जलिः ॥ 37 ॥ ध्यानस्थ: समये यत्र प्रसन्नर्षिर्मयैक्ष्यत । तत्रैव चेद् विपद्येत तत्कामासादयेद् गतिम् ? ॥ 38 ॥ स्वाम्यूचे समये तत्राप्रतिष्ठानं व्रजेदयम् । राजा दध्यौ गतिः केयमस्योग्रतपसोऽपि हा ! ? ॥ 39 ॥ नृपो भूयोऽपि पप्रच्छ समयेऽस्मिन्महामुनिः । स कालं यदि कुर्वीत कां लभेत ततो गतिम् ? ॥ 40 ॥ प्रभुरूचेऽस्ति योग्योऽयमनुत्तरगतेनुप ! / राजापीति जगौ नाथ ! किमियं व्याकृतिद्विधा ? ॥ 41 ॥ 15 20
Page #219
--------------------------------------------------------------------------
________________ 196] [विवेकमञ्जरी स्वाम्याचख्यौ यदा राजन् ! राजर्षिर्वन्दितस्त्वया । रौद्रध्यानी तदा सोऽभूत् शुक्लध्यानी तु सम्प्रति ॥ 42 ॥ राजा प्राह पुनः स्वामिन् ! ममाज्ञस्य निवेदय । रौद्रध्यानी कथमभूत् शुक्लध्यानी कथं च सः ? ॥ 43 ॥ "प्रभुरूचे च राजंस्त्वदग्रसैनिकवार्तया । शुश्रावाभिभवं सूनोर्मन्त्रिभ्यः स्वेभ्य एव सः ॥ 44 ॥ स्पृष्टः सुतममत्वेन प्रसन्नो विस्मृतव्रतः । मनसा योद्धमारेभे तैः समं क्रूरकर्मभिः ॥ 45 ॥ प्रत्यक्षैरिव तैः साक्षाद् युद्धमानोऽधिकाधिकम् । निष्ठितास्त्रः प्रसन्नोऽभूदप्रसन्नमनाः क्रुधा ॥ 46 ॥ स संनद्धं स्वमज्ञासीदिति चाचिन्तयत् क्रुधा । शिरष्केणापि हन्म्येतान् सर्वं शस्त्रं हि दोष्मताम् ॥ 47॥ ततश्च शिरसि न्यास्थच्छिरस्कादित्सया करम् । तल्लुञ्चितं स्पृशन्नात्तव्रतमात्मानमस्मरत् ॥ 48॥ अचिन्तयच्च धिग् धिग्मां रौद्रध्यानुबन्धिनम् । किं तेन सन्ना किं तैरमात्यैर्निर्ममस्य मे ? ॥ 49 ॥ इति चिन्तयतस्तस्य विलीने मोहदुर्दिने । विवेकभास्करः प्रादुरभूद् भूयोऽपि भासुरः ॥ 50 ॥ भक्त्या तत्रैव वन्दित्वा सोऽस्मानग्रे स्थितानिव । आलोच्याथ प्रतिक्रम्य प्रशस्तं ध्यानमास्थित" ॥ 51 ॥ प्रसन्नचन्द्रश्चिच्छेद शुक्लध्यानेन दुष्कृतम् । प्रदोषसंभवं ध्वान्तमुदयाद्रिरिवेन्दुना ॥ 52 ॥ पप्रच्छ श्रेणिको भूयः प्रणम्य परमेश्वरम् । किमेष देवसंपातो दृश्यते द्योतिताम्बरः ? ॥ 53 ॥
Page #220
--------------------------------------------------------------------------
________________ [197 गुणानुमोदनाद्वारे प्रसन्नचन्द्रराजर्षिकथा] स्वाम्यप्याख्यत् प्रसन्नरुत्पन्नमिह केवलम् । कर्तुं च तन्महिमानममराः संपतन्त्यमी ॥ 54 ॥ व्यापारेषु ध्रुवं चित्तव्यापारो बलवत्तरः । प्राप्य सप्तमी यावज्जीवं नयति यः शिवम् ॥ 55 ॥ श्रुत्वैवं मगधपतिः प्रमोदशाली व्याख्यान्ते स्वपुरमगाज्जिनं प्रणम्य । 5 राजर्षिः स तु भगवान् प्रसन्नचन्द्रो निर्निद्रोदयमपुनर्भवं जगाम ॥ 56 ॥ 46 ॥ // इति प्रसन्नचन्द्रराजर्षिकथा ॥
Page #221
--------------------------------------------------------------------------
________________ 198] . [विवेकमञ्जरी अथ कूरगड्डुकमहर्षिगुणोत्कर्षमुद्घोषयन्नाह - सा कावि खमा तं किं पि मद्दवं अज्जवं च तं किं पि । जह कूरगड्डयमहेसिणो समत्ताई कज्जाइं ॥ 47 ॥ [सा कापि क्षमा तत् किमपि मार्दवमार्जवं च तत्किमपि । यथा कूरगड्डकमहर्षेः समाप्तानि कार्याणि ॥ ] व्याख्या - इह हि वचनगोचरातीता अपि कूरगड्डकमुनेः क्षमामार्दवार्जवादयो गुणस्तदीयतात्कालिकलोकोत्तरफलसंपत्तिस्मृतिपात्रस्य कवेरनुभवैकसाध्यसदर्थेन प्रसिद्धार्थेन त्च्छ्ब्देनैवोक्ताः। अतः पदार्थः स्पष्टः । व्यासार्थस्तु कथानकादव सेयः । तच्चैतत् - 10 $क्षितिप्रतिष्ठितं नाम्ना क्षतानीतिप्रतिष्ठितम् । पुरमेत्य पुरा प्रावृष्याचार्याः केऽपि तस्थिरे ॥ 1 ॥ तदीयः क्षपकः कश्चित् क्षुल्लकेनानुगामिना । बहिर्भूमौ व्रजन् की प्रमादेनांहिणाऽशृणात् । / 2 / / इयं भेकी विवेकीश ! त्वया हन्त ! हता मुने ! / इत्युक्तः क्षुल्लकेनायं दर्शयन् गणशोऽपराः ॥ 3 / / जनलज्जावशादूचे दुष्ट रे शिष्यपांशन ! / किमेषापि किमेषापि किमेषापि मया हता? ॥ 4 ॥ युग्मम् ॥ प्रतिक्रमणवेलायामयमालोचयिष्यति । विमृश्येति स्थितस्तूर्णी क्षुल्लोऽपि विनयी नयी ॥ 5 ॥ स तमावश्यकेऽप्याह तदनालोचनाकृतम् । महर्षे ! धर्षितां भेकीमालोचयसि किं न हि ? ॥ 6 ॥ अहो ! विगोपयत्यन्तः साधूनामपि मामयम् । तदेनमात्मना हन्मि यथा बुत्कुरुतेऽपि न ॥ 7 ॥ 15
Page #222
--------------------------------------------------------------------------
________________ [199 10 गुणानुमोदनाद्वारे कूरगड्डुकमुनिकथा ] ध्यात्वेति क्षुल्लकं हन्तुं धावन्नुद्यम्य विष्टरम् । सोऽन्तरा मर्मणि स्तम्भास्फालितो न्यपतद् भुवि ॥ 8 ॥ हा ! जीवेहैव कोपद्रुफलं भुक्ष्वाधमाधम ! / इति स्वं गर्हयन् सोऽथ मृत्वा ज्योतिष्कदेव्यभूत् ॥ 9 ॥ इतश्च पुरमस्त्येकं वसन्तपुरसज्ञितम् । तत्रारिदमनोऽन्वर्धाभिधानः पार्थिवोऽभवत् ॥ 10 ॥ पुत्रस्तस्यैकपुत्रस्य स्वगृहोपवनेऽन्यदा । पुष्पाणि पाणिना चिन्वन् दष्टो दुष्टेन भोगिना ॥ 11 ॥ तन्मत्वा दुःखितो राजा पटहेनेत्यघोषयत् । संजीवयति यः पुत्रं स मे राज्यार्धमर्हति । / 12 / / ततो गारुडिकः कश्चिद् नृपमेत्याशु मण्डलम् । सर्पाकृष्टिकृतेऽलेखीद् गन्धनागन्धनाभिधम् । / 13 / / पर्यङ्कासनबन्धेन कृतनिर्दम्भकुम्भकः । स सर्पाकषिणी विद्यां सभृकुटिकमस्मरत् ॥ 14 ॥ तया सुस्फुरयाकृष्टाः फणिनः पुरवासिनः । गन्धनागन्धनकुलाः स्वं स्वं मण्डलमापतन् ॥ 15 ॥ अथाह मान्त्रिकः सर्पानाक्षिप्याक्षतमुष्टिना । मुक्त्वापराधिनमरे ! परे यान्तु निरागसः ॥ 16 ॥ यथागतमगुः सर्पास्ततस्ते ये निरागसः । स एवैकः स्थितो येन राजसूनुरदश्यत ॥ 17 ॥ मान्त्रिकोऽग्निचितां कृत्वा तत्र चाहिं तमब्रवीत् । स्वमादत्स्व विषं दंशादहे ! वा दहने विश ॥ 18 ॥ अगन्धनकुलीनत्वाद् न वान्तमपिबद् विषम् । सर्पोऽयं त्वविशद्वह्निमेकरूपा हि मानिनः ॥ 19 ॥ 15 20 1. ख. नाहिकम् ।
Page #223
--------------------------------------------------------------------------
________________ 5 10 15 20 25 200] मृते पुत्रेऽथ राजापि सर्पजातौ समत्सरः । ददौ दीनारमेकैकं सर्पतुण्डच्छिदं प्रति ॥ 20 ॥ जामदग्न्य इव क्षत्त्रानहीनुत्खातुमुद्यतः । असर्पी कर्तुमारेभे स एवमवनीं नृपः ॥ 21 ॥ इतश्च क्षपकात्मा स ज्योतिष्केभ्यश्च्युतस्तदा । दृग्विषाहिकुले सर्पो देवताधिष्ठितोऽभवत् ॥ 22 ॥ सैष जातिस्मृतिज्ञानो मद्दृष्ट्या मा स्म भस्मसात् । अवन्तु जन्तव इति भ्राम्यति स्म दिवा न हि ॥ 23 ॥ दयालुर्न त्रसानश्नाद् निशायां निःसृतोऽपि सः । पायं पायं तु पवनान् प्रातः प्रातर्बिलेऽविशत् ॥ 24 ॥ अन्यदा राजदीनारलुब्धः पन्नगलुब्धकः । विलोक्य घर्षणं तस्य विवेद विपिने बिलम् ॥ 25 ॥ तेनौषधी बिलद्वारे मुक्ता द्रागहिकर्षिणी । तयाकृष्यत सर्पोऽयमयस्कान्तेन लोहवत् ॥ 26 ॥ मद्द्द्दृष्ट्या मा स्म दह्यन्तां जीवा इति कृपावशात् । निस्ससार महात्माऽसौ पुच्छपक्षेण पन्नगः ॥ 27 ॥ यावान् यावान् निरायिष्ट तावांस्तावानयं जवात् । खण्डशः क्रियते स्माहितुण्डिकेन दुरात्मना ॥ 28 ॥ खण्ड्यमानमिदं नाङ्गमस्ति किन्तु विकर्म ते । शुभोदर्कामिमां पीडां रे ! जीवाधिसहस्व तत् ॥ 29 ॥ इति ध्यायन्नमस्कारपरः पञ्चत्वमाप्य सः । तस्यैव भूपतेः पत्न्यां पुत्रत्वेनोदपद्यत ॥30॥ तदा च तदधिष्ठात्री स्वप्ने धात्रीशमब्रवीत् । राजन् ! मा स्म वधीः सर्पान् पुत्रस्ते भविताऽचिरात् ॥ 31 ॥ पुत्रस्य नाम दातव्यं नागदत्त इति त्वया । इत्याख्याय महीशाय देवता सा तिरोदधे ॥ 32 ॥ [ विवेकमञ्जरी
Page #224
--------------------------------------------------------------------------
________________ [201 गुणानुमोदनाद्वारे कूरगड्डुकमुनिकथा] राजापि द्वैधमप्याप प्रबोधं तमसोऽत्यये । राज्ञी तु पूर्यमाणेष्टदोहदा गर्भमावहत् ॥ 33 ॥ असूत च क्रमात् पुत्रमसौ प्राचीव भास्करम् । नागदत्तं च तं राजाऽभ्यधत्तोत्सवपूर्वकम् ॥ 34 ॥ धात्रीभिर्गुणपात्रीभिः पाल्यमानोऽयमर्भकः । पञ्चभिर्विषयेच्छाभिरिव कामो व्यवर्धत ॥ 35 / / स पञ्चवार्षिक: पित्रा पण्डितेभ्यः समर्पितः । बालेन्दुरिव वर्धिष्णुरग्रहीदुज्ज्वला: कलाः ॥ 36 / / एकदा बहिरुद्याने गतेन शिशुनामुना । वन्दिताः सूरयस्तेभ्यः शुश्रुवे धर्मदेशनाम् ॥ 37 ॥ प्रकृत्योपशमी सोऽयं श्रुत्वोपशमदेशनाम् । संविग्नमानसो दीक्षामयाचिष्ट गुरूनथ ॥ 38 ॥ गुरुरूचेऽस्ति चेद् वत्स ! व्रतेच्छा पृच्छ तन्निजौ । पितरौ तन्मतायाशु तुभ्यं दास्यामहे व्रतम् ॥ 39 ॥ ततो नत्वा गुरून् गत्वा सोऽपृच्छत् पितराविति । तात ! मातरहं किञ्चिद् याचे वां पुत्रवत्सलौ ॥ 40 ॥ तावूचतुरिदं सर्वे तवैव किमु याचसे ? / राज्यादपि परं किञ्चिदस्ति चेद् ब्रूहि वत्स ! ॥ 41 ॥ सोऽभ्यधत्त प्रणम्यैतौ दीक्षां दापयताऽद्य मे । तौ तु वाक्छलमात्मीयं निन्दन्ताविदमूचतुः ॥ 42 ॥ क्व तात ! व्रतकष्टं तत् क्व च ते कोमलं वपुः ? / रम्भास्तम्भो गृहस्तम्भः क्रियते क्वापि पुत्रक ! ? ॥ 43 ॥ स्मित्वाऽवादीदयं केयं दयाऽङ्गस्य प्रयास्यतः । दयां कुरुत मे मुक्तिफलं दापयत व्रतम् ॥ 44 ॥
Page #225
--------------------------------------------------------------------------
________________ 5 10 15 20 202] // 45 // अथैतौ निग्रहस्थानपतिताविव वादिनौ । तं व्रतायान्वमन्येतां तत्र प्रत्युत्तरा नागदत्तस्ततः पित्रा कृतनिष्क्रमणोत्सवः । मुदाऽऽदत्त परिव्रज्यां सुसाधुगुरुसंनिधौ ॥ 46 ॥ सिंहत्वेन विनिष्क्रम्य विस्मापितजगत्त्रयः । सिंहत्वेनैव गुरुभिः सहोर्व्या विजहार सः ॥ 47॥ स तु प्राक्तनतिर्यक्त्वानुभावेन क्षुधालुकः । कूरगड्डुक इत्यन्यनामा जेमन्नभूद् मुहुः ॥48॥ ज्ञानदर्शनचारित्राण्यस्योदीयुः क्षुधा समम् । इन्दोरिव सहाङ्केन स्कन्धदेशप्रदेशकाः ॥ 49 ॥ चत्वारो देवतावन्द्या गच्छेऽत्र क्षपकोत्तमाः । एकद्वित्रिचतुर्मासान् क्षपन्ति स्म क्रमेण ते ॥ 50 ॥ यावज्जीवं च तद्वैयावृत्त्याभिग्रहमग्रहीत् । मत्वा तत्पुण्यमक्षय्यं बालर्षिः कूरगड्डुकः ॥ 51 ॥ बुभुक्षयैकदा तेषां मुनीनां खेलमल्लकाः । परिष्ठापयितुं तस्य व्यस्मर्यन्त महात्मनः ॥ 52 ॥ विहृत्य शीतले भानूदये चायमुपागतः । मुनीन्निमन्त्रयामास मासक्षपणिनस्तदा ॥ 53 ॥ ते तु खुङ्कृत्य जगदुः कोपिनस्तं प्रमद्वरम् । भोजनैकस्मृते ! खेलं क्षिपामः क्वेति शंसिनः ॥ 54 ॥ ततो निमन्त्रणायाविष्कृते तत्पात्र एव ते । क्षपकाः खेलममुचन् गरलं पन्नगा इव ॥ 55 ॥ तन्मुखाब्जच्युतं खेलं मन्वानो मकरन्दवत् । स क्षमापक्ष्मलस्वान्तश्चिन्तयामासिवानिति ॥ 56 ॥ [ विवेकमञ्जरी
Page #226
--------------------------------------------------------------------------
________________ [203 गुणानुमोदनाद्वारे कूरगड्डुकमुनिकथा] "परिष्ठापयितुं खेलमल्लकान् व्यस्मरं हहा ! / निष्ठेवितुं न कल्पेतां वासिते खेलमल्लके ॥ 57 / / मया प्रमद्वरेणैषामन्यभक्तिरपि क्षता । यददातुः प्रियालापोऽन्यत्र लाभान्तरायिकम् ॥ 58 ॥ अशनव्यसनं धिग्मां पशुवद् ग्रासलालसम् । क्षुत्परीषहसोढारस्त्वमी धन्यास्तपोधनाः ॥ 59 ॥ सिच्यमानो रसैरात्मा सार्द्रतुम्बमिव ब्रुडेत । तेनैते शोषयन्ति स्वं तितारयिषवो भवात् ॥ 60 ॥ क्षान्त्या तितौनेवैवं चालयन् प्राक्तनं रजः । स लेभे केवलं रत्नं लोकालोकप्रकाशकम्" ॥ 61 / / तदा शासनदेव्यागाद् नमश्चक्रे च तं मुनिम् । क्षपकास्तद् विलोक्यैतामभाषन्तोन्मिषत्क्रुधः ॥ 62 ॥ हित्वा तपोधनानस्मानद्य त्वं कटपूतने ! / अमुं कथमवन्दिष्ठा रे क्रूरे ! कूरगड्डुकम् ? ॥ 63 ॥ सोचे पवित्रमस्याभूज्ज्ञानमप्रतिपातिकम् । अवन्दिषमहं तेन वन्दध्वं यूयमप्यमुम् ॥ 64 ॥ ततस्ते विस्मयानन्दविषादभरभाविताः । तस्य केवलिनः पादाम्बुजेऽभूवन्मधुव्रताः ॥ 65 ॥ तेषामपि तदात्मानं निन्दतामभिगर्हताम् । / विलिल्यिरे विकर्माणि प्रादुरासीच्च केवलम् ॥ 66 ॥ देवा दुन्दुभिनादपूर्वमवनीं गन्धोदकोपस्कृतां कुर्वन्तः समुपेत्य केवलमहं कृत्वा च जग्मुर्दिवम् । कालात् केवलिनः प्रपञ्चितरुचो धर्मस्य पञ्चापि ते साम्राज्याय शुभग्रहा इव जगत्युच्चैः स्थिता जज्ञिरे ॥ 67 ॥ 47॥ ॥ इति कूरगड्डुकमुनिकथा ॥
Page #227
--------------------------------------------------------------------------
________________ 5 15 204] 20 प्रणतिपूर्वमभयकुमारानगारगुणभारमथ विस्तारयन्नाह खंडियमोहपमारं अभयकुमारं नमामि अणगारं । अज्ज वि जस्स मईओ जणस्स चित्ते चमक्कंति ॥ 48 ॥ - [खण्डितमोहप्राकारमभयकुमारं नमाम्यनगारम् । अद्यापि यस्य मतयो जनस्य चित्तं चमत्कुर्वन्ति ॥ ] व्याख्या अभयकुमारनामानमनगारं महर्षि नमामि नमस्करोमि । किंविशिष्टम् ? 'खंडियमोहपगारं' खण्डितश्चूर्णीकृतो मोहो मूढतैव मुक्तिपुरीप्रवेशे प्रत्यूहकारः प्राकारः शालो येन, यद्वा, खण्डितोऽवगणितो मोहस्य प्रकृष्टो महतामप्यलङ्घ्य आकारो घाट: साम्राज्यलोभमयो येन स तथा तम् । यस्य किम् ? मतय 10 औत्पातिकी-वैनयिकी - कर्मजा - पारिणामिकीतिसंज्ञाश्चतस्रो बुद्धयः तथाहि सिद्धान्तः - "उप्पत्तिया वेणइया कम्मया परिणामिया । बुद्धी चउव्विहा वृत्ता पंचमा णोवलब्भइ ॥ 1 ॥ [ u.pa./38 ] [ विवेकमञ्जरी पुव्वमदिट्ठमसुयमवेइअतक्खणविसुद्धगहियट्ठा । अव्वाहयफलजोगा बुद्धी उप्पत्तिया नाम ॥ 2 ॥ [ u.pa./39] भरनित्थरणसमत्था तिवग्गसुत्तत्थगहियपेयाला । उभौलोगफलवई विणयसमुत्था हवै बुद्धी ॥ 3 ॥ [ u.pa./ 43 ] उवओगदिट्ठसारा कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवई कम्मसमुत्था हवै बुद्धी ॥ 4 ॥ [ u.pa./ 46 ] अणुमाणहे उदित साहिया वयविवागपरिणामा । हियनिस्सेयसफलवई बुद्धी परिणामिया नाम " ॥ 5 ॥ [ u.pa./ 48 ] 1. औत्पातिकी वैनयिकी कर्मजा पारिणामिकी । बुद्धिश्चतुर्विधोक्ता पञ्चमी नोपलभ्यते ॥ 1 ॥ पूर्वादृष्टाश्रुताविदिततत्क्षणविशुद्धगृहीतार्था । अव्याहतफलयोगा बुद्धिरौत्पातिकी नाम ॥2॥ भरनिस्तरणसमर्था त्रिवर्गसूत्रार्थगृहीतप्रमाणा । उभयलोकफलवती विनयसमुत्था भवति बुद्धिः ॥3॥ उपयोगदृष्टसाराः कर्मप्रसङ्गपरिघोलनविशाला । साधुकारफलवती कर्मसमुत्था भवति बुद्धिः ॥4॥ अनुमानहेतुदृष्टान्तसाधिका वयोविपाकपरिणामा । हितनिःश्रेयसफलवती बुद्धिः पारिणामिकी नाम ॥ 5 ॥
Page #228
--------------------------------------------------------------------------
________________ [205 गुणानुमोदनाद्वारेऽभयकुमारकथा] इत्येताः 'अज्ज वि' अद्यापि बहुधा श्रुता अपीति भावः, जनस्य लोकस्य 'चित्ते' मनसि 'चमत्कंति' चमत्कुर्वन्त्याश्चर्यं जनयन्तीति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चैतत् - $8 अस्ति राजगृहं नाम पुरं तत्राभवद् नृपः । प्रसेनजिदिति ख्यातः प्रतापी भानुमानिव ॥ 1 ॥ तस्यासन् सूनवो नैके श्रेणिकाद्या महौजसः । पयोधेरिव भास्वन्तो मणयः कौस्तुभादयः ॥ 2 ॥ अन्यदा तु स्वपुत्राणां राज्याहत्वं परीक्षितुम् । भोज्याय पायसस्थालानेकत्रादीदपद् नृपः ॥ 3 ॥ प्रवृत्तेषु ततो भोक्तुं कुमारेषु कुशाग्रधीः । सारमेयानयं सिंहसारमेयानमूमुचत् ॥ 4 ॥ कुमारा द्रुतमुत्तस्थुः कुक्कुरेष्वापतत्स्वथ । तथैव श्रेणिकस्त्वस्थाच्चलितोडुष्विव ध्रुवः ॥ 5 ॥ स्तोकं स्तोकं ददौ सोऽन्यस्थालेभ्यः पायसं शुनाम् । यावल्लिलिहिरे ते तत् तावच्च बुभुजे स्वयम् ॥ 6 ॥ येन केनाप्युपायेन परानेष निरोत्स्यति । भोक्ष्यते च स्वयं राज्यं राजा तेनेति रञ्जितः ॥ 7 ॥ राज्यार्हमानिनो मैनं महान्तं ज्ञासिषुः परे । इत्यवज्ञाय तं देशान् कुमारेभ्यो ददौ नृपः ॥ 8 ॥ ततोऽभिमानी स्वपुराद् निःसृत्य श्रेणिको gtH। bennAtaTapure भद्रश्रेष्ठिनोऽट्टमुपाविशत् ॥ 9 ॥ प्रभूतक्रायकैः श्रेष्ठी सोऽभवद् व्याकुलस्तदा । कुमारोऽप्यार्पयद् बद्ध्वा तत्पुटापुटिकादिकम् ॥ 10 ॥ द्रव्यं माहात्म्यतस्तस्य श्रेष्ठी भूयिष्ठमार्जयत् । भानोः प्रभावतः किं न लभते मुकुरः प्रभाम् ॥ 11 ॥
Page #229
--------------------------------------------------------------------------
________________ 5 10 15 20 206] अद्यावितथपुण्यस्य कस्यातिथिरसीत्ययम् । श्रेणिकः श्रेष्ठिना पृष्टो भवतामित्यभाषत ॥ 12 ॥ नन्दायोग्यो वरो दृष्टः स्वप्ने योऽयं स एव सः । इति श्रेष्ठी हृदि ध्यायन् धन्योऽहमिति चाब्रवीत् ॥ 13 ॥ संवृत्याट्टमथ श्रेष्ठी तं नीत्वा च स्ववेश्मनि । स्नपयित्वा परिधाप्य सगौरवमभोजयत् ॥ 14 ॥ पाणिग्रहं च नन्दायाः स्वनन्दिन्याः परेद्यवि । श्रेष्ठिना कारितो भोगानभुङ्क्त स तया सह ॥ 15 ॥ इतश्चाकस्मिकं रोगं प्राप्य राजा प्रसेनजित् । तज्झः श्रेणिकमाह्वातुं शीघ्रमादिक्षदौष्ट्रिकान् ॥ 16 ॥ औष्ट्रिकेभ्यः परिज्ञाय पितुरत्यर्तिमुत्सुकः । नन्दां संबोध्य सस्नेहं प्रतस्थे श्रेणिकस्ततः ॥ 17 ॥ वयं पाण्डुरकुट्यां गोपाला राजगृहे पुरे । आह्वानमन्त्रप्रतिभान्यक्षराणीति चार्पयत् ॥ 18 ॥ गत्वा च श्रेणिको राजगृहे राजानमानमत् । साम्राज्यदीक्षितं कृत्वा तं राजापि ययौ दिवि ॥ 19 ॥ विश्वं विश्वंभराभारं बभार श्रेणिकस्ततः । तेन गर्भवती मुक्ता गर्भं नन्दा च दुर्वहम् ॥20॥ तस्या दोहद इत्यासीद् गजारूढा शरीरिणाम् । महाभूत्योपकुर्वाणा भवाम्यभयदा यदि ॥ 21 ॥ विज्ञपय्याथ राजानं तत्पित्राऽपूरिदोहदः । पूर्णे काले च सासूत सुतं च्न्द्र्मिवेन्द्र्दिक्॥22॥ दोहदार्थानुसारेण तस्याथ दिवसे शुभे । चकाराभयकुमार इति मातामहोऽभिधाम् ॥ 23 ॥ [ विवेकमञ्जरी
Page #230
--------------------------------------------------------------------------
________________ [207 गुणानुमोदनाद्वारेऽभयकुमारकथा] क्रमादधीतविद्योऽष्टवर्षोऽमर्षेण केनचित् । ataya'taiSa कोऽसि त्वं पिता यस्य न विद्यते ॥ 24 ॥ ऊचेऽभयकुमारस्तं ननु भद्रः पिता मम । त्वन्मातुः स पिता तेनोदिते नन्दां जगाद सः ॥ 25 / / भद्रस्तव जनको मातर्मदीयं जनकं वद । / पुत्रेणेत्युदिते नन्दा निरानन्देदमब्रवीत् ॥ 26 / / देशान्तरादुपेतेन परिणीतास्मि केनचित् । मम च त्वयि गर्भस्थे तमीयुः केचिदौष्ट्रिकाः ॥ 27 ॥ रहः स किञ्चिदुक्त्वा तैः सहैव क्वचिदप्यगात् । अद्यापि तं न जानामि कुतस्त्यः कश्चिदित्यहम् ॥ 28 ॥ स यानुवाच किञ्चित्त्वामिति पृष्टाभयेन सा । अक्षराण्यर्पितान्येतानीति पत्रमदर्शयत् ॥ 29 ॥ तद्विभाव्याभयः प्रीतोऽब्रवीद् मम पिता नृपः । पुरे राजगृहे तत्र गच्छावो ननु सम्प्रति ॥ 30 ॥ आपृच्छय श्रेष्ठिनं भद्रं सामग्रीसंयुतस्ततः । नान्देयो नन्दया सार्धं ययौ राजगृहं पुरम् ॥ 31 ॥ मातरं बहिरुद्याने विमुच्य सपरिच्छदाम् । आत्मनात्मपरीवारः प्रविवेशाभयः पुरे ॥ 32 ॥ इतश्च मन्त्रिणां कॢप्तमेकोनशतपञ्चकम् । तत्पूर्ती श्रेणिकः कञ्चिदुत्कृष्टमगवेषयत् ॥ 33 ॥ ततश्च तत्परीक्षार्थं शुष्ककूपे निजोर्मिकाम् । नृपश्चिक्षेप लोकांश्च पटहेनेदमादिशत् ॥ 34 ॥ आदास्यते करेणैतामूर्मिकां यस्तटस्थितः । तस्य धीकौशलक्रीता मदीया मन्त्रिधुर्यता ॥ 35 ॥
Page #231
--------------------------------------------------------------------------
________________ 5 15 20 208] तदाकर्ण्यजनाः प्रोचुः कूपकण्ठगता इति । पाणिनेन्दुं य आदत्ते स इमामूर्मिकामपि ॥ 36 ॥ ततोऽभयकुमारोऽपि संप्राप्तस्तत्र सस्मितम् । ऊचे किं गृह्यते नैषा किमेतदतिदुष्करम् ? ॥ 37 ॥ तं दृष्ट्वा च जना दध्युः कोऽप्यसावतिशायिधीः । समये मुखरागो हि नृणामाख्याति पौरुषम् ॥ 38 ॥ ऊचुस्ते तं गृहाणेमामूर्मिकां तत्पणीकृताम् । यदीच्छसि श्रयं राज्ञो धुर्यतां चास्य मन्त्रिषु ॥ 39 ॥ ततोऽभयकुमारोऽपि मुद्रिकां कूपमध्यगाम् । आर्द्रगोमयपिण्डेन निजघानोपरिस्थितः ॥ 40 ॥ स निजउत्पातिकीबुद्धेयुञ्छनी भूतमुच्चकैः । तोयचक्र भ्रमायातं गोमयं पाणिनाऽऽददे ॥ 41 ॥ तत्परिज्ञाय चारक्षैराजुहावाभयं नृपः । आलिलिङ्ग च तं पुत्रप्रतिपत्त्या प्रमोदभाक् ॥ 42 ॥ कुतस्त्वमागतोऽसीति पृष्टः श्रेणिकभूभुजा । अभयः प्राह सम्प्राप्तो बेन्नातटपुरादहम् ॥ 43 ॥ राजाऽभ्यधत्त भद्रास्य ! तत्र भद्र इति श्रुतः । श्रेष्ठ किमस्ति किं चास्य नन्दानाम्नी च नन्दिनी ? ॥ 44 ॥ अस्तीत्युक्तोऽमुना राजा प्राह नन्दोदरिण्यभूत् । किं जातं, सोऽभ्यधात् पुत्रं सासूताभयसञ्ज्ञितम् ॥ 45 ॥ किंरूपः किंगुणः सोऽस्तीत्युदिते सति भूभुजा । ऊचे ह्यसौ स एवाहं स्वामिन्नस्मीति चिन्त्यताम् ॥ 46 ॥ राजा तमङ्कमारोप्यालिङ्ग्याघ्राय शिरस्यथ । प्राहानन्दाश्रुमान् वत्स ! माता कुशलिनी तव ? ॥ 47 ॥ [ विवेकमञ्जरी
Page #232
--------------------------------------------------------------------------
________________ [209 5 गुणानुमोदनाद्वारेऽभयकुमारकथा] अभयोऽप्याह भृङ्गीव त्वत्पादाम्भोजकाङ्क्षिणी । स्वामिन्नायुष्मती मेऽम्बा बाह्योद्यानेऽस्ति सम्प्रति ॥ 48 ॥ ततो नन्दां समानेतुमानन्दादभयं पुरः । प्रस्थाप्य स्वयमुत्कण्ठोत्सुकोऽथागाद् महीपतिः ॥ 49 ॥ अनञ्जनाक्षी शिथिलवलयां लुलितालकाम् । ददर्श राजा सानन्दो नन्दामुद्यानवासिनीम् ॥ 50 ॥ नन्दामानन्द्य नगरं प्रविश्य च महीपतिः । पट्टराज्ञीपदे चक्रे जानकीमिव राघवः ॥ 51 ॥ पुत्रीं स्वसुः सुसेनाया मुख्यतां चापि मन्त्रिषु । राज्यार्धसंपदा साकमभयाय ददौ नृपः ॥ 52 ॥ भर्तृभक्त्याऽभयः स्वस्मिन् पदातिपरमाणुताम् । मन्वानः साधयामास दुःसाध्यानपि भूभुजः ॥ 53 ॥ ॥ इत्यभयकुमारकथायामउत्पातिकीबुद्धिनिबन्धनं नाम प्रथमः प्रकाशः ॥ 10 15 $$ इतश्च श्रीविशालास्ति वैशालीति पुरी वरा । तत्र चेटीकृतारातिनृपोऽभुच्चेटको नृपः ॥ 1 ॥ पृथग्राज्ञीभवास्तस्य बभूवुः सप्त कन्यकाः । तत्प्रतापोच्छलत्सप्तार्चिषो ज्वाला इवोज्ज्वलाः ॥ 2 ॥ प्रभावती पद्मावती मृगावती शिवापि च । तथैव ज्येष्ठा सुज्येष्ठा चिल्लणा चेति ताः क्रमात् । / 3 / / प्रभावती वीतभयेश्वरोदायनभूपतेः । पद्मावती तु चम्पेशदधिवाहनभूभुजः ॥ 4 ॥ कौशाम्बीशशतानीकनृपस्य तु मृगाव्ती। शिवा तूज्जयिनीशस्य प्रद्योतपृथिवीपतेः । / 5 / / 20
Page #233
--------------------------------------------------------------------------
________________ 210] [विवेकमञ्जरी कुण्डनामाधिनाथस्य नन्दिवर्धनभूभुजः । श्रीवीरनाथज्येष्ठस्यज्येष्ठा दत्ता यथाक्रमम् ॥ 6 ॥ सुज्येष्ठा चिल्लणा चापि कुमार्यावेव तस्थतुः । रूपश्रियोपमाभूते ते मिथो बिम्बिते इव ॥ 7 ॥ कलाकलापकुशले श्रुतार्थोपनिषद्विदौ । मूर्ती इव सरस्वत्यास्ते रेमाते परस्परम् ॥ 8 ॥ अपरेधुश्च सुज्येष्ठा-चिल्लणाभ्यामलङ्कृतम् । कन्यान्तःपुरमभ्यागादेका स्थविरतापसी ॥ 9 ॥ सा च व्याचष्ट धर्मं स्वं मिथ्यात्वद्रुमसारणिः । उत्फुल्लगल्लमज्ञानपर्षदीव तयोः पुरः ॥ 10 ॥ सुज्येष्ठा तु गुणश्रेष्ठा तस्या धर्मं निराकरोत् । श्रुतकूपनिपानाभैर्वचोभियुक्तिवर्मितैः ॥ 11 ॥ स्वस्वामिनीजयोन्मत्तास्तामन्तःपुरचेटिकाः । उत्तालतुमुलाः कण्ठे गृहीत्वा निरवासयन् ॥ 12 ॥ उपादातुं गता दातुं पतितेवाथ तापसी । पूजार्थिन्यागता सैवं प्रत्युतानर्थमासदत् ॥ 13 / / यान्ती च तापसी दध्याविमां वैदुष्यगर्विताम् । भूयसीषु सपत्नीषु दुःखपात्रीकरोम्यहम् ॥ 14 ॥ सुज्येष्ठारूपमित्येषा लिखित्वा चित्रपट्टके । श्रेणिकायोपनिन्येऽथ गत्वा राजगृहे पुरे ॥ 15 / / तां दृष्ट्वा लिखितां रूपमुषितामरनायिकाम् । राजा राजगृहाधीशः प्राशंसद् धूनयन् शिरः । / 16 / / अपृच्छच्च शुभे ! केयं किंकुला कस्य नन्दिनी । कुमारी परिणीता वा कां पुरीमधितिष्ठति ? ॥ 17 ॥
Page #234
--------------------------------------------------------------------------
________________ [211 गुणानुमोदनाद्वारेऽभयकुमारकथा] तापसी कथयामास सुज्येष्ठेयं कलानिधिः । विशालेशसुता कन्योद्वोढुमेतां त्वमर्हसि ॥ 18 ॥ विसृज्य तापसी तस्थौ कथञ्चिदथ पार्थिवः । पक्षौ विधाय वैशाल्यां यियासुरिव तां स्मरन् ॥ 19 ॥ दूतेन प्रार्थयामास सुज्येष्ठां चेटकादयम् । न दास्ये श्रेणिकायेमां चेटकोऽपीति चावदत् ॥ 20 ॥ दूतेनाथ तथाख्याते श्रेणिकं खिन्नमभ्यधात् । अभयस्तात ! मा शोची: करिष्ये वः समीहितम् ॥ 21 ॥ इति वैनयिकीबुद्ध्याऽभिधायैत्यगृहेऽभयः । चिद्रूपो रुपमलिखत् फलके मगधेशितुः ॥ 22 ॥ ततो गुटिकया वर्णस्वरभेदं विधाय सः । वणिग्वेषं गृहीत्वा च वैशाली नगरी ययौ ॥ 23 ॥ उपचेटकराजान्तःपुरं चापणमग्रहीत् । तत्रान्तःपुरचेटीनां क्रेतव्यमधिकं ददौ ॥ 24 ॥ अभयश्चार्ययन्नित्यं श्रेणिकं लिखिते पटे । दासीपृष्टोऽयमाचख्यौ देवो मे श्रेणिको नृपः ॥ 25 ॥ दास्यश्च कथयामासुः सुज्येष्ठायै सविस्मयाः । रूपं तादृग्यथादृष्टं श्रेणिकस्यातिदैवतम् ॥ 26 ॥ ज्येष्ठदास्या समानाय्य पटकं कौतुकेन तत् । ध्यायन्त्यासीच्च निश्चेष्टा सुज्येष्ठा योगिनीव सा ॥ 27 ॥ जगाद् च क्षणं स्थित्वा गत्वा रहसि सत्वरम् । गूढाभिप्रायसर्वस्वनिधानवसुधां सखीम् ॥ 28 ॥ यस्येदं फलके रूपं धीमतीच्छामि तं पतिम् । तत्संघट्टयितुं त्वेनं विधिभट्टारकोऽस्तु कः ? ॥ 29 ॥
Page #235
--------------------------------------------------------------------------
________________ 212] [विवेकमञ्जरी यद्ययं मे पतिर्न स्यात् तदानी हृदयं सखि ! / 'द्विधा भविष्यति नूनं दाडिमं व पचेलिमम् ॥ 30 ॥ तद्भद्रे ! क इहोपाय उपायो यदि वाऽस्त्ययम् । शरणं वणिगेवैष य एतद्रूपमर्चति ॥ 31 ॥ सुज्येष्ठादास्यथावादीदभयं सोऽपि तां जगौ । अचिरात् पूरयिष्यामि स्वामिन्यास्ते मनोरथम् ॥ 32 ॥ सुरङ्गां खानयिष्यामि तमानेष्ये यथा स्यात् । अधिष्ठेयश्च तत्कालं त्वत्सामिन्यापि तद्रथः ॥ 33 / / स्थानेऽमुष्मिन् दिनेऽमुष्मिन् क्षणेऽमुष्मिन् सुरङ्गया । राजैष्यतीति संकेतं तन्मुखेनाभयो ददौ ॥ 34 ॥ दासी तस्य तदाख्यायागत्य चाभयमब्रवीत् । प्रमाणं त्वद्वच इति पुनश्चान्तःपुरं ययौ ॥ 35 ॥ अभयोऽपि हि सङ्केतकथाख्यापनपूर्वकम् । पितृप्रयोजनप्रह्न आह्नत् पितरमाश्वपि ॥ 36 / / सुज्येष्ठा तत्प्रभृत्येव स्मरन्ती श्रेणिकं नृपम् । प्रभूतां प्रापदरति रतिनाथवशंवदा ॥ 37 ॥ अन्यदा त्वह्नि निर्णाते श्रेणिकः सुलसासुतैः । सब्रह्मचारिभिर्दिव्यानुभावादेकनालजैः ॥ 38 ॥ प्रसेनजित्सुहन्नागरथिकस्य सुतैः श्रुतैः । द्वात्रिंशता समं प्राप सुरङ्गात्मा सुरङ्गया ॥ 39 ॥ युग्मम् ॥ सुरङ्गार्निगतं प्रेक्ष्य सुज्येष्ठा मगधेश्वरम् । चित्रदृष्टानुसारेणोपलक्ष्य मुमुदेतराम् ॥ 40 ॥ साख्याय सर्ववृत्तान्तमापप्रच्छाथ चिल्लणाम् । प्रत्यज्ञासीच्चिल्लणापि स्थास्यामि त्वदृते न हि ॥ 41 ॥ 15 . 1. ग. ध. पचेलिममिवैर्वारु द्विधा नूनं भविष्यति ।
Page #236
--------------------------------------------------------------------------
________________ [213 गुणानुमोदनाद्वारेऽभयकुमारकथा] रथमारोपयदथ सुज्येष्ठा चेल्लणां पुरः । स्वयं चागात् समानेतुं द्रुतं रत्नकरण्डिकाम् ॥ 42 ॥ न स्थातुमुचितं वैरिगृहे चिरमितीरिभिः । प्रेरितोऽनुचरैर्लात्वा चेल्लणां ववले नृपः ॥ 43 ॥ सुज्येष्ठाऽऽगादितो यावत् तावत् तं मगधेश्वरम् । न ददर्श घनच्छन्नमिव चन्द्रचकोरिका ॥ 44 ॥ तदा चाऽपूर्णकामत्वाद् भगिनीहरणादपि । साऽरटद् मुष्टमुष्टाऽस्मि हियते हन्त ! चेल्लणा ॥ 45 ॥ ततश्चेटकमुद्यान्तं रथी वैरङ्गिको रयात् । उवाच कोऽयमाक्षेपो मयि सत्यपि नाथ ! ते ? ॥ 46॥ कन्याप्रत्याहृतावन्वागतो यातः सुर्न्ग्ग्या। सौलसेयानयं सर्वानेकेनैवेषुणाऽवधीत् ॥ 47 ॥ तद्रथै रुद्धमार्गोऽस्थादथ वैरङ्गिको रथी । सुरङ्गान्तमगात् तूर्णं श्रेणिकस्तु सचेल्लणः ॥ 48 ॥ सुज्येष्ठा विषयाकाङ्क्षाविरक्ताऽऽपृच्छ्य चेटकम् । समीपे चन्दनार्यायाः परिव्रज्यामुपाददे ॥ 49 ॥ सुज्येष्ठे ! इति जल्पन्तं श्रेणिकं त्वाह चेल्ल्न्ना। सुज्येष्ठा नागता देव ! तत्कनिष्ठाऽस्मि चेल्लणा ॥ 50 ॥ श्रेणिको व्याजहारैतां नायासोऽभूद् मुधा मम । सुभ्र ! त्वमसि सुज्येष्ठा तस्या न खलु हीयसे ॥ 51 ॥ चेल्लणा पतिलाभेन भगिनीवञ्चनेन च । श्रेणिकस्तु तदावाप्त्या सौलसेयव्ययेन च ॥ 52 ॥ कलितौ हर्ष-शोकाभ्यां तौ रथप्रजवादथ । ईयतुर्नगरं पश्चात् कृतकार्योऽभयोऽपि हि ॥ 53 / / युग्मम् । /
Page #237
--------------------------------------------------------------------------
________________ [विवेकमञ्जरी 214] गान्धर्वेण विवाहेन परिणीयाथ चेल्लणाम् । सुलसा-नागयोर्गत्वा राजाऽऽख्यत् तत्सुतान् मृतान् ॥ 54 ॥ नृपात् तौ दम्पती श्रुत्वा सुतोदन्तममङ्गलम् । मुक्तकण्ठमकुण्ठार्तिदीनौ रुरुदतुश्चिरम् ॥ 55 / / अथानित्यकथाभिस्तावाचार्य इव तत्त्ववित् । अभयो बोधयामास श्रेणिकेन सहागतः ॥ 56 ॥ ततश्च चेल्लणदेव्या समं मगधभूपतिः । निर्विघ्नं बुभुजे भोगान् पौलोम्येव पुरन्दरः ॥ 57 ॥ त्रयोऽस्यास्तनवोऽशोकचन्द्राख्यस्तेषु कूणिकः । ज्यायान् हल्लो द्वितीयस्तु विहल्लोऽभूत् कनिष्ठकः ॥ 58॥ $$ इतश्च नगरे तत्र सार्थवाहो धनावहः । आसीदसीमविभवो द्वितीय इव यक्षराट् ॥ 59 ॥ भद्रेति दयिता तस्य ततो गर्भमधारयत् । कृतपुण्य इति प्रीत्या व्याख्यातमखिलैर्जनैः ॥ 60 ॥ असूत सा सुतं काले कालेयच्छविभासुरम् । सार्थवाहो महोत्साहस्तदा चक्र महोत्सवम् ॥ 61 ॥ पुरस्कृत्य जनस्योक्तिं पूज्यपूजापुरस्सरम् । कृतपुण्यक इत्यस्य पित्तृभ्यां नाम निर्ममे ॥ 62 ॥ क्रमेण वर्धमानोऽसौ स्पर्धमानो न्वेन्दुना। कलाकलापं जग्राह चित्रं दोषाकरस्तु न ॥ 63 ॥ धन्यम्मन्यां तदीयाप्त्या कन्यां सुकुलसंभवाम् । पितृभ्यामुत्सवेनैष तरुणः परिणयितः ॥ 64 / / तमथो साधुसंसर्गाद् विषयेषु पराङ्मुखम् । न्ययुक्त शठगोष्ठीषु श्रेष्ठी तद्भोगकौतुकी ॥ 65 ॥
Page #238
--------------------------------------------------------------------------
________________ [215 गुणानुमोदनाद्वारेऽभयकुमारकथा] अथ ताहक्सुहृद्वर्गसंसर्गेण निरर्गलः । स पण्यकामिनीदर्शं यथाकाममकामयत् ॥ 66 / / स क्षणात् तैरुपाध्यायैः किञ्चिदध्यापितस्तथा । यथा यातुं पितुर्मातुर्न सस्मार स्मरातुरः ॥ 67 / / अन्यदाऽनङ्गसेनाख्यां विख्यातां पण्ययोषितम् । सरसां कामयामास पीयूषसरसीमिव ॥ 68 / / आनन्दमकरन्दैः स दूरमन्यातिशायिभिः । तृष्यति स्म न तां प्राप्य रोलम्ब इव मालतीम् ॥ 69 ॥ कोटिशः कुट्टिनीकूटपादावर्तेरवर्तत । रसातलतलस्थानां तद्धनानामुदञ्चनम् ॥ 70 ॥ तस्य द्वादश वर्षाणि दिनानीवातिचक्रमुः । कालः स्यादतिजङ्घालस्तन्वङ्गीसङ्गिरङ्गिणाम् ॥ 71 ॥ अक्षीयत ततो लक्ष्म्या चिरसञ्चितयापि च । दुःखिताभ्यां पितृभ्यां च देवभूयमभूयत ॥ 72 / / कुट्टिनी तदपि क्रूरा पुनरेव धनाशया । प्रेषयामास सा चेटी चतुरोक्तिपटीयसीम् ॥ 73 ॥ निकेतं कृतपुण्यस्य सातिवेगादुपाययौ । भित्तिगोपुरसोपानभ्रंशाख्यातधनक्षयम् ॥ 74 ॥ प्राणेशमङ्गलाशंसिस्थौलकौसुम्भवाससम् । नव्यावतीर्णतारुण्यां साऽपश्यत् तत्र योषितम् ॥ 75 / / कृतपुण्यस्य पत्नीति तां निश्चित्य कुतश्चन । अवोचत नता चेटी वाचं शिक्षाक्रमोचिताम् । / 76 / / कल्याणि ! तव कान्तेन प्रहिता स्मि त्वदन्तिकम् । विज्ञातुं कुशलोदन्तं धनं चानेतुमञ्जसा ॥ 77॥
Page #239
--------------------------------------------------------------------------
________________ 216] [विवेकमञ्जरी 5 अतिप्रसन्नवक्त्राब्जा सा चकोरविलोचना । जगाद दयितादेशविलसत्पुलकाङ्करा ॥ 7 ॥ सखि ! कान्तस्य तस्याज्ञा मम सीम्न्त्खेलिनी। किमाचक्षे पुनः क्षेमं दैवे प्रातीपिके सति ? ॥ 79 ॥ तथातिवत्सलस्तातस्ताहक श्वश्रः प्रियंवदा । जन्मतुभवपि दिवं धिग् धिग् मे मन्दभाग्यताम् ॥ 80 ॥ श्वशुराभ्यां श्रियोऽप्येताः प्रेषं प्रेषमशेषिताः । प्रियस्य तनयस्यार्थे धनं को हि धनायति ? ॥ 81 ॥ अस्ति पित्रा वितीर्णं मे किञ्चिदङ्गविभूषणम् । तत् त्वं गृहाण भूयाद् मे शीलमेवाङ्गभूषणम् ॥ 82 ॥ इत्युदीर्य समुत्तार्य तनोराभरणानि सा । अर्पयामास तान्येतत् प्रीत्यै कुलमृगीदृशाम् ॥ 83 ॥ भुजिष्या तान्युपादाय स्मियस्मेरमानसा । चिन्तयन्ती तदौचित्यं निजमन्दिरमाययौ ॥ 84 ॥ अनङ्गसेनया सार्धं कृतपुण्यस्य पश्यतः । उपनिन्ये च कुट्टिन्या यथादृष्टं जगाद च ॥ 85 / / अङ्गस्य यदलङ्गारः प्रेषितः कुलयोषिता । उदक्तस्योदपानस्य तदेषा तलमृत्तिका ॥ 86 / / अलमेतेन कौसुम्भरसनिर्यासरूपिणा । चिन्तयित्वेति तत्पन्यां कृपालुरथ कुट्टिनी ॥ 87 ॥ तदलङ्कारसर्वस्वमेकावल्यादिसंयुतम् । दीनाराणां सहस्रेण सह प्रीत्याऽऽर्पयत् पुनः ॥ 88 ॥ विशेषकम् ॥ कुट्टिन्या कामिनां मान्या दुहिताऽभिहिता रहः । पुत्रि ! पण्यपुरन्ध्रीणां निर्धनेन जनेन किम् ? ॥ 89 ॥ 15 20
Page #240
--------------------------------------------------------------------------
________________ [217 गुणानुमोदनाद्वारेऽभयकुमारकथा] गण्यतां कृतपुण्योऽपि निर्धनैकशिरोमणिः । इत्युक्ताऽनङ्गसेनापि प्रत्युवाच वचस्विनी ॥ 90 ॥ मातातः परं माता मदीया नितरामसि । अप्रगल्भं प्रगल्भापि यदेवं खलु जल्पसि ॥ 11 ॥ ऊढप्रौढिभिरेतस्य बताढ्यङ्करणैर्धनैः । पर:कोटिभिरायातैः सौहित्यं किं न तेऽभवत् ? ॥ 12 ॥ गुणैरेतस्य मे चेतः केतकोदरसोदरैः । वासितं यत् तदन्यत्र गन्तुमुत्सहते न हि ॥ 93 / / इति निर्बन्धमेतस्याः सम्यग् मनसि कुर्वती । जज्ञेऽसौ जरती जाग्रत्तृष्णा कृष्णानना ततः ॥ 94 ॥ सावज्ञां कारयामास तत्र दासीभिरन्वहम् । नार्धं ददाति यत्कोऽपि नि:श्रीके सवितर्यपि ॥ 15 ॥ तदा तासामवज्ञानां निदानमथ चिन्तयन् । अक्काकर्तृकमेवेति बुबुधे स बुधः स्वयम् ॥ 96 / / अनुक्तहुताशनेन हृदि दंदह्यते स्म च । स्मरोन्मादपरीणामं जनो जानाति पृष्ठतः ॥ 17 ॥ अथ मानी विनिःसृत्य जगाम निजधामनि । स प्रियां च परिम्लानां वीक्षते स्म तदन्तरे ॥ 98 ॥ स्वं तस्य पश्यतो धाम श्यामायितमुखत्विषः । धीरस्यापि पदं प्रापुर्नेत्रयोर्बाष्पबिन्दवः ॥ 99 ॥ सापि दूरात् तमायान्तमवलोक्य विकस्वरा । विकल्पान् कल्पयामास सरोमाञ्चं सुलोचना ॥ 100 ॥ दिष्ट्याऽयं किं ममाभ्येति पाणिपीडनपण्डितः । यद्वा भाग्यपरीपाको मादृशामीदृशः कुतः ? ॥ 101 / /
Page #241
--------------------------------------------------------------------------
________________ 218] [विवेकमञ्जरी अथ निश्चित्य प्रथमं मनसा परतो दृशा । उत्सेकेन ततोऽङ्गेन प्रत्युद्यातः पतिस्तया ॥ 102 ॥ तस्य तेनोपचारेण विहितेन तया समम् । अमृतेनेव निर्वाणः पूर्वः परिभवानलः ॥ 103 / / विनीता तेन सा रात्रौ पाठिता भोगमात्रिकाम् । गर्भरत्नं बभारान्तः प्रबोधमिव देहिनाम् ॥ 104 / / स कदाचित् प्रियामूचे मदन्यो नास्ति मूढधीः । निष्फला मयि शास्रार्थदृष्टिर्वृष्टिरिवोषरे ॥ 105 / / पितरौ यद् मयाऽगाधे क्षिप्तौ दुःखमहार्णवे । धनं निधनमानीतं पितृपर्यायसञ्चितम् ॥ 106 ॥ . अलमालप्य लोलाक्षि ! यत्तवोपकृतं पुनः । किमन्यत् त्वं सुधासिन्धुः कालकूटार्णवस्त्वहम् ॥ 107॥ अधुना तु धुनात्येष दुष्टदौर्गत्यकुञ्जरः । च्युतो हस्तात् प्रशस्तास्ये ! यतो मे विभवाङ्कुशः ॥ 108 ॥ कुर्वे सुवाणि ! वाणिज्यं धनं यद्यस्ति किञ्चन । इति पृष्टा प्रिया हृष्टा जगाद दयितं ततः ॥ 109 ॥ अनल्पोऽयं समाकल्पः सुस्वाधीनं धनं हि वः । दीनाराणां सहस्रश्च गृह्यतामनुगृह्यताम् ॥ 110 ॥ तदादाय स लाभाय क्रीत्वा वस्तु यथोचितम् । प्राचीप्रस्थितमन्विष्य स्फीतार्थं सार्थमाययौ ॥ 111 / / तत्रानुयायिनी पत्नी निवर्त्य प्रीतमानसः । असौ विनिद्र एवास्ते सुप्तो देवकुले क्वचित् ॥ 112 ॥ 88 इतोऽस्ति तत्र वास्तव्या काचिदिभ्यकुटुम्बिनी । स्थविरा स्थेयसी तस्याः सूनुः सूनुविवर्जितः ॥ 113 / / 20
Page #242
--------------------------------------------------------------------------
________________ [219 10 गुणानुमोदनाद्वारेऽभयकुमारकथा ] उदन्वति विपन्नोऽभूदुत्पातैः पोतभङ्गतः मा गाद् राजकुले लक्ष्मीरतो वार्ता निगोप्य ताम् ॥ 114 ॥ सार्थं तमेत्य सा किञ्चिच्चिन्तयित्वा स्वचेतसि । कृतपुण्यकमुत्थाप्यानिनाय निजमन्दिरम् ॥ 115 ॥ विशेषकम् । / स्नुषाचतुष्टयस्यापि पश्यतस्तत्र निस्त्रपा । तदीयं कण्ठमालम्ब्य रुदत्येवमवोचत ॥ 116 / / हा वत्स ! बहुवात्सल्य ! विहाय निजमातरम् । एतावन्ति दिनानि त्वं क्व यातोऽसि क्व च स्थितः ? ॥ 117 ॥ निरालम्बा धरालम्ब ! तवाम्बाऽस्मि न संशयः । त्वं पुत्र ! जातमात्रोऽपि हृतः केनापि पाप्मना ॥ 118 ॥ नामतः श्रीनिवासोऽसि त्वद्वियोगदवानले । पतिता प्राप यं तापमसौ कस्यापि मा स्म भूत् ॥ 119 ॥ सङ्गमोऽद्यैव दैवज्ञैः सदैव फलशालिना । रात्रौ कल्पां हियालोकस्वप्नेन च तवोदितः ॥ 120 / / अहमासेदुषी सार्थं लेभे त्वामतिदुर्लभम् । भाग्यैरुज्जागरैर्जन्तूनभ्यागच्छति वाञ्छितम् ॥ 121 ॥ इदानीं तावकीनस्य ज्येस्स्त्थ्ब्न्धोविप्त्तित्ः। तव संपत्तितश्चास्मि शोकहर्षसमाकुला ॥ 122 ॥ बन्धुवध्वश्चतस्रोऽमूरमूश्च विपुलाः श्रियः । एता नद्य इवाम्भोधिमगाधं त्वामुपस्थिताः ॥ 123 / / तदेतासामसामान्यतारुण्यमहिमाजुषाम् । श्रीणां स्त्रीणां च भोगेन सुभगङ्करणो भव ॥ 124 ॥ इति श्रुत्वोक्तिवैचित्र्यमेतस्याः कृतपुण्यकः । विस्फुरद्विस्मयस्मेरचेतोवृत्तिरचिन्तयत् ॥ 125 / / 15
Page #243
--------------------------------------------------------------------------
________________ 220] [विवेकमञ्जरी श्रीयोगः सुदृशां योगः स्वयंवरमिदं द्वयम् । उपस्थितमतो व्योमप्रसूनैः किं विकल्पनैः ? ॥ 126 ॥ ततस्तामवदद् मातर्न स्मरामि किमप्यदः । . स्थविराऽसि त्वमेवेत्थमितिहासे प्रगल्भसे ॥ 127॥ मया तु मातुरादेशश्चक्रे सैष शिखामणिः । सर्वकषा हि गुर्वाज्ञा दृश्यते चेदवज्ञया ॥ 128 ॥ यथैव ताश्चतस्रोऽपि परिणेतरि भर्तरि । अवर्तन्त तथा तस्मिन् प्रेमस्थेमवशंवदाः ॥ 129 ॥ पुत्रा गोत्रजनक्रोडक्रीडावनकुरङ्गाः । उदपद्यन्त चत्वारस्तासां चतसृणामपि ॥ 130 ॥ भोगैः क्षणमिव क्षीणा तस्य द्वादशवत्सरी । कालो हि सुखनिर्मग्नैर्गच्छन्नपि न लक्ष्यते ॥ 131 ॥ स्थविराः स्वार्थसंपत्तिकृतार्थम्मन्यमानसा । एकान्तवस्त्यमेकान्ते वधूवर्गमभाषत ॥ 132 / / संजाता सुतसम्पत्तिरिदानी मुच्यतामयम् । नादरः सहकारेऽपि पुंसामात्तफलोत्करे ॥ 133 ॥ अभ्यधुस्तास्त्वया दत्तः कान्तः कान्तगुणैकभूः । भुक्तश्चस्माभिरप्येष मातर्न त्यागमर्हति ॥ 134 ॥ बभाषे स्थविरा रोस्स्भ्र्कुत्तिस्थ्पुत्तान्ना। ममादेशविपर्यासो हलाः ! कोऽप्येष वो नवः ॥ 135 ॥ माऽऽदत्तां वित्तमस्माकं भूपाल इति भीतया । कश्चिदप्ययमानीतो मया सन्तानहेतवे ॥ 136 / / इदानीं सूनवोऽभूवल्लक्ष्मीरक्षणयामिकाः । तत् किमेतेन निष्पीतरससारेक्षुबन्धुना ? ॥ 137 / / 15
Page #244
--------------------------------------------------------------------------
________________ [221 गुणानुमोदनाद्वारेऽभयकुमारकथा] ज्ञात्वा तदाग्रहं ताभिर्बद्धा वाससि मोदकाः । क्षिप्त्वाऽन्तर्मणयो मुक्तास्तदीयोच्छीर्षके तदा ॥ 138 ॥ सुखसुप्तः सशय्योऽपि तत्र देवकुले निशि । अमोच्यत स चेटीभिर्दुष्टस्थविरया रयात् ॥ 139 / / स एव तत्क्षणात् तत्र प्राच्याः सार्थः समाययौ । अनेदीयोऽपि नेदीयः कुरुते भवितव्यता ॥ 140 ॥ निद्राविरामे स ज्ञात्वा वृद्धाव्यापारमीदृशम् । अनुपार्जनमात्मानं यावज्जुगुप्सते मुहुः ॥ 141 ॥ प्राच्याः सार्थः समायात इत्युपश्रुत्य तुस्स्त्त्या। शुद्धये प्रहितः पत्न्या पदातिस्तावदागमत् ॥ 142 ॥ भो भद्र ! कुशलं तस्याः किं च गर्भेऽभवत् तदा । पृष्टोऽनेनेति हृष्टोऽस्मै पत्तिः पुत्रमचीकथत् ॥ 143 ॥ मोदकांस्तानुपादाय द्रव्यानर्जनदुर्मनाः । स पश्चात्पातिभिः पादैराययौ निजमन्दिरम् ॥ 144 ॥ अभ्युत्थानादि सा तस्मै चकारोचितमञ्जसा । संपद्यापदि वा पत्यौ समाः खलु कुलस्त्रियः ॥ 145 ॥ सा भक्ता भर्तुरभ्यङ्ग मज्जनाय चकार च । सुतोऽध्ययनशालाया भोजनायाजगाम च ॥ 146 / / एकमाकृष्य सा तस्मै ददौ शम्बलमोदकम् । स तं कवलयन्नेव जगाम च्छात्रमण्डलीम् ॥ 147 ॥ आदत्त दन्तसम्पर्काद मणि पाणौ स भास्वरम् । चित्रीयमाणश्छात्रेभ्यो दर्शयामास चोत्सुकः ॥ 148 ॥ प्रत्येकं स मणिर्वस्तु किमेतदिति जल्पताम् । तेषां पाषाणसंचारं संचचार करात् करे ॥ 149 ॥
Page #245
--------------------------------------------------------------------------
________________ 222] [विवेकमञ्जरी बालः कन्दलितानन्दः पाणिनाऽऽन्दोलयन् मणिम् । रममाणः क्रमेणागादेकं कान्दविकापणम् ॥ 150 ॥ तत्र तस्य मणिः पाणेरन्तुपात्रे पपात च । तदन्तुकं तु धवलं द्वेधाभावमवाप च ॥ 151 ॥ कन्दुवित्तस्तमालोक्य जलकान्तोऽयमित्यमुम् । निश्चित्य चेतसा धूर्तस्तमेवं बालमब्रवीत् ॥ 152 / / नित्यं दास्यामि ते पूपानेतस्मादश्मनः प्रति । इति विप्लाव्य तं बालं कन्दुवित्तस्तमाददे ॥ 153 / / हस्तिरत्नमथो नद्यां सिञ्चन्सेचनको वपुः । तदानीं पादयोर्नद्धस्तन्तुना जलजन्तुना ॥ 154॥ गजवर्गोऽथ संभ्रातः समाचख्यौ क्षितीशितुः । निशातबुद्धिवर्धिष्णोरयं चाभयमन्त्रिणः ॥ 155 / / ततोऽभयकुमारेण भाण्डागारे गवेषितः । जलकान्तः परं नाप्तो नानारत्नौघनिद्भुतः ॥ 156 / / मा भूदन्याहितं हस्तिरत्नस्येति कृतत्वरः । पटहेन महीनाथः सर्वत्रैवमघोषयत् ॥ 157 ॥ जलकान्तमणिं वेगाद् यः कश्चिदुपढौकयेत् । परिणेता सुतामर्धराज्योपेतां स भूपतेः ॥ 158 ॥ स्फुटत्प्रमोदकन्देन कन्दुवित्तेन डिण्डिमः । स्पृष्टः सत्वरमागत्यजलकान्तश्च ढौकितः ॥ 159 ॥ मणिविघटयाञ्चक्रं जलमूर्जस्वलप्रभः । ज्ञातमन्तुरिवानेशत् तन्तुः स्थलभयातुरः ॥ 160 / / रेमे स्तम्बेरमः स्वैरं कुशली नृपवेश्मनि । कन्दुवित्तस्य चित्तेऽथ स्फारः फलमनोरथः ॥ 161 / /
Page #246
--------------------------------------------------------------------------
________________ [223 गुणानुमोदनाद्वारेऽभयकुमारकथा] आपूपिकाय दातव्या कथं कन्या मनोरमा । इति चिन्ता महीभर्तुर्जागर्ति स्म पदे पदे ॥ 162 ॥ ज्ञात्वा भूभर्तुराकूतमभयेन भयङ्करैः । वचोभिस्ताडितस्तथ्यं कथयामास पउपिकः ॥ 163 / / अभ्यधादभयः सत्यं स एवास्पदमीदृशाम् । कल्पदूणां सुवर्णाद्रौ दृश्यते संभवः परम् ॥ 164 ॥ परिणिन्ये ततः कन्यां सुपुण्यः कृतपुण्यकः । प्राज्यं राज्यं च तल्लेभे ऽभाग्यैः किं नाम दुर्घटम् ?' ॥ 165 / / सुमनःशालिनस्तस्य सुरभेः सुरसैर्गुणैः । सहाभयकुमारस्य प्रीतिरासीत् कलावतः ॥ 166 / / सोऽभ्यधादभयं जातु सखे ! पत्नीचतुष्टयम् । ममास्तिपुत्रमत्रास्ति परं वेद्मि न मन्दिरम् ॥ 167 / / अभयः प्राह चित्रं भोः ! गृहिणीर्वेत्सि नो गृहम् । ततः सर्वोऽपि वृत्तान्तस्तेन पूर्वो निवेदितः । / 168 / / प्रासादं कारयामास द्विद्वारमभयस्ततः । द्वारमेकं प्रवेशाय निर्गमाय तथाऽपरम् ॥ 169 ॥ यक्षस्य लेप्यप्रतिमा कृतपुण्यसमाकृतिः । तदन्तः स्थापिता को हि प्रज्ञापारङ्गमः सताम् ? ॥ 170 ॥ यो यक्षस्य नमस्यायै न मनुष्यो यतिष्यते । सकुटुम्बस्य तस्याधि सव्याधि स निधास्यति ॥ 171 / / इत्युक्तिमभयोपज्ञां परिज्ञाय- पुरीजनः । तमुपास्ते समस्तोऽपि निष्पर्यायसपर्यया ॥ 172 / / द्वारेणायान्तामेकेन निर्यान्तमपरेण च । कृतपुण्याभयौ दक्षौ जनं वीक्षाम्बभूवतुः ॥ 173 ॥ 15 1. विभक्त्यन्तप्रतिरूपकाव्ययत्वेन अस्ति=विद्यन्ते पुत्रा यस्य पत्नीचतुष्टयस्येत्यस्तिपुत्रमिति
Page #247
--------------------------------------------------------------------------
________________ 224] [विवेकमञ्जरी लीलावचालभूतालवालालम्बितपाणयः । पूर्वपत्न्यः समाजग्मुः कृतपुण्यस्य ता अपि ॥ 174 ॥ पत्युः सदृक्षं तं यक्षं दृष्ट्वा स्मृत्वा च सास्रवः । सवेपथु सरोमाञ्चमवोचन्त स्मरातुराः ॥ 175 ॥ भर्तकर्तृकमस्माकं तच्चेत् स्यात् किलकिञ्चितम् । मोदकांस्तत्परोलक्षान् दास्यामो यक्ष ! ते मुदा ॥ 176 / / दिक्षुः चक्षुः क्षिपन्तीभिस्ताभिदृष्टश्च वल्लभः । समधत्त च पञ्चापि समं पञ्चशरः शरान् ॥ 177 ॥ तात तातेति जल्पन्तः प्रमोदात् फुल्ललोचनाः । यक्षाङ्कपालीपल्यङ्कमध्यूषुस्तनयास्तदा ॥ 178 ॥ कृतपुण्यस्ततः प्राह दिष्ट्यैता मम वल्लभाः । इमे रम्याः कुलव्योमभानवः सूनवश्च मे ॥ 179 / / देशत्यागे समादिश्य स्थविरां स्थविराशयः । अभयस्तास्तदायत्ता रमा रामाश्च निर्ममे ॥ 180 ॥ आगादनङ्गसेनापि प्रियसब्रह्मचारिणम् । यक्षं वीक्ष्य स्मरोन्मादगद्गदं निजगाद च ॥ 181 ॥ शुभानां शकुनस्वप्नप्रभृतीनामिदं प्रभो ! त्वदीक्षणमभूत् पुष्पं फलमस्तु तदीक्षणम् ॥ 182 ॥ इष्टस्तयाऽष्टमीचन्द्रभालयाऽथ निभालित्ः॥ अतिप्रगल्भमभ्येत्य प्रीत्या चैवमभाषत ॥ 183 ॥ जीवितेश ! बहुक्लेशं देशे देशे पुरे पुरे । मया गवेषितः किन्तु नाप्तोऽसि स्वल्पभाग्यया ॥ 184 ॥ परं पुरुषमाश्रित्य योऽभवद् न कदाचन । वेणीदण्डस्य बद्धस्य मोक्षः सोऽस्तु त्वयाऽधुना ॥ 185 / /
Page #248
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारेऽभयकुमारकथा ] अभयानुज्ञया सोऽथ प्रेयसी : प्रेमभूयसीः । ताः समादाय पञ्चापि निजं मन्दिरमाययौ ॥ 186 ॥ सप्तार्चिरिव रोचिष्णुर्लघु प्राञ्चद्वियोगतः । प्रियाः कुर्वन् प्रियाः सप्त दीप्यते स्म स तेजसा ॥ 187 ॥ मोहान्धतमसध्वंसी वैभारगिरिमूर्धनि । उदेति स्म तदा वीरजिनेश्वरदिनेश्वरः ॥ 188 ॥ `आगाद् गुणमणिश्रेणिक्षोणिः श्रेणिकभूपतिः । अभयः कृतपुण्यश्च तत्र वन्दारवः सुराः ॥ 189 ॥ सर्वोपलम्भसिद्धार्थः सिद्धार्थकुलकौस्तुभः । स दम्भशैलदम्भोलिर्देशनां तत्र निर्ममे ॥ 190 ॥ अथावसरमासाद्य विध्वस्तवृजिनं जिनम् । विज्ञो विज्ञपयामास कृतपुण्यः कृताञ्जलिः ॥ 191 ॥ जगन्नाथ ! कथङ्कारमुपकारपरोऽपि सन् । निर्मन्तुरपि संप्रापं संपदो विपदन्तराः ? ॥ 192 ॥ 'जगाद दशनज्योत्स्नापूरपूर्णसभं प्रभुः । पूर्वे जन्मन्यभूर्वत्स ! वत्सपालकबालकः ॥ 193 ॥ नित्यदौर्गत्यनिर्वित्तः परमान्नमयं महम् । पुरे निरीक्ष्य क्षैरेयीमयाचस्तव मातरम् ॥ 194 ॥ अम्बा तव निरालम्बा सर्वसम्पत्तिदुःखिता । रुरोद, प्रतिवेशिन्यः क्षीरादि कृपया ददुः ॥ 195 ॥ संस्कृत्य पायसं पात्रे परिवेश्य तवाम्बिका । बहिर्ययौ मुनिश्चागाद् मासक्षपणपारणो ॥ 199 ॥ स्थानादुत्थाय हर्षाश्रुरोमाञ्चकवचाञ्चितः । भाजनात् पायसस्यास्मै भागमेकमदात्तदा ॥ 197 ॥ [ 225 5 10 15 20
Page #249
--------------------------------------------------------------------------
________________ 226] [विवेकमञ्जरी अल्पं मासोषितस्यैतदित्यंशं व्यतरः परम् । घृतादिश्लाघ्यमाय तस्मै पाश्चात्यमप्यदाः" ॥ 198 ॥ आकर्यैवं शुभाकणिसकर्णः प्रभुदेशनाम् । उन्मीलद्विषयोद्वेगः स संवेगमुपागमत् ॥ 200 ॥ गृहभारं सुते ज्येष्ठे निवेश्य कृतपुण्यकः । श्रीवीराद् व्रतमादाय तप्त्वा सद्गतिभागभूत् । / 201 / / ॥ इत्यभयकुमारकथायां वैनयिकीबुद्धिनिबन्धनं द्वितीयः प्रकाशः ॥ 5 $$ इतश्चाईकनामास्ति देशो मध्येपयोनिधि । तत्रादकपुरस्वामी भूमानाईक इत्यभूत् ॥ 1 ॥ अजनिष्टाकादेवीकुक्षिकासारकैरवम् । तस्याककुमाराख्यः कुमारो मारसंनिभः ॥ 2 ॥ तस्य चाकराजस्य बभूव श्रेणिकस्य च । पारम्पर्यगता प्रीतिश्चन्दकैरवयोरिव ॥ 3 ॥ अन्यदाः श्रेणिकः प्रैषीद् निजामात्यमुपादकम् । समर्प्य प्राभृतं प्राज्यं सौहदद्रुमदौर्हृदम् ॥ 4 ॥ स्वप्रभुप्राभृतं निम्बकम्बलप्रभृति द्रुतम् । मन्त्री गत्वोपनिन्ये तदाददे चाईको नृपः ॥ 5 ॥ महत्या प्रतिपत्त्या तं संभाव्याईकभूविभुः । पप्रच्छ कच्चित् कुशलं मद्वन्धोर्मगधेशितुः ? ॥ 6 ॥ स्वस्वामिकुशलोदन्तैमन्त्री piiyuusspeshlaiH| तद्गात्रयष्टिमतनोज्जातरोमाञ्चपल्लवाम् ॥ 7 ॥ अपृच्छदाकिस्तात ! को नाम मगधाधिपः ? / तव येनेदृशी प्रीतिर्मधोरिव मनोभुवा ? ॥ 8 ॥
Page #250
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारेऽभयकुमारकथा ] राजोचे श्रेणिको नाम राजास्ति मगधेश्वरः । पारम्पर्यागता मैत्री मत्कुले मतकुलेऽपि च ॥ 9 ॥ द्रागुन्मीलितमुत् प्राहार्द्रकिर्मन्त्रिणमस्ति ते । प्रभोः कोऽपि सुतप्रष्ठस्तेन मैत्रीचिकीरहम् ॥ 10 ॥ मन्त्र्यूचेऽस्ति धियां पात्रं पञ्चमन्त्रिशताधिपः । अभयो नाम तनयः श्रेणिकस्य महीपतेः ॥ 11 ॥ दाक्ष्यदाक्षिण्यनैपुण्यपुण्यपण्यकलामयम् । नाभयं निर्भयं विश्ववित्तं वेत्सि कुमार ! किम् ? ॥ 12 ॥ आर्द्रकेन्द्रोऽपि पुत्रं स्वमभये सौहृदार्थिनम् । ऊचे सन्मार्गसंलग्नः कुलीनोऽसि ममाङ्गज ! ॥ 13 ॥ अवाप्य पितुरादेशं स्वमनोरथसंनिभम् । जनान्तिकेन सचिवं तमुवाचार्द्रकासुतः ॥14॥ मामनापृछ्य मा यासीः श्रोतव्यं गच्छता त्वया । अभयं प्रति मे स्नेहसोमसूत्रसमं वचः ॥ 15 ॥ मन्त्र्यप्येवमिति प्रोचे कुमारं सुकुमारगीः । ययौ राज्ञा विसृष्टश्च वेत्रिदर्शितमाश्रयम् ॥ 16 ॥ परेद्युर्मणिमाणिक्यप्रभृति प्राभृतं नृपः । अर्पयित्वा स्वपुरुषं व्यस्राक्षीद् मन्त्रिणं च तम् ॥ 17 ॥ अथाकिः कुमारोऽपि हस्ते तस्यैव मन्त्रिणः । प्रैषीद् विद्रुममुक्तादिवस्तून्यभयहेतवे ॥ 18 ॥ स पुमान् मन्त्रिणा सत्रा गत्वा राजगृहे पुरे । प्राभृतान्यर्पयामास श्रेणिकायाभयाय च ॥ 19 ॥ किञ्चाभयकुमाराय मन्त्रिणेऽवाचि वाचिकम् । यदाककुमारस्ते सख्यसौभ्रात्रमिच्छति ॥20॥ [ 227 5 10 15 20
Page #251
--------------------------------------------------------------------------
________________ 228] [विवेकमञ्जरी अथ कर्मजया बुद्ध्याऽभयश्चिन्तितवानिति । विराधितव्रतत्वेन जातोऽनार्येषु स ध्रुवम् ॥ 21 ॥ नूनमासन्नभव्यः स महात्मा राजपुत्रकः । अभव्यदूरभव्यानां न मया सख्यकामना ॥ 22 ॥ तदुपायेन केनापि कृत्वा तं परमार्हतम् । आप्तो भवामि स ह्याप्तो योऽग्रिमो धर्मवर्त्मनि ॥ 23 ॥ तस्याककुमारस्य तीर्थकृद्विम्बदर्शनात् । उत्पद्यते यदि पुनर्जातिस्मरणमुत्तमम् ॥ 24 ॥ तत् प्राभृतच्छलेनार्हत्प्रतिमां प्रेषयाम्यहम् । चिरं तद्रत्नघटितां महाचार्यप्रतिष्ठिताम् ॥ 25 ॥ इत्यादिनाथदेवस्याप्रतिमां प्रतिमां व्यधात् । पेटामध्ये समुद्गस्थां श्रेय:कामगवीमयम् ॥ 26 ॥ ततश्च धूपदहनघण्टिकादीनि तत्पुरः । मुमोच देवपूजोपकरणान्यखिलान्यपि ॥ 27 ॥ ददौ च तालकं द्वारे मुद्रयित्वाऽभयः स्वयम् । श्रेणिकोऽथाकेन्द्रस्य मन्त्रिणं तं व्यसर्जयत् ॥ 28 ॥ अभयोऽपि हि तां पेटां तस्य हस्ते समार्पयत् । तं चोवाचेति सत्कृत्य वाचा स्वादुसुधामुचा ॥ 29 ॥ एषाऽऽर्दककुमारस्य पुरः पेत्तोप्द्धौक्य्ताम्॥ मदीयं तस्य मद्बन्धोर्वाच्यमेतच्च वाचिकम् ॥ 30 ॥ रहस्येकाकिना भूत्वोन्मुद्र्य पेटामिमां स्वयम् । तदन्तर्वस्तु संप्रेक्ष्यं दर्शनीयं न कस्यचित् ॥ 31 ॥ इति कर्तव्यमित्युक्त्वा स पुमान् स्वपुरं गयौ । उपायनान्यार्पयच्च स्वस्वामिस्वामिपुत्रयोः ॥ 32 ॥ 15
Page #252
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारेऽभयकुमारकथा ] तच्चार्द्रककुमारायाचख्यावभयवाचिकम् । ततो रहसि स स्थित्वा तां पेटामुदघाटयत् ॥ 33 ॥ ददर्श च तदन्तस्थं तमस्युद्द्द्योतकारकम् । बिम्बं तदादिनाथस्य योगीव ज्योतिरान्तरम् ॥ 34 ॥ दध्यौ च किमिदं किञ्चिदङ्गाभरणमुत्तमम् । मूर्ध्नि कण्ठे किमारोप्यं हृदयेऽन्यत्र वा क्वचित् ? ॥ 35 ॥ दृष्टपूर्वमिवेदं मे क्वापीति प्रतिभासते । न तु स्मृतिपथं याति मन्दाभ्यासस्य शास्त्रवत् ॥36॥ इत्यार्द्रकुमारस्य चिरं चिन्तयतः सतः । मूर्च्छा जातिस्मृतिज्ञानजनन्यजनि भूयसी ॥ 37 ॥ उत्पन्नजातिस्मरणः स्वयमेवाप्तचेतनः । स एवं चिन्तयामास पूर्वजन्मकथां निजाम् ॥38॥ "इतो भवात् तृतीयस्मिन् भवे मगधनीवृति । कुटुम्ब्यासं वसन्ताख्ये पुरे सामायिकाभिधः ॥ 39 ॥ भार्या बन्धुमती मेऽभूदश्रौषं च तया सह । यथावदार्हतं धर्मं सुस्थिताचार्यसंनिधौ ॥40॥ आदिषि च व्रतं वृद्धः कदाचन विलोक्य ताम् । अन्वराङ्क्षमिदं मत्वा सा कृत्वाऽनशनं मृता ॥ 41 ॥ `तथामृतां च तां श्रुत्वा मयाप्येतद् विचिन्तितम् । महानुभावा मृता सा व्रतभङ्गभयात् खलु ॥ 42 ॥ भग्नव्रतः पुनरहं तदलं जीवितेन मे । कृत्वेत्यनशनमहं विपद्य त्रिदशोऽभवम् ॥ 43 ॥ ततश्च्युत्वाऽहमुत्पन्नोऽस्म्यनार्यो धर्मवर्जितः । प्रतिबोधयिता यो मां स बन्धुः स गुरुश्च मे ॥ 44 ॥ [ 229 5 10 15 20
Page #253
--------------------------------------------------------------------------
________________ 5 10 15 20 230] तदनुज्ञाप्य पितरमननुज्ञाप्य वाप्यहम् । आर्यदेशं गमिष्यामि यत्र मेऽस्त्यभयो गुरुः " ॥ 45 ॥ इत्थं मनोरथं कुर्वन्नादिनाथार्चनापरः । आपृच्छदन्यदा तातं स यातुमभयान्तिकम् ॥ 46 ॥ अवादीदार्द्रकेशस्तं न गन्तव्यं खलु त्वया । वत्स ! स्थानस्थितानां हि सौहृदं श्रेणिकेन नः ॥ 47 ॥ पित्राज्ञया निषिद्धश्चोत्कण्ठितश्चाभयं प्रति । श्रवदश्रुः कुमारोऽस्थाद् वारीबद्ध इव द्विपः ॥ 48 ॥ आसने शयने याने भोजनेऽन्यक्रियास्वपि । अभयालड्ङ्कृतामाशां दृशामग्रे चकार सः ॥ 49 ॥ कीदृग् मगधदेशोऽस्ति कीदृग् राजगृहं पुरम् । कस्कोऽध्वा तत्र गमनेऽपृच्छदेवं च पार्श्वगान् ॥ 50 ॥ दध्यावार्द्रकराजोऽपि कुमारो मम निश्चितम् । यास्यत्यकथयित्वैव कदाप्यभयसन्निधौ ॥ 51 ॥ ततश्च पञ्च सामन्तशतान्यादिशदार्द्रकः । युष्माभिर्यत्कुमारोऽयं रक्ष्यो देशान्तरं व्रजन् ॥ 52 ॥ देहच्छायेव तत्पार्श्वं सामन्तास्तेऽत्यजन् न हि । बन्धे धृतमिवात्मानमार्द्रकेयोऽप्यमन्यत ॥ 53 ॥ अथैष हृदये कृत्वाऽभयोपगमनं सुधीः । प्रत्यहं कर्तुमारेभे वाह्याल्यां वाहवाहनम् ॥ 54 ॥ अश्वारूढाश्च पार्श्वेऽस्थुः सामन्तास्तेऽङ्गरक्षकाः । कुमारो वाहयन्नश्वं किञ्चिद् गत्वा न्यवर्तत ॥ 55 ॥ एवं च वाहयन् वाहं स ययावधिकाधिकम् । पुनः पुनश्च व्याघुट्याययौ ते च विशश्वसुः ॥ 56 ॥ [ विवेकमञ्जरी
Page #254
--------------------------------------------------------------------------
________________ [231 गुणानुमोदनाद्वारेऽभयकुमारकथा ] आर्द्रकसूनुरन्येद्युः पुंभिः प्रत्यायितैर्निजैः । याने सज्जीकृते रत्नपूर्णे तां प्रतिमां न्यधात् ॥ 57 ॥ तदैवं वाहयन्नश्वमदृश्यीभूय पूर्ववत् । तच्च यानं समारुह्य स ययावार्यनीवृत्तम् ॥ 58 ॥ यानादुत्तीर्य संप्रेष्य प्रतिमामभयाय ताम् । सप्तक्षेत्र्यां धनान्युप्त्वा यतिलिङ्गमुपाददे ॥ 59 ॥ उच्चारयितमारेभे यावत् सामायिक च सः । आकाशस्थितया तावदूचे देवतयोच्चकः ॥ 60 ॥ यद्यपि त्वं महासत्त्वोऽग्रहीदीक्षां तथापि मा । कर्मभोगफलं तेऽद्याप्यास्ते गमय तेन तत् ॥ 61 / / भुक्त्वा भोगफलं कर्माददीथाः समये व्रतम् । अवश्यमेव हि भोक्तव्यं भोग्यं तीर्थकृतामपि ॥ 2 ॥ महात्मंस्तद् व्रतेनालं यदात्तमपि हास्यते । स्नानेन तेन किं हस्तिस्नानायेत पुरैव यत् ? ॥ 13 ॥ अथाईककुमारोऽपि स्वमूरीकृत्य पौरुषम् । दैवीं वाचमनादृत्य प्रव्रज्यां स्वयमाददे ॥ 64 ॥ प्रत्येकबुद्धः स मुनिः पालयन् निशितं व्रतम् । विहरन्नेकदा प्राप वसन्तपुरपत्तनम् ॥ 65 ॥ बाह्यदेवकुले क्वापि तस्थौ प्रतिमया च सः । सर्वाधिपरिहारेण समाधिमधिजग्मिवान् ॥ 66 / / इतोऽत्र धनदत्तस्य सुता धनपतीभवा । श्रीमतीत्यभवद् बन्धुमतीजीवो दिवश्च्युतः ॥ 67 ॥ तत्र देवकुलेऽन्येद्युः पौरबालाभिरन्विता । श्रीमती पतिरमणक्रीडया रन्तुमाययौ ॥ 68 / /
Page #255
--------------------------------------------------------------------------
________________ 232] [विवेकमञ्जरी भर्तारं वृणुतेत्यूचुस्तत्र सर्वाश्च बालिकाः । कयापि कोऽपि सर्वाभिर्वराः स्वरुचिवविरे ॥ 69 ॥ श्रीमत्युवाच सख्योऽसौ वृतो भट्टारको म्या। तत साधु वृतं साधु वृतमित्याह देवता ॥ 70 / / - रत्नवृष्टिं च तन्वाना देवता गजितं व्यघात् । तद्भीताऽलीयत मुनेः श्रीमती तस्य पादयोः ॥ 71 ॥ उपसर्गोऽनुकूलोऽयं मह्तापथ्यमत्र धिक् । इति ध्यात्वाऽन्यतः सोऽगादनगारशिरोमणिः ॥ 72 ॥ आदित्सू रत्नवृष्टिं तां राजा देव्या न्यवार्यत । अस्यै वरणके दतं द्रव्यमेतद् ब्रुवाणया ॥ 73 / / ततश्च तद् धनं सर्वमाददे श्रीमतीपिता । सर्वे स्वं स्वं ययुः स्थानं तदा सायमिवाण्डजाः ॥ 74 / / अथोद्वोढुमढौकन्त श्रीमती बहबो वराः । श्रीमती त्वाह पितरं महर्षिः स वृतो मया ॥ 75 / / मम तद्वरणेऽदाच्च द्रव्यं तद्गृह्यदेवता । तद् द्रव्यमाददानेन त्वयाऽप्यनुमतं हि तत् ॥ 76 / / तत् तस्मै कल्पयित्वा मां नान्यस्मै दातुमर्हसि । सकृत् कन्याः प्रदीयन्ते इति तात ! न किं श्रुतम् ? ॥ 77 ॥ श्रेष्ठ्यूचे स कथं प्राप्यो न ह्येकत्रावतिष्ठते । अलिः पुष्पमिव स्थानमातिष्ठति नवं धवः ॥ 78 ॥ स किमायास्यति न वा प्राप्तोऽपि ज्ञायते कथम् ? / किं नाम तस्याभिज्ञानं कति नायान्ति भिक्षवः ? ॥ 79 ॥ श्रीमत्यूचे मया तात ! तदा गर्जितभीतया । दृष्टं लक्ष्मास्ति तत्पादे वानर्येव विलग्नया ॥ 80 ॥
Page #256
--------------------------------------------------------------------------
________________ [233 गुणानुमोदनाद्वारेऽभयकुमारकथा ] तस्मादतः परं तात ! तथा कुरु यथाऽखिलान् । यातायातपरान् साधून् पश्यामि प्रतिवासरम् ॥ 81 / / तातादिष्टा स्वयं तेभ्य: सैषा भिक्षां ददत्यथ । दिदृक्षमाणा तल्लक्ष्मांही मुनीनामवन्दत ॥ 82 ॥ द्वादशाब्दे च दिङ्मूढः स महामुनिरन्यदा । उपालक्षि तया तत्रागतस्तल्लक्ष्मवीक्षणात् । / 83 / / तमृर्षि श्रीमती प्राह तत्र देवकुले तदा । त्वं वृतोऽसि मया नाथ ! त्वमेव हि वरो मम ॥ 84 ॥ तदा गतोऽसि मां मुग्धां निर्झर्य स्वेदबिन्दुवत् । क्व यास्यसि मया प्राप्तस्त्वमृणं धारयन्निव ॥ 85 / / दृष्टनष्टो यदाऽभूस्त्वं तदाद्यपि हि नाथ ! मे । परासोरिव कालोऽगात् तत् प्रसीद भजस्व माम् ॥ 86 ॥ एवं स्थितेऽपि नैष्ठुर्याद् यदि मामवमन्यसे । भूत्वा तदग्निसाद् दास्ये तव स्त्रीघातपातकम् ॥ 87 ॥ राज्ञा महाजनेनान्यैरथोद्वाहाय सोऽर्थितः । तां स्मरन् दैवतीं वाचं श्रीमती परिणीतवान् । / 88 ॥ भुञानस्यानिशं भोगान् श्रीमत्या सह तस्य तु । गार्हस्थ्याकीर्तनं सूनुरुत्पेदे क्रमयोगतः ॥ 89 / / वर्धमानः क्रमेणाथ क्षीरकण्ठत्वमुत्सृजन् । स वक्तुमुल्लसज्जिह्वो राजकीर इवाभवत् ॥ 10 ॥ पुत्रे तावति स प्रोचे श्रीमती मतिमद्वरः । अतः परं सहायस्ते पुत्रोऽस्तु प्रव्रजाम्यहम् ॥ 915.. श्रीमती धीमती तत्रान्तरे ज्ञापयितुं सुतम् । / सतूलपूलिकां तर्कुमादाय समुपाविशत् ॥ 92 / /
Page #257
--------------------------------------------------------------------------
________________ 234] [विवेकमञ्जरी 5 10 प्रारेभे कर्तनमियं पप्रच्छ च स बालकः । मातः ! किमेतदारब्धं कर्म कारुजनोचितम् ? ॥ 93 ॥ साऽब्रवीज्जात ! ते तात: प्रव्रज्यार्थं गमिष्यति । -- गतेऽस्मिन् पतिमुक्तायाः शरणं तर्कुरेव मे ॥ 94 ॥ बालकोऽपि जगादेवमक्षरैर्लल्लमन्मनैः । बद्ध्वाऽहं धारयिष्यामि कथं यास्यति मे पिता ? ॥ 95 / / इत्युक्त्वा तर्कुसूत्रेण लालयेवोर्णनाभकः । अवेष्टयत् पितुः पादौ स मुग्धमधुराननः ॥ 16 ॥ जगादाम्बां च मा भैषीः स्वस्था भव भया यतः । बद्धपादः करीवासौ प्रयातु कथमातुरः ? ॥ 97॥ श्रीमतिपरितप्येवमचिन्तयदहो शिशोः । कोऽपि स्नेहानुबन्धोऽयं मन्मनःपक्षिपाश्यभूत् । / 98 ॥ मत्पदोस्तत्कृताः सन्ति यावन्तः सूत्रवेष्टकाः । तावन्त्यब्दानि धास्यामि पुत्रप्रेम्णा गृहस्थताम् ॥ 19 ॥ पादयोस्तन्तुबन्धाश्च गणिता द्वादशाभवन् । गार्हस्थ्ये द्वादशाब्दानि ततः सोऽप्यत्यवाहयत् ॥ 100 ॥ सन्धावधौ च सम्पूर्णे वैराग्येणोररीकृतः । यामिन्याः पश्चिमे यामे स धीमानित्यचिन्तयत् ॥ 101 ॥ "भवकूपाद् विनिर्गन्तुं व्रतमालम्बरज्जुवत् । मया प्राप्तं च मुक्तं च मग्नस्तत्रास्म्यहं पुनः ॥ 102 ॥ मनसैव व्रतं भग्नं प्राग्जन्मनि तथाप्यहम् । अनार्यत्वं प्रपन्नोऽस्मि का गतिः स्यादतः परम् ? ॥ 103 ॥ भ्व्त्विदानीम्प्याप्त्प्रिव्र्ज्य्स्त्पोऽग्निना। साक्षात् प्रक्षालयामि स्वं मलिनीभूतहेमवत् ॥ 104 ॥ 15
Page #258
--------------------------------------------------------------------------
________________ [235 गुणानुमोदनाद्वारेऽभयकुमारकथा] प्रातश्च श्रीमती पत्नीं स संभाष्यानुमान्य च । यतिलिङ्गमुपादाय निर्ममो निर्ययौ गृहात् ॥ 105 ॥ सोऽभि राजगृहं गच्छन्नन्तराले ददर्श तत् । चौर्यवृत्तिपरं स्वस्य सामन्तशतपञ्चकम् ॥ 106 / / उपलक्ष्य स तैर्भक्त्या ववन्दे सोऽवदच्च तान् । किमेषा जीविका पापहेतुर्युष्माभिराहता? ॥107॥ तेऽवोचन् वञ्चयित्वाऽस्मान् पलायिष्टा यदा प्रभो ! / न तदा दर्शयामः स्मात्मानं भूमिभुजो हिया ॥ 108 ॥ तवैवान्वेषणो लग्ना भ्रमन्तः सागराम्बराम् । चौर्यवृत्त्यैव जीवामः किमन्यद् निःस्वशस्त्रिणाम् ? ॥ 109 ॥ "मुनिरप्यभ्यधाद् भद्राः ! कष्टमापतितं यदि । धर्मानुबन्धि तत्कार्यं सफलं लोकयोर्द्वयोः ॥ 110 ॥ केनापि पुण्ययोगेन मानुष्यकमवाप्यते । प्राप्तस्य तस्य च फलं धर्मः स्वर्गापवर्गदः ॥ 111 ॥ दया जीवेषु सत्योक्तिरस्तेयं ब्रह्मचारिता । आकिञ्चन्यं च धर्मोऽयमाहतोऽभिमतोऽस्तु वः ॥ 112 ॥ स्वामिभक्ताः स्थ हे भद्राः ! राजेव स्वाम्यहं च वः । तन्ममैवैनमध्वां प्रपद्यध्वं समाहिताः ॥ 113 / / तेऽप्यूचुस्त्वं पुरः स्वामी साम्प्रतं गुरुरप्यसि । त्वया ज्ञापितधर्माः स्मो दीक्षयाऽनुगृहाण नः" ॥ 114 ॥ इत्याईककुमारस्तान् प्रव्राज्य सहितश्च तैः । वन्दितुं श्रीमहावीरमथ राजगृहं ययौ ॥ 115 / / तद्बाह्योपवने हस्तितापसाः सन्ति भूरिशः । ते हस्तिमांसमशनन्तो दिवसानत्यवाहयन् ॥ 116 ॥
Page #259
--------------------------------------------------------------------------
________________ 236] [विवेकमञ्जरी ऊचुस्ते चेति हन्तव्यो वरमेको मतङ्गजः । यस्यैकस्यापि मांसेन भूयान् कालोऽतिवाह्यते ॥ 117 / / एकेन्द्रियस्य धान्यस्य जायन्ते पञ्चभिः कणैः । ... पञ्चेन्द्रियत्वं तत्तृप्ति रिपञ्चेन्द्रियव्ययात् ॥ 118 ॥ एवं च ते दयाभासधर्मनिष्ठास्तपस्विनः । करिणं मारणायैकं बबन्धुस्तरुणा सह ॥ 119 / / सभारशृङ्खलाबद्धो यत्र चासीद् मतङ्गजः । तेनाकिः पथा प्राप महर्षिः करुणार्द्रधीः ॥ 120 ॥ महर्षिदर्शनात् तस्य वन्दनोत्सुकचेतसः । अयस्पाशा व्यशीर्यन्त कर्मपाशा इवाभितः ॥ 121 / / निरर्गलः करी सोऽथ वन्दितुं तं महामुनिम् । अभ्यसार्षीज्जनस्तूचे मुनिरेष हतो हतः ॥ 122 ॥ पलायाञ्चक्रिरे लोका मुनिस्तस्थौ तथैव सः । इतोऽप्यवनमत् कुम्भस्थलः प्रणमति स्म तम् ॥ 123 ॥ स हस्ती पुनरुत्थाय भक्तिमन्थरया दृशा । पश्यन् महर्षि प्राविक्षदरण्यानीमनाकुलः ॥ 124 ॥ तत्प्रभावाद्भुतं वीक्ष्य प्रणतास्तापसाश्च ते । मुनिना प्रत्यबोध्यन्त जीवतत्त्वोपदेशतः ॥ 125 / / तत्र श्रेणिकराजोऽपि तत्तथा गजमोक्षणम् । . तापसप्रतिबोधं च श्रुत्वाऽऽगादभयान्वितः ॥ 126 / / भक्त्या वन्दितवन्तं चानन्दयामास पार्थिवम् । सर्वकल्याणकारिण्या धर्मलाभाशिषा मुनिः ॥ 127 / / राजापि मुनिमुत्फुल्लनेत्रो विरचिताञ्जलिः । भक्त्याऽपृच्छद् ममाश्चर्यं भगवन् ! हस्तिमोक्षणात् । / 128 / /
Page #260
--------------------------------------------------------------------------
________________ [237 गुणानुमोदनाद्वारेऽभयकुमारकथा] "मुनिरूचे न भूपाल ! दुष्करं करिमोक्षणम् । आमतकुलतातन्तुपाशमोक्षस्तु दुष्करः ॥ 129 ॥ राज्ञा पृष्टश्च स मुनिस्तधैतन्तुकथां त्था। कथयामास राजापि सलोकोऽपि विसिष्मिये" ॥ 130 ॥ 'मुनीन्दुराईकेयोऽथाभयमेवमभाषत । निष्कारणोपकारी त्वं ममान्तर्धर्मबान्धवः ॥ 131 ॥ त्वया हि प्रेषिता राजपुत्रार्हत्प्रतिमा मम । तदर्शनादहं जातिस्मरीभूयार्हतोऽभवम् ॥ 132 ॥ अनार्यत्वमहापङ्के निमग्नोऽहं त्वयोद्धृतः । त्वबुद्ध्या बोधवानार्यदेशायातोऽभवं व्रती ॥ 133 / / किं किं त्वया न दत्तं मे बोधिरत्नं प्रयच्छता ? ततोऽभयकुमारं ! त्वं लभस्वानुत्तरां श्रियम्" ॥ 134 / / श्रेणिकश्चभयश्चैतं नत्वाऽयातां स्वमाश्रयम् । आईकिः श्रीमहावीरं दृष्ट्वा शिवपदं ययौ ॥ 135 / / ॥ इत्यभयकुमारकथायां कर्मजबुद्धिनिबन्धनं तृतीयः प्रकाशः ॥ 15. $$ अथैकदा संसदि वीरभर्तुर्दृष्ट्वाऽभयो मञ्जु महर्षिमेकम् । पप्रच्छ नाथं भगवान् ! क एष मुनीश्वरो योग इवाङ्गयुक्तः ? ॥ 1 ॥ अथाह नाथः श्रृणु वत्स ! वीतभयाख्यमास्ते नगरं प्रतीच्याम् । राजा तदीयोऽयमुदायनोऽस्मगिरा भवोद्विग्नमना बभूव ॥ 2 ॥ प्रभावतीकुक्षिभवं च राज्ये निवेश्य केशाख्यमयं स्वपुत्रम् । अस्मत्करेण व्रतमाप मोक्षमिहैव गन्ताऽखिलकर्महन्ता ॥ 3 ॥ सत्पारिणामिक्यभिधानबुद्धिरथाभयः प्राञ्जलिरित्युवाच । राजर्षिरन्त्यो भविता प्रभो ! कः स्वामी जगावत्र युगेऽयमेव ॥ 4 ॥
Page #261
--------------------------------------------------------------------------
________________ 238] [विवेकमञ्जरी नत्वाऽथ नाथं नगरे च गत्वाऽभयो भवार्तभयोपगूढः । आपृच्छते स्म प्रयतो व्रताय गुणैरगाधो मगधाधिनाथम् ॥ 5 ॥ न श्रेणिकः प्राह विहस्य वत्स ! त्वं युक्तमेवाभिदधासि किन्तु । साम्राज्यदीक्षां पुरतो गृहाण दीक्षां ग्रहीतुं समयो ममायम् ॥ 6 ॥ अथाभयः श्रेणिकमित्युवाच देव ! त्वदाज्ञां शिरसा वहानि । राजर्षिमन्त्यं परमादिश मे वीरो विभुर्वीतभयाधिनाथम् ॥ 7 ॥ . त्वत्पुत्रतां प्राप्य पुराणपुण्याज्जगद्गुरुं वीरजिनं च देवम् । न चेद् भवध्वंसिविधि विधास्ये मत्तोऽधमस्तत् क इवापरोऽस्तु ? ।8॥ नाम्नैव नामाऽस्म्यभयो भवात्तु भूम्नो भुवो भर्तरहं बिभेमि । प्रसीद तद् मां प्रहिणु प्रयामि श्रीवीरमद्याभयदं त्रिलोक्याः ॥ 9 ॥ अथोपगृयैनमुवाच पृथ्वीपतिः सुतस्नेहविमोहितात्मा । .. यदा ध्रुवे त्वां परतो व्रजेति व्रतं तदा वत्स ! समाददीथाः ॥ 10 ॥ वज्रेण वज्रं तु यथा तथास्ति वेध्या स्वबुद्ध्या नृपबुद्धिरेषा । ध्यात्वेति धीमानभयोऽथ भूपं व्यजिज्ञपद् देव ! तदेवमस्तु ॥ 11 ॥ अथान्यदा हन्त हिमर्तुरासीदूष्मा खरांशोरपि यद्भयेन । निलीयते स्मावटकोटरेषु नारीस्तनाद्रिष्वधिरोहति स्म ॥ 12 ॥ कथैव का देहवतां बतास्मिन्नभोऽपि संकोचमियाय शीतात् । इत्थं न चेत् तत् कथमस्य पारमह्नाय याति प्रभवोऽयमह्नाम् ? ॥ 13॥ यत्रानुगोसर्गमनर्गलेन शीतेन दूयेत दिवाकरोऽपि । तेनैष पूर्वामपहाय तप्तुं दिशं कृशानो शमभ्युपैति ॥ 14 ॥ प्रियानुरागैघुसृणाङ्गरागैर्माञ्जिष्ठरागैर्मसृणांशुकैश्च । ध्यानैरिवास्मि ध्वनिनः कडारैः शीतार्तिकाले वशयन् सुखानि ॥ 15 ॥ निशासु सन्ध्यासु दिनेषु यस्मिन्नुरःपुर:पृष्ठनिवेशितेन । रोरैर्न रैर्जानुकृशानुभानुत्रयेण शीतं क्रमतो विनीतम् । / 16 / /
Page #262
--------------------------------------------------------------------------
________________ [239 गुणानुमोदनाद्वारेऽभयकुमारकथा] श्रीवीरनाथो भगवांस्तदानीं नानामुनिश्रेष्ठनिषेव्यमाणः । वन्दारुवृन्दारकबन्दिवृन्दसंस्तूयमानः समुपाजगाम ॥ 17 ॥ श्रीश्रेणिक-श्चेल्लणया समेतस्तदाऽपराह्ने परमेश्वरं तम् । नन्तुं विनीतोऽभिजगाम धर्मं शुश्राव च श्रावकपुङ्गवोऽस्मात् ॥ 18 ॥ ततो नमस्कृत्य विभुं निवृत्तौ तौ दम्पती क्वापि न्दोप्क्न्न्त्थे। 5 अपश्यतामेकमनुत्तरीयं शीतेऽपि कॢप्तप्रतिमं महर्षिम् ॥ 19 ॥ अथो रथात् ताववतीर्य जायापती यतीन्द्रं तमवन्दिषाताम् । शताङ्गमारुह्य च पुण्यवार्ताः प्रवर्तयन्तौ पुरमीयतुश्च ॥ 20 ॥ इतस्तदानीं हिमसंनिपाते सन्ध्याभ्रकन्थापिहितोऽपि सद्यः । और्वाग्नितापे विधृतोऽपि धात्रा दिनायुषोऽन्तेऽस्तमियाय भानुः ॥ 21 ॥ 10 अस्तं गते भास्वति भर्तरीव दिक् पश्चिमेयं विधवेव नारी । विलापिनी वार्धिजलेषु सन्ध्यारागं तदा घट्टमिवास्यति स्म ॥ 22 / / तारामयोदारशिखामणीकैस्तमोमयैः श्यामलदन्दशूकैः । दष्टं जगज्जीवयति स्म वेगादगादुपेत्य स्वयमोषधीशः ॥ 23 ॥ दिग्योषितामाननकालिमा यः स स्वैरिणीनामगमद् मुखेषु । तदाननौज्जवल्यमगादमूषां मुखेषु शीतत्विषि जृम्भमाणे ॥ 24 ॥ रोद:पुटीयं कलशी तदन्तर्योत्स्ना समन्तादपि तक्रपूरः । / तत्राश्रयन् बुद्बुदतामुडूनि चन्द्रोऽप्यधान्म्रक्षणपिण्डशोभाम् ॥ 25 ॥ अत्रान्तरे निर्मितसर्वरागकृत्यः कृती श्रेणिकभूमिपालः । देव्या समं चेल्लणयाऽध्युवास विलासवेश्मागरुधूपधूम्रम् ॥ 26 ॥ 20 एकैकबाहौ विहितोपधानावन्योन्यदो:श्लिष्टतनू रतान्ते । / चूलीतले पट्टदुकूलकॢप्तावगुण्ठनावस्वपितामुभौ तौ ॥ 27 ॥ निद्राश्लथाश्लेषतयाथ देव्या बभूव हस्तो बहिरुत्तरीयात् । दूनश्च शीतेन स कोमलाङ्गोऽलिः कण्टकेनेव सदु:सहेन ॥ 28 ॥
Page #263
--------------------------------------------------------------------------
________________ 5 10 15 20 240 ] [ विवेकमञ्जरी ततः प्रबुद्धा सहसैव देवी शीतार्त्तितः सीत्कृतिमादधाना । करेण तेनाम्बुजसंनिभेन नरेन्द्रवक्षः श्रियमर्चति स्म ॥ 29 ॥ निरुत्तरीयं तमृषिं तदानीं स्मृत्वा च सोवाच कृपालुरेतत् । शीतेऽतिघोरे पततीदृशे हा महानुभावो भविता कथं सः ? ॥30॥ उक्त्वेति सेयं सरलस्वभावा निद्रामथावाप तथैव देवी । प्रायेण निद्रा सुलभैव तेषां येषां विकल्पा हृदये न केऽपि ॥ 31 ॥ सीत्कारमात्रेण तदा च तस्या नृपोऽल्पनिद्रः सहसा प्रबुद्धः । तद्वाक्यमाकर्ण्य तथास्वरूपं प्ररूपयामास विकल्पमेवम् ॥ 32 ॥ रिरंसितो निश्चितमस्ति कश्चिदन्यः प्रियोऽस्या हृदि भावलग्नः । शीतार्त्तिसम्भावनयाऽयमित्थं सङ्केतभूभावनुशोचतीयम् ॥33॥ ताम्यत्तितिक्षावशगो निशां तां स गोपतिजाग्रदथो निनाय । सचेतनो हि प्रियजामिरुच्चैरनीर्ष्यकः स्याद् न कदाचिदेव ॥34॥ अत्रान्तरे मङ्गलतूर्यनादादनन्तरं मङ्गलपाठकास्तम् । प्राबोधयन् पञ्चमरागमुच्चैः प्रपञ्चयन्तः श्रुतिशुक्तिपेयम् ॥ 35 ॥ विभावरीयं नृपते ! विभाता विभावरीशोऽस्तमयं प्रयाति । विभावरीणप्रणयश्च सैष विभावरीयानरुणेऽभ्युदेति ॥36॥ हतान्धकारेभघटास्रशोणमायान्तमालोक्य हरिं पुरस्तात् । तारामृगीभिः सममिन्दुकृष्णासारः प्रतीचीं विधुरः प्रयाति ॥37॥ ध्वान्तादिदं सम्प्रति गर्भवासादिवाविरासाऽखिलमेव विश्वम् । तेनार्कतेजोऽरुणवर्ष्मणोऽस्य कर्णातिथिः कांस्यवः क्रियेत ॥ 38 ॥ दिशोऽन्धकारेण मिलन्ति नीलीरागा मृगाङ्केण समं हसन्ति । ततोऽनुरज्यन्ति दिवाकरेण धिक् चञ्चलत्वं चपलेक्षणानाम् ॥ 39 ॥ श्रुत्वेति राजा रमणीविरक्तो विसृज्य देवीं स्वनिकेतनाय । आहूय चामात्यमथाभयाख्यमित्यादिदेशाभिनिवेशभीमः ॥40॥
Page #264
--------------------------------------------------------------------------
________________ [241 गुणानुमोदनाद्वारेऽभयकुमारकथा] ज्ञातं मयाऽन्तःपुरमद्य साक्षादरे दुराचारमशेषमेतत् । प्रज्वाल्यतां तद् द्रुतमेव मा भूरनीदृशस्त्वं किल मातृमोहात् ॥ 41 ॥ आदिश्य तत्राभयमित्यभीक्ष्णमभीस्तदा क्रोधवशाद् भवस्य । नन्तुं जिनेन्द्राय जगाम राजा विराजमानोद्भुतराजलक्ष्म्या ॥ 42 ॥ अथ स्वभावादभयो विमृश्यकारीति दध्यौ सभयः स्वताते । सतीषु धुर्या मम मातरोऽमू रक्ष्यास्तदा स्यामहमेकतातः ॥ 43 / / इदं त्वसंभाव्यतमं विकल्प्य तातेन दिष्टं किमहं करोमि ? कोपो हि कोऽपीह महीपतीनां पुरो नदीपूर इवाविषयः ॥ 44 ॥ तथाप्युपाधि परिकल्प्य कालक्षेपो मया क्षेमविधौ विधेयः । प्रभोरविद्याऽन्तमुपैति कालक्षेपाद् यदि क्रोधभरः प्रशान्तिम् ॥ 45 ॥ 10 ध्यात्वेति धीमानभयस्तदीयाभ्यणे सुजीर्णेभकुटीमधाक्षीत् । चकार चोच्चैर्नृपतेर्निदेशाद् ददाह शुद्धान्त इति प्रघोषम् । / 46 / / $$ इतश्च वीरं नृपतिस्तदानीं मानी समानीय करावपृच्छत् । किमेकपत्नी किमनेकपत्नी स्वामिन् ! ममावेदय चेल्लणेति ? ॥ 47 ॥ स्वामी जगौ श्रेणिक ! तावकीनाः सत्य समस्ता अपि ध्र्म्प्त्न्य्ः। 15 जगाद शीते निशि चेल्लणा तु स्मृत्वा मुनिं तं भविता कथं सः?' ॥ 48 ॥ श्रुत्वेति सद्यः प्रसृतानुतापदाहज्वरो द्दाम्रितान्त्रात्मा। श्रीवीरनाथं प्रणिपत्य राजधानी प्रतिक्षोणीपतिर्दधावे ॥ 49 ॥ प्रदीपनं तत्र विधाय वेगादभ्यागतं देशनसद्मनोऽग्रे । जगाद् राजाऽभयमादरेण त्वया निदेश: किमनुष्ठितो मे ? ॥ 50 ॥ भयात्तकम्पस्त्वभयः प्रणम्य कृताञ्जलिः क्षमापतिमित्युवाच । आज्ञा परेषामपि तावकीना तात ! प्रमाणं बत किं पुनर्मे ? ॥ 51 ॥ राजापि कोपारुणलोचनस्तं जगाद पापिन् ! परतो व्रजाशु । रे दर्शयस्यात्ममुखं स्वमातृर्दग्ध्वा त्वमग्नौ पतितोऽसि किं न ? ॥ 52 ॥
Page #265
--------------------------------------------------------------------------
________________ 5 10 15 242] [ विवेकमञ्जरी अथाभयः प्राह पतङ्गमृत्युर्युक्तः श्रुतार्हद्वचनस्य मे न । तात ! प्रसादाद्भवतो ग्रहीष्ये व्रतं तु दिष्ट्या भगवत्पदान्ते ॥ 53 ॥ नृपोऽप्यनाकर्णितकेन तूर्णं पुरं गतोऽन्तःपुरमक्षतं तत् । जीर्णेभशालां ज्वलितां च दृष्ट्वा विमृश्यकारिण्यभये जहर्ष ॥ 54 ॥ ततोऽभये यत् 'परतो व्रजे ऽति कोपात् तदाभाष्यत तद् विमृश्य । तैरेव पादैः प्रभुपर्षदि क्ष्मापतिः सुतं सान्त्वयितुं जगाम ॥ 55 ॥ तत्रैष तं दीक्षितमालुलोके श्रीवीरनाथस्य पुरो निषण्णम् । विषण्णमेनं त्वभयो मुनीन्दुः प्राबोधयद् बोधयितव्यमेवम् ॥ 56 ॥ तदात्मसन्धावचनं विचिन्त्य राजन् ! विषादं हृदि मा दधीथाः । मया गृहीतं भगवत्पदान्ते व्रतं भवानप्यनुमोदतां तत् ॥ 57 ॥ श्रुत्वेति राजा प्रणिपत्य नाथं मुनीनथान्यानभयं च भक्त्या । तं क्षामयित्वाऽश्रुमुखः स्वनिन्दापरः कथञ्चित् पुरमाजगाम ॥ 58 ॥ श्री वीरपादमूले तप्त्वा चिरमायुषोऽन्तमधिगम्य । अभयकुमारमुनीन्दुर्गतिमूहेऽनुत्तरां क्रमतः ॥ 59 ॥ ॥ इत्यभयकुमारकथायां पारिणामिकीबुद्धिनिबन्धनं चतुर्थः प्रकाशः ॥
Page #266
--------------------------------------------------------------------------
________________ [243 5 गुणानुमोदनाद्वारे जम्बूस्वामिकथा] अथ जम्बूस्वामिसत्त्वमहिमानमनुमोदयन्नाह - नवनवैकणयकोडी चइऊणं तह य अट्ठ रमणीउ । गहिऊण संजमं जंबूसामिणा साहिअंकज्जं ॥ 49 ॥ [नवनवतिकनककोटीस्त्यक्त्वा तथा चाष्ट रमणीः । गृहीत्वा संयम जम्बूस्वामिना साधितं कार्यम् । / ] व्यख्या - सुगमैवेयम्, परं 'साहिअं कज्जं' साधितं सिद्धिमानीतं कार्यं कृत्यं केवलज्ञानावाप्तिमुक्तिप्राप्तिरूपमिति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चेदम्. $$ श्रीराजिराजितं राजगृहमित्यस्ति पत्तनम् । यत्पौराणां वणिक्पुत्र इव सोऽपि धनेश्वरः ॥ 1 ॥ नृपस्तत्र क्षतारिस्त्रीश्रेणिः श्रेणिक इत्यभूत् । धर्मी यो मार्गणक्षेपं विदन्नपि विवेद न ॥ 2 ॥ श्रीमान् वीरः शुनासीरप्रमुखामरसेवितः । तत्रैत्य समवासार्षीद् विभुर्वैभारपर्वते ॥ 3 ॥ निशम्य स्वामिनं प्राप्तं राजा raajgRheshvrH। . सपौरान्तःपुरामात्यः प्रीतो नन्तुं समाययौ ॥ 4 ॥ प्रणम्योचितभूपीठे निविष्टेषु नृपादिषु । स्वामी संसारधिक्कारदायिनी देशनां व्यधात् ॥ 5 ॥ अत्रान्तरे समायासीद् दासीकृतरविस्त्विषा । चतुर्भार्यः प्रभुं नन्तुं कश्चिदिन्द्र इवामरः ॥ 6 ॥ प्रदक्षिणात्रयीपूर्वं प्रणम्य परमेश्वरम् । ' . निषसाद यथास्थानं सोऽपि रोपितविस्मयः ॥ 7 ॥ शक्रादिसुरचक्रेषु ज्वलन् रविरिवोडुषु । अकरोद् दुष्करं किं किं देवोऽयं पूर्वजन्मनि ? ॥ 8 ॥ 15.
Page #267
--------------------------------------------------------------------------
________________ 244] [विवेकमञ्जरी श्रेणिकक्षोणिकान्तेन पृष्टः स्पष्टमिति प्र्भुः। देवस्य तस्य वृत्तान्तं कथयामासिवानिति ॥ 9 ॥ युग्मम् ॥ राजन् ! मगधदेशेऽत्र ग्रामे सुग्रामनामनि । राष्ट्रकूटान्वयी श्रीमानार्यावानार्यवागभूत् ॥ 10 ॥ रेवतीकुक्षिजौ तस्य सुतौ भुवनविश्रुतौ । अभूतां भवदत्तश्च भवदेवश्च नामतः ॥ 11 ॥ भवदत्तोऽग्रहीद् दीक्षां सुस्थिताचार्यसन्निधौ । भवदेवमपि क्रष्टुं भवाद् ग्राहयति स्म तम् ॥ 12 ॥ भवदेवः प्रियां दध्यौ दामितोऽपि तपस्यया । लज्जया धारितः क्षुद्रः स्मरत्येव मरुस्थलीम् ॥ 13 / / धुगते भवदत्तेऽथ भवदेवः प्रियामगात् । भग्नालानः करी विन्ध्याटवीमेवाभिधावति ॥ 14 ॥ अथ श्रलथगुणग्रामः सुग्रामग्रामसीमनि । चैत्यसमेतयेत्युक्तः स शमी कान्तया तया ॥ 15 ॥ "मूढाशय ! नवामूढामिव मां मनुषे हदि । जरारजर्जरितां पश्य संसारस्य कुसारताम् ॥ 16 ॥ अस्मिन् पवित्रवस्तूनामपावित्र्यनिबन्धने । देहे जरापरायत्ते विमुह्यस्यधुना मुधा ॥ 17 ॥ विषं माममृतं दीक्षामन्यथा मा स्म मन्यथाः । तद् व्याघुट्य झटित्येव गुरुं व्रज कुरु व्रतम्" ॥ 18 ॥ इति प्रबोधितः प्रीतो नागिलाया गिरा चिरात् । साधु साध्विति तां स्तुत्वा साधुः सूरिं रयादयात् ॥ 19 ॥ आलोच्य तद् गुरोरग्रे तदुक्तं स व्रतं व्यघात् । येनाजनिष्ट सौधर्मे प्रभातिभासुरः सुरः ॥ 20 ॥ 15
Page #268
--------------------------------------------------------------------------
________________ [245 10 गुणानुमोदनाद्वारे जम्बूस्वामिकथा] क्षेत्रे महाविदेहेऽथ विजये पुष्कलाऽभिधे । नगर्यां वीतशोकायां भवदेवो दिवश्च्युतः ॥ 21 ॥ पुत्रः पद्मरथस्यासीद् वनमालाङ्गसंभवः । नाम्ना शिवकुमारोऽयं पितृभ्यां परिणायितः ॥ 22 ॥ युग्मम् । / अन्यदाऽसौ गवाक्षस्थः सार्थवाहस्य कस्यचित् । वेश्मन्युपात्तसद्भिक्षं मुनिमेकमलोकत ॥ 23 ॥ अथास्थानगतं पापवारणं कृतपारणम् । गत्वा नत्वा मुनिं राजाङ्गजोऽन्ते समुपाविशत् ॥ 24 ॥ ततोऽसौ ज्ञानवानूचे भवदत्तोऽस्म्यहं पुरा । भवांश्च भवदेवोऽभूदावामात्तव्रतौ तथा ॥ 25 ॥ दिवश्च्युत्वाहमभवं विजयेऽत्रैव विश्रुते । नगर्यां पुण्डरीकिण्यां वज्रदत्तस्य चक्रिणः ॥ 26 ॥ पत्न्यां यशोधराख्यायां सुतः सागरसञ्जितः । पिता धात्रीशपुत्रीभिस्तरुणः परिणायितः ॥ 27 ॥ युग्मम् ॥ एकदाऽनेकदारान्तर्वर्ती मन्दिरमूर्द्धनि । दृष्टनष्टघनालोकात् प्रबुद्धौ व्रतमादिषि ॥ 28 ॥ गृहीततीर्थकृद्दीक्षो गुरोरमृतसागरात् । तप्यमानोऽवधिज्ञानी चाभवं प्रधिषन् भवम् ॥ 29 ॥ श्रुत्वा शिवकुमारोऽदः प्रबुद्धः शुद्धमानसः । नत्वा यति गतः प्रष्टुं पितरौ निश्चितव्रतः ॥ 30 ॥ पितृभ्यामननुज्ञातस्ततश्चाकृतभोजनः । गत्वा पौषधशालायां तस्थावस्थानमंहसाम् ॥ 31 ॥ अथैष जगतीभर्तुरादेशाद् दृढधर्मणा । श्राद्धेन बोधितो भुते षष्टादाचाम्लपारणः ॥ 32 ॥ 15
Page #269
--------------------------------------------------------------------------
________________ 246] [विवेकमञ्जरी . ईदृक्तप:प्रकाशी च प्राशुकाशी व्रतीव सः । तत्र शुश्रूषितत्रुट्यत्कर्मणा दृढधर्मणा ॥ 33 ॥ अथ द्वादशवर्षान्ते भाव्नियूण्द्ध्स्ण्य्म्ः। .. विद्युन्मालीतिं देवोऽभूद् ब्रह्मलोकेऽद्भुतद्युतिः ॥ 34 ॥ राजन् सोऽयमिति श्रुत्वा श्रेणिकः पुनरब्रवीत् । भविष्यति भुवि स्वामिन् कीदृशोऽयमतश्च्युतः ? ॥ 35 ॥ विभुराह पुरेऽत्रैव ऋषभश्रेष्ठिसूरसौ । जम्बूनामावसर्पिण्यां भावी चरमकेवली ॥ 36 / / तद् विद्युन्मालिनः कान्ताश्चतस्त्रो विनयाऽऽनताः । तीर्थेशमिति पप्रच्छु: कास्माकं भाविनी गतिः ? ॥ 37 ॥ श्रेष्ठिनां तनुजीभूय यूयमप्यस्य योषितः । भविष्यथ पुरेऽत्रैव तदिदं विभुरभ्यधात् ॥ 38 ॥ अथ तदिवसादेव स देवः स्प्त्मेऽह्नि। धारिण्या ऋषभश्रेष्ठिपत्न्याः कुक्षाववातरत् ॥ 39 ॥ पूर्णैरथ दिनैः श्रेष्ठिप्रिया सा सुषुवे सुतम् । आनन्दामृतरोचिष्णुं सरसीव सरोरुहम् ॥ 40 ॥ इतश्च श्रेष्ठिनो भ्राता जिनदास इति श्रुतः । मृत्वा शाश्वतजम्बूद्रौ जातवानस्ति दैवतम् ॥ 41 ॥ तस्योपयाचितादेष प्रसूतः सूनुरित्यथ । पितृभ्यां विहितो जम्बूकुमार इति नामतः ॥ 42 ॥ . समुद्रश्रीरिति तथा पद्मश्रीरिति च श्रुता । पद्मसेनेति कनकसेनेति च समाख्यया ॥ 43 ॥ vidyunmaalisursyaitaashctsrshcittvllbhaaH| . गृहेषु श्रेष्ठिमुख्यानामवतेरुर्दिवश्च्युताः ॥ 44 ॥ युग्मम् ॥
Page #270
--------------------------------------------------------------------------
________________ [247 गुणानुमोदनाद्वारे जम्बूस्वामिकथा] नभसेना च कनकश्रीश्च कनकवत्यथ । जयश्रीरिति चाभूवंश्चतस्रोऽन्याः कुमारिकाः ॥ 45 ॥ अष्टौ मूर्त्यन्तराणीव महिषीणां बिडौजसः । ताः पुरेऽत्र बभुर्बालाः सिद्धयोऽष्टाविवाथवा ॥ 46 / / दातुं ताः पितृभिः जम्बूस्वामिने ऋषभोऽर्थितः । सर्वे मेने न-कस्तुल्यगुणसङ्गाय कौतुकी ? ॥ 47 / / तदानीं च महामोहतमोहतिदिवाकरः । श्रीसुधर्मा समायासीद् वैभारगिरिकाननम् ॥ 48 ॥ . ... श्रुते तस्मिन् समायाते निर्यातं नगरादथ । जनैर्भृङ्गैरिवाम्भोजादोजायितविराजितैः ॥ 49 / / श्रीसुधर्मगणाधीशं नमस्कर्तुं समागमत् । तदा जम्बूकुमारोऽपि समारोपितसंमदः ॥ 50 ॥ संसारसागरोत्तारतरीविरमरीणयां । गिरा गुरुश्चकारास्य पुरस्ताद् धर्मदेशनाम् ॥ 51 ॥ जम्बूरम्बूज्ज्वलां वाचं गुरोः संवरदात्तदा । पीत्वा रोमाञ्चरूपेणाभितः पल्लवितोऽभवत् ॥ 52 ॥ नत्वा मुनीन्द्रमुन्निद्रव्रतग्रहमहोद्यमः । जगामाऽयममायः सन् सदनं मदनं द्विषन् ॥ 53 ॥ सत्वरः पितरौ नत्वा जम्बूः कम्बूज्ज्वलस्मितः । निजगादाऽयमादाय व्रतं प्रीतो भवाम्यहम् ॥ 54 ॥ इत्याकर्ण्य ततः कर्णकालकूटोत्कटं वचः । सुतं व्रतनिषेधाय पितरावूचतुस्तराम् ॥ 55 / / "एकस्त्वमावयोर्दीपो भानु नभसोरिव । त्वां विना वत्स ! नितमां तमांस्यभिभवन्ति नौ ॥ 56 / /
Page #271
--------------------------------------------------------------------------
________________ 248] [विवेकमञ्जरी 10 मनोरथशताहूतप्रसूतव्रतकर्मभिः । दुर्लभस्तात लब्धोऽसि त्वमुदुम्बरपुष्पवत् ॥ 57 / / तन्नश्चिरेण संपूर्णमनोरथमहारथम् । किमीदृग्वाग्घनाघातैर्युक्तं भक्तुं तवानघ ! ? ॥ 58 ॥ ययाचिरे चिरेणैता रूपाद्वैताङ्गयष्टयः । अष्ट याः कन्यकास्तुभ्यं त्यजस्येताः कुतः सुत ! ? ॥ 59 / / स्वसङ्गसुभगम्मन्याः कन्याः परिणयन्निमाः । कुतूहलं श्रुतोलूलुरावयोः पूरयाऽऽवयोः ॥ 60॥ आशानामिव चैतासामन्तश्चन्द्र इव स्फुरन् । कलावन्नावयोर्नेत्रकुमुदानां मुदं कुरु" ॥ 61 ॥ श्रुत्वा पित्रोरिमां वाचमचलव्रतनिश्चयः । उचितज्ञः कुमारोऽयमभ्यधाद् मधुरं वचः ॥ 62 ॥ "तावदाचर्यत ब्रह्मव्रताय नियमो म्या। कुतूहलाय वां कार्यं पाणिग्रहणमप्यदः ॥ 63 ॥ विवाहस्य द्वितीयेऽह्नि ग्रहीष्यामि पुनव्रतम् । क्षेपं मूर्धन्यवात्सल्याद् नाहं भवदवानले ॥ 64 ॥ आसां मृगीदृशां प्रेमस्थेमसंबन्धबन्धने । पतित्वेन पतित्वाऽसौ क्व मोक्षाय यतिष्यते ?" ॥ 65 ॥ इत्यालोच्य मिथस्ताभ्यां पितृभ्यां तन्मतं वचः । अकारि च मुदा पाणिपीडनोपक्रमक्रमः ॥ 66 ॥ युग्मम् । / अथ जम्बूकुमारेण ज्ञापिते स्वव्रतोद्यमे । पितॄन् किङ्कार्यतामूढानाहुस्तानिति कन्यकाः ॥ 67 ॥ इहापि परलोकेऽपि जम्बूस्वामी गतिः स नः । पद्मश्रियामिवोष्णांशुर्विद्युतामिव वाम्बुदः ॥ 68 ॥ 15
Page #272
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे जम्बूस्वामिकथा ] स्वमनोऽभिमते मार्गे सोऽस्माभिस्तेन वा वयम् । नेतव्याः सत्यमित्यस्तु स्पर्धाबन्धः परस्परम् ॥ 69 ॥ महासतीषु धन्यानां कन्यानां वचनैरिति । तेऽप्युद्दिश्य विवाहस्य दिनमानन्दिनः स्थितः ॥ 70 ॥ अथाननेन्दुनिर्गच्छदतुलसुधया तया । स्त्रीषु संजीवयन्तीषु भवदग्धं मनोभवम् ॥ 71 ॥ बन्धूनामुपरोधेन विरोधेन तु चेतसः । लग्ने जम्बूकुमारोऽयमुपयेमे कुमारिकाः ॥ 72 ॥ युग्मम् ॥ सह ताभिः स्मरशरैः सहिताभिस्तदा वदन् । गतस्पृहो गृहावासे वासवेश्मन्यवास्थित ॥ 73 ॥ इतश्च विन्ध्यो विन्ध्याद्रौ व्यधाज्जयपुरेश्वरम् । पुत्रं प्रभुमथ ज्येष्ठः प्रभवो निरगात् क्रुधा ॥ 74 ॥ चौरपञ्चशतीयुक्तः कुर्वन्नुर्व्यां स चोरिकाम् । जज्ञेऽवस्वापिनीतालोद्घाटिनीविद्ययोः पदम् ॥ 75 ॥ गृहं तदा तदागत्य जम्बूस्वामिनिषेवितम् । विद्ये प्रयुज्य तन्वानश्चौर्यं स्तम्भमवाप सः ॥ 76 ॥ केनाहं स्तम्भितो भृत्यैः सहितोऽपीति चिन्तयन् । दृशं प्रतिदिशं चौरग्रामणीरक्षिपत्त् ततः ॥ 77 ॥ अथ सुप्तेऽखिले लोके कुमारं स्त्रीभिरावृतम् । अपश्यज्जाग्रतं सोऽब्जखण्डकैरवखण्डवत् ॥ 78 ॥ प्रभवस्तमुवाचाथ जम्बूनामानमानतः । स्तम्भनीं देहि मे विद्यां गृह्णन् विद्याद्वयं मम ॥ 79 ॥ जम्बूस्वामी ततो वाचमाचष्टे स्म शमैकभूः । नास्ति मे स्तम्भनी विद्या त्वद्विद्याभ्यां च किं मम ? ॥ 80 ॥ [ 249 5 10 15 20
Page #273
--------------------------------------------------------------------------
________________ 250] [विवेकमञ्जरी काङ्क्षामि यदहं गेहविरहं निरहङ्कृतिः । व्रतं प्रातर्ग्रहीष्यामि सुधर्मस्वामिसन्निधौ ॥ 81 ॥ अथाह प्रभवः श्रीमन्निति प्राभवभाग्भवान् । .. भुनक्ति नैव किं भोगान् व्रताय यतसे कुतः ? ॥ 82 ॥ वरेणेदमथावादि तथावादिनि तस्करे । सकर्ण ! त्वमुभाकर्णि समाकर्णय मगिरम् । / 83 / / "रसवीर्यविपाकेन किम्पाकेभ्योऽपि दारुणात् । अभिज्ञः कोऽनुभुञ्जीत विषयान् मुखपेशलान् ? ॥ 84 ॥ विरसा अपि रोचन्ते विषया विकृतात्मसु । कषायिणि मुखे क्षारमपि क्षीरायते जलम् ॥ 85 ॥ विषयेच्छावशः प्राणी परिभूयेत क्र्म्भिः। आशाबद्धो रसः किं न क्रियते भस्म वार्त्तिकैः ? ॥ 86 ॥ तदलं विषयातासारैः सुगुरुसङ्गमात् । तिष्ठामहे महानन्दसौख्यायानन्तसम्पदे" ॥ 87 ॥ . "अथाह प्रभवः स्वास्मिंस्त्वं बन्धुषु पराङ्मुखः । पितरौ दुष्प्रतीकारौ कथङ्कारं विमुञ्चसि ?" ॥88 ॥ "अथ जम्बूरुवाचनमहो मोहः शरीरिणाम । बान्धवो बन्धवः केऽत्र पितरौ पितरश्च के ?" ॥ 89 ॥ . पितृमातृसहस्राणि भ्रातृपुत्रायुतानि च । जातौ जातैर्व्यतीतानि कस्याहं कस्य ते पुनः ? ॥ 10 ॥ अहमेको न मे कोऽपि नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं दृश्यते न स यो मम ॥ 11 ॥ मातृभूय पितृभूय पुत्रादीभूय भूरिशः । प्राणिनोऽत्र विवर्तन्ते ज्ञातेयं क्वोपयुज्यताम् ? ॥ 12 ॥ 20
Page #274
--------------------------------------------------------------------------
________________ [251 गुणानुमोदनाद्वारे जम्बूस्वामिकथा] बन्धूनां प्रतिबन्धस्य खलूक्त्वा वार्त्तयापि तत् । धर्म एवाङ्गिनां शर्म दत्ते माता पिता सुहृत्" ॥ 13 ॥ "अथाह प्रभवः पुत्रमुत्पाद्य प्रव्रजेस्ततः । . अपुत्रस्यास्ति न स्वर्गो न च तृप्तिरमुत्र यत्" ॥ 14 ॥ "विहस्याथ जगौ जम्बूगिरा shmbuukgauryaa। स्वर्गः पुत्रेण चेत् पुंसां वृथा धर्मक्रिया ततः ॥ 15 ॥ श्वानशूकरसर्पाद्या दृश्यन्ते बहुसूनवः । तत् ते दिवं प्रयास्यन्ति न बालब्रह्मचारिणः ? ॥ 16 ॥ पुत्रैरावर्जितं पिण्डं लभन्ते पितरौ यदि । तृप्तास्तत् किमु भुक्तेन कस्यापि पितरो वयम् ॥ 17 ॥ विषयप्रोतयालं तत्पुत्रोत्पादनवार्तया । इत्युक्ते जम्बुना जज्ञे प्रभवः पिहितोत्तरः" ॥ 18 ॥ "अथोवाच समुद्रश्री थेयं श्रीरनर्गला । प्राप्ता त्वया कथमिमां हित्वा भिक्षुत्वमीहसे?" ॥ 19 ॥ "जम्बूरुवाच है कम्बूपमकम्बि ! निशम्यताम् । को विश्वासः श्रियोऽमुष्याश्चञ्चला चपलेव या ? ॥ 10 ॥ यात्मनो जनकं धर्मं हन्ति नित्योपकारिणम् । निस्त्रपायाः श्रियस्तस्याः पतिद्रोहेऽपि का त्रपा ॥ 101 ॥ तदेनां स्वयमुत्सृज्य प्रव्रजिष्यामि भामिनि ! / त्यज्यमानं प्रतीक्षिष्ये नात्मानमनया पुनः" ॥ 102 ॥ "पद्मश्रीरित्यथावादीदनादीनव ! नाथ ! ते । गार्हस्थ्यादपरो धर्मः शर्मदो नोपयुज्यते ॥ 103 / / गृहस्थाधारतो धर्मे यतन्ते यतयोऽपि हि । पक्षपाताद् विना मातुर्जीवन्ति क्व तु जन्तवः ? ॥ 104 ॥
Page #275
--------------------------------------------------------------------------
________________ 252] [विवेकमञ्जरी यथा सरोऽभिगच्छन्ति क्ष्माचराः खेचरा अपि । तृष्णाच्छिदे तथा यान्ति गृहस्थं धार्मिकाः परे ॥ 105 ॥ गृहिधर्मं दुराधेयं सुरैर्प्य्सुरैर्पि। पालयन्ति नराः शूरा दुरादुज्झन्ति चापरे'' ॥ 106 ॥ "अथ जम्बूरुवाचेशमुपकुर्वन्ति सेवकाः । प्रधानत्वं तदीशस्य सेवकेषूपयुज्यते ॥ 107 ॥ मानुषत्वच्युतेः पान्ति दिशन्ति च परं पदम् । क्षेमयोगकृता नाथा लिङ्गिनस्तेन गेहिनीम् ॥ 108 ॥ न ध्यायन्ति न जल्पन्ति न चलन्ति न भुञ्जते । सावधं यतयो ये ते गृहिभ्यो नोत्तमाः कथम् ? ॥ 109 ॥ मेरु-सर्षपयोर्यद्वदन्तरं र्वि-कीत्त्योः। वार्धि-गोष्पदयोर्यद्वत्तद्वद् यति-गृहस्थयोः ॥ 110 ॥ खण्डनी पीषणी चुल्ली पयःकुम्भी प्रमार्जनी । पञ्चशूना गृहे तेन दूना गृह्णीमहि व्रतम्" ॥ 111 ॥ .. "जगाद पद्मसेनाथ नाथ ! ते सुन्दरं वपुः । व्रतकष्टोचितं नैव कदलीगर्भकोमलम्" ॥ 112 ॥ "अथ जम्बूरुवाचेदमशुचेः कृतघातिनः । कापेक्षा वपुषः प्रेक्षावतां शश्वद्विनाशिनः? ॥ 113 ॥ स्वतन्त्रः परतन्त्रेण निर्मलः समलेन च । देहेन चेदुपा]त धर्मस्तत्थूणमत्र किम् ?" ॥ 114 ॥ "जगाद जयसेनाथ नाथ ! तीर्थकरैरपि । कृत्वा राज्यं परिव्रज्याददे तत्त्वं किमुत्सुकः ?" ॥ 115 / / "जम्बूरथाह ते ज्ञानादविदन् कालमात्मानः स्पर्धा तै!'स्तु काऽऽतङ्के प्रजानामिव राजभिः ? ॥ 116 ॥
Page #276
--------------------------------------------------------------------------
________________ [253 10 गुणानुमोदनाद्वारे जम्बूस्वामिकथा] कृतान्तस्य क्रोऽक्स्मादेत्य्क्स्माद्ल्क्स्सित्ः। कहिं चालयिता सार्थं सम्बलेन वदाङ्गिनाम् ॥ 117 ॥ दुष्कर्मचौरहन्तारः सहायाः साधवोऽद्य मे । कुर्वन् पथ्यदनं धर्मं यामि तन्मुक्तिपत्तनम्" ॥ 118 ॥ "नभःसेना विहस्याथ जगौ नाथ तव भ्रमः । मानसे वासितः केन वद स्वर्गापवर्गयोः ? ॥ 119 ॥ भवोऽयमेव दौर्गत्यवतां दुर्गतिरिष्यते । स एव श्रीमतां स्वर्गोऽपवर्गो रतिशालिनाम्" ॥ 120 ॥ "अथ जम्बूर्जगादेति वदन्ती नापराध्यसि । तैलमेवामृतं तस्य येनाज्यं नैक्षि कर्हिचित् ॥ 121 ॥ स्वर्गापवर्गयोः सौख्यप्रमाऽणुनभसोरिव । यत्र तत्र प्रिये ! मर्त्यसुखाभासस्य का कथा ? ॥ 122 ॥ सुषुप्तिक्षुत्तृषामतिरतिर्मूत्रपुरीषयोः । अतिर्भोगे वियोगे च क्व nAtirmaya'janmani ? // 123 // तद् विमुच्यासुखमयान् भोगान् रोगानिवैहिकान् । मोक्षसौख्यलताबीजं ग्रहीष्ये गृहिणि ! व्रतम्" ॥ 124 ॥ "कनकश्रीरथोवाच न कः प्रार्थयते सुखम् ? / परं प्रत्यक्षमेवैतत्परोक्षस्य कथा वृथा ॥ 125 ॥ तपः क्रियते भोगेभ्यस्तेषु लब्धेषु तद् वृथा । प्रज्वालयति को वह्निमन्ते पाकमुपेयुषि ?" ॥ 126 / / "अथ जम्बूर्जगौ prtyutpnndRssttistvmiidRshii| प्रत्युत्पन्नदृशां दीर्घदृश्वरास्त्ववनीश्वराः ॥ 127 ॥ स्वर्गापवर्गदं प्राप्य मानुष्यं तत्सुखस्पृशः । विनश्यन्त्यायतौ मूढा बीजभोजिकुटुम्बिवत् ॥ 128 ॥
Page #277
--------------------------------------------------------------------------
________________ 254] [विवेकमञ्जरी तदिदं राज्यवल्लब्ध्वा मानुष्यं दिनपञ्चकम् । तत् करिष्याम्यहं यद् न कृतं जन्मशतैरपि ॥ 129 ॥ "अथो कनकवत्यूचे त्वमपूर्वं करिष्यसि । हित्वा हस्तगतं भोज्यं कूर्परान्तं विलेक्ष्यसि ॥ 130 / / "कुमारोऽथ जगौ गौरि ! क्रान्त्वा लोकैः शुकैरिव । त्रुट्यमाना भ्रमं भोगाः स्यन्ति शाल्मलिकोशवत् ॥ 131 ॥ भवशैलेऽत्र पुंयोनिविवराद् विषयान्धलाः । क्षिप्यन्ते दुर्गतौ प्राप्ता अपि सिद्धरसाप्तये ॥ 132 ॥ तदहं युवतीलोभं व्यतीत्य सुगुरोगिरा । कल्याणसिद्धये सिद्धरसायैवास्मि सादरः" ॥ 133 ॥ "जयश्रीरित्यथावादीद् नाथ ! साधूदितं त्वया । परं परोपकारो यः स पुण्यखनिरिष्यते । / 134॥ त्वं द्विषन्नपि तद् भोगान् भजास्मत्कृतये कियत् । धनो जनोपकाराय क्षाराम्भोऽपि न किं पिबेत् ? ॥ 135 / / विषं तदपि तत्प्रत्तं सुधायेत यथाऽङ्गिनाम् । तथा नः श्रेयसे भोगास्तेऽपि योगात्तव प्रभो ! ॥ 136 / / तत् कृपालो ! कृपां कृत्वा स्वसङ्गमसुखामृतैः । सञ्जीवयाऽस्मान्कामार्ता वल्लरीरिव नीरदः" ॥ 137 / / "जम्बूरथाह तां कामहतां स महतां वरः । असन्निर्बन्धमाधातुमलं कमललोचने ! ॥ 138 ॥ भोगो युष्माकमस्माकमुभयेषाममी विषम् । यच्चतुर्गतिकस्तेभ्यो भवो भवति भीषणः ॥ 139 ॥ तिर्यग्नारकदुर्देवनृतादुःखस्य का कथा ? / एकशोऽपि विपद् घोरा गर्भवासे निशम्यताम् ॥ 140 ॥ 15 .
Page #278
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे जम्बूस्वामिकथा ] सूचीभिरग्निवर्णाभिर्भिद्यमानस्य लोमसु । यथा दुःखं भवेज्जन्तोर्गर्भेऽष्टगुणितं तथा ॥ 141 ॥ हन्तनाल इवामेध्ये कीट इव वसन् भवी । नवमासोऽहानि चत्वारि नयत्यसमदुःखभाक् ॥ 142 ॥ तत्रस्थश्चिन्तयत्येष निसृतोऽतः कथञ्चन । तत्करिष्ये यथा नात्र भूयोऽपि निपताम्यहम् ॥ 143 ॥ ततोऽपि जायमानस्य यद् दुःखं योनिसङ्कटे । मूच्छितस्येव जाल्मोऽयं न स्मरेद् घातमात्मनः ॥ 144 ॥ स्मारितोऽहं तु तत्पूज्यैरपुनर्भवनायकैः । स्मृत्वा तच्च भवत्योऽपि भवताऽध्वनि मामके" ॥ 145 ॥ अथोत्तरङ्गवैराग्यरसाङ्गीकृतचेतसः । अष्टावपि समं जम्बूकुमारमिदमभ्यधुः ॥ 146 ॥ आश्रितो यस्त्वया पन्थाः सोऽस्माभिरपि संश्रितः । ततः सहैव नेतासि तेनास्मान् शिवपत्तनम् ॥ 147 ॥ उवाच प्रभवोऽप्युच्चैर्महासत्त्व ! भवद्गुणैः । कृष्टस्त्वामनुयास्यामि पुत्राद्यापृच्छ्य सत्वरम् ॥ 148 ॥ मा प्रमादीर्महाभाग ! विवेकोचितमाचरे: / इत्युक्तो जम्बुना यातः प्रभवो भवनं निजम् ॥ 149 ॥ ज्ञात्वा जम्बूकुमारस्य सदारस्यापि निश्चयम् । श्वशुराः पितरौ वाऽऽसंस्तमेवानुयियासवः ॥ 150 ॥ "अथ जम्बूकुमारोऽपि विधाय जिनपूजनम् । सङ्घं विधिवदभ्यर्च्य संमान्य स्वजनादिकान् ॥ 151 ॥ स्नानीयगन्धपानीयकृतमज्जनमङ्गलः । चन्दनेन सितध्यानेनेव सर्वाङ्गभासुरः ॥ 152 ॥ [ 255 5 10 151 20
Page #279
--------------------------------------------------------------------------
________________ 10 15 20 256 ] रत्नाभरणसंभारैः सत्त्वसारैरिवाञ्चितः । असमैः कुसुमैः स्वस्य यशोभिरिव शोभितः ॥ 153 ॥ संवीतः सितवासोभिः पुण्येन्दुकिरणैरिव । - बाह्यान्तरसहस्रेण शिबिकामधिरूढवान् ॥ 154 ॥ कलापकम् ॥ "ततो जन्मान्तरस्नेहरसेन सहचारिणा । अनादृतेन देवेन कृतनिष्क्रामणोत्सवः ॥ 155 ॥ प्रवेशिताभिराकम्य सैन्यवारित्रभूभृतः । सेनाभिरिव पञ्चेषोः प्रियाभिस्ताभिरावृतः ॥ 156 ॥ दानैरावर्जयन् दीनांस्तूर्यैर्मुखरयन् नभः । मायूरच्छत्रदण्डेन मण्डलं तिरयन् रवेः ॥ 157 ॥ आलोक्यमानो लोकेन विस्मयालोलमौलिना । पौरीभिर्दीयमानाशीरक्षतक्षेपपूर्वकम् ॥ 158 ॥ वन्दिवृन्दजयध्वानमुखरीकृतदिङ्मुखः । [ विवेकमञ्जरी सुधर्मस्वामिपादाब्जपावनं वनमीयिवान्" ॥ 159 ॥ पञ्चभिः कुलकम् ॥ याप्ययानादथोत्तीर्य प्रतीष्टाचारमङ्गलः । मध्ये प्रविश्य नत्वा च गुरुपादान् व्यजिज्ञपत् ॥ 160 ॥ संसारसागरोत्तारकर्णधारमुनीश्वर ! / मां सकुटुम्बं चारित्रयानपात्रेण तारय ॥ 161 ॥ ततः स्वपाणिपद्मेन गणधारिधुरन्धरः । स्वजनैरन्वितं जम्बूकुमारं तमदीक्षयत् ॥ 162 ॥ प्रभवोऽप्यन्यदाऽभ्येत्य सुधर्मस्वामिसन्निधौ । भावशत्रुप्रतिक्षेपदक्षो दीक्षामुपाददौ ॥ 163 ॥ गणधारिधुरीणेन तदानीं प्रभवो मुनिः । कृतः सुकृतवान् जम्बूपादाम्बुजमधुव्रतः ॥ 164 ॥
Page #280
--------------------------------------------------------------------------
________________ [257 गुणानुमोदनाद्वारे जम्बूस्वामिकथा ] ततः श्रीवीरनिर्वाणाद् व्यतीत्य दशहायनीम् । सुधर्मस्वामिना जम्बूस्वामी स्वामी गणे कृतः ॥ 165 ॥ श्रीसुधर्मगणाधीशे श्रिते निःश्रेयसश्रियम् । जम्बूः प्राबोधयद् विश्वं सरोजमिव भास्करः ॥ 166 ॥ अथ वर्षचतुःषष्टै गतायां वीरनिर्वृतेः । श्रीजम्बूस्वामिना चक्रे गच्छेशः प्रभवः प्रभुः ॥ 167 ॥ आजन्मशीलकलनादिह जम्बुनाम्नि सौभाग्यमद्भुतमिहैव विभौ बभूव । यस्मादमुं समधिगम्य गतेऽपि तस्मिन् अद्यापि नान्यमधिगच्छति केवलश्रीः ॥ 168॥ ॥ इति जम्बूस्वामिकथा ॥ 49 ॥
Page #281
--------------------------------------------------------------------------
________________ [258 [विवेकमञ्जरी अथ चतसृभिर्गाथाभिर्मुनिमतल्लिकानिकायं नामतः प्रस्तुवन्नाह - धन्नो तह कयपुन्नो विण्हुकुमारो य अन्नियाउत्तो । जसभद्द-भद्दबाहू ऐमुत्तो नागदत्तो य ॥ 50 ॥ सिज्जंभवो अ पभवो सिरिओ उदायणो अ मासतुसो । केसी इलाइपुत्तो मेहकुमारो अ पुंडरीओ ॥ 51 ॥ अद्दयकुमारसाहू कित्तिधरो नंदिसेण-करकंडू । हल्ल-विहल्लमुणिंदा साल-महासाल-सीहगिरी ॥ 52 ॥ अज्जमहागिरि-अज्जसुहत्थी तह अज्जरक्खिओ संबो । पज्जुन्नमुणी कुम्मापुत्तो तह भद्दगुत्तो य ॥ 53 ॥ [धन्यस्तथा कृतपुण्यो विष्णुकुमारश्चान्निकापुत्रः । यशोभद्रो भद्रबाहुरतिमुक्तो नागदत्तश्च ॥ शय्यंभवश्च प्रभवः श्रीयक उदायनश्च माषतुषः । केशीलातिपुत्रो मेघकुमारश्च पुण्डरीकः ॥ आर्द्रकुमारसाधुः कीर्तिधरो नन्दिषेणकरकण्डू । हल्लविहल्लमुनीन्द्रौ शालमहाशालसिंहगिरयः ॥ आर्यमहागिर्यार्यसुहस्ती तथाऽऽर्यरक्षितः शाम्बः । / प्रद्युम्नमुनिः कूर्मापुत्रस्तथा भद्रगुप्तश्च ॥ ] व्याख्या - आसां पदार्थः स्पष्टः । व्यासार्थस्तु कथानकेभ्योऽवसेयः ॥ तत्र धन्यः शालिभद्रकथायाम्, कृतपुण्यः पुनरभयकुमारकथायामुद्दिष्टः । सम्प्रति 20 विष्णुकुमारकथा यथा - $$ कुरुषु स्वस्तिभागस्ति हस्तिनागपुरं पुरम् । तत्रेक्ष्वाकुरभूत् क्षोणीपतिः पद्मोत्तराभिधः ॥ 1 ॥ 15 1. ग. घ. उद्दाय ।
Page #282
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे विष्णुकुमारकथा ] ज्वालादेवी च लक्ष्मीश्चाभूतां द्वे तस्य वल्लभे । सम्यग्दृष्टिस्तयोराद्या मिथ्यादृष्टिः परा पुनः ॥ 2 ॥ प्रासूत द्वौ सुतो ज्वाला सिंहस्वप्नेन सूचितः । तयोराद्योऽभवद् विष्णुकुमार इति विश्रुतः ॥ 3 ॥ चतुर्दशमहास्वप्नसूचितः क्ष्मावसूचितः । द्वितीयस्तु महापद्म इत्यभूत् पद्मलोचनः ॥ 4 ॥ उभावपि शुभाकारौ तौ नरेन्द्रकुमारकौ । अवर्धेतामर्भकत्वं चन्द्रादित्याविवाश्रितौ ॥ 5 ॥ कलाकलापकलितौ तौ क्रमेण कुमारकौ । युवतीदृक्पिकीचूतवनं यौवनमीयतुः ॥6॥ प्रकृत्याऽगृध्नुना विष्णुकुमारेण निराकृते । राज्ञाथ युवराजत्वे महापद्मो न्यवेश्यत ॥ 7 ॥ इतश्चोज्जयिनीपुर्यां श्रीवर्मा पार्थिवोऽभवत् । मिथ्यात्वरुचिरासीच्च मन्त्री नमुचिसञ्ज्ञितः ॥ 8 ॥ तत्पुरोपवनेऽन्येद्युः शिष्यः श्रीसुव्रतप्रभोः । समेत्य सुव्रताचार्यः शमवान् समवासरत् ॥ 9 ॥ तद्वन्दनाय निर्यान्तं वीक्ष्य राजा पुरीजनम् । पप्रच्छ नमुचिं लोकोऽस्तोकोऽयं क्व नु गच्छति ? ॥ 10 ॥ नमुचिः प्राह देवात्रोपवने केऽपि सूरयः I सन्त्यायाताः प्रणन्तुं तांस्तद्भक्त्या यान्त्यमूः प्रजाः ॥ 11 ॥ राजोचे यावस्तर्ह्यावामपि मन्त्र्याह तत्र च । मध्यस्थेन त्वया भाव्यं तान् करिष्ये निरुत्तरान् ॥ 12 ॥ ओमित्युक्त्वा नृपस्तेन सह सूरीनुपाययौ । धर्मतत्त्वं च नमुचिः पप्रच्छाक्षिप्य तानथ ॥ 13 ॥ 259] 5 10 15 20
Page #283
--------------------------------------------------------------------------
________________ 5 10 15 20 [ 260 मत्वा क्षुद्रममुं क्षुल्लकेन केनापि सूरयः । तदा पराजयन्ते स्म वादिना प्रतिवादिनम् ॥ 14 ॥ सोऽथ यातः समं राज्ञा रजन्यां तु समत्सरः । छन्नं प्राप्तो मुनीन् हन्तुं वनदेव्या न्यबध्यत ॥ 15 ॥ प्रातर्लोकेन राज्ञा च ज्ञातो मुनिषु मत्सरी । असामान्यं विमान्याथ नमुचिर्निरवास्यत ॥ 16 ॥ हस्तिनापुरमायातः स विलक्षो द्विजाधमः । महापद्मस्य तत्रापि युवराजस्य मन्त्र्यभूत् ॥17॥ इतः सिंहबलोऽवर्थनामा सीमालभूपतिः । भञ्जं भञ्जं महापद्मवेशं दुर्गे विशत्यसौ ॥ 18 ॥ महापद्मेन रुष्टेन ततो नमुचिरौच्यत । मन्त्रिन् ! सिंहबलध्वंसोपायं कमपि विन्दसि ? ॥ 19 ॥ वेद्येवेति प्रतिज्ञाय सोऽपि सिंहबलं गतः । भङ्क्त्वा तद्दुर्गमचिरात्तं बद्ध्वा च समानयत् ॥ 20 ॥ वरं वृण्वत्यभाषिष्ट महापद्मः प्रसद्य तम् । यदा याचे तदा देय इत्यूचे नमुचिश्च तम् ॥ 21 ॥ यौवराज्यं महापद्मे पालयत्येतदम्बया । ज्वालयाविष्कृतो जैनरथेनात्ममनोरथः ॥ 22 ॥ लक्ष्मीरपि सपत्न्यस्याः स्पर्धया ब्रह्मणो रथः । कारयित्वा भ्रमयितुं तत्पूर्वमुपचक्रमे ॥ 23 ॥ तन्मत्वाऽभ्यग्रहीज्ज्वाला समक्षं भूपतेरिति । नाग्रेऽर्हद्रथयात्रा चेत् तत्परत्र ममाशनम् ॥ 24 ॥ रथयात्रे नृपेणाथ न्यषेत्सातामुभे अपि । द्वयोः का हरनिमील्येतोन्मील्येतापि च का यतः ? ॥ 25 ॥ [ विवेकमञ्जरी
Page #284
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे विष्णुकुमारकथा ] इति प्रेक्ष्य महापद्मः स्वाम्बापरिभवं कुधा । अनापृच्छ्यैव पितरं ययौ देशान्तरं निशि ॥26॥ स्त्रीभिः श्रीभिश्च गणशोऽव्रियतैष पदे पदे । को विदेशः स्वदेशो वा पूर्वेपात्तसुकर्मणाम् ? ॥ 27 ॥ ततो नवमचक्रित्वपदलक्ष्मीमुपार्श्व सः । स्वपुरं पुनरागच्छदनेकनृपसेवितः ॥ 28 ॥ पित्रा सहर्षमभ्येत्य तत्र तेनादरादसौ । प्रावेश्यत पुरं पौरबद्धवन्दनमालिकम् ॥ 29 ॥ गत्वा सौधमसौ धन्यगुणां स्वजननीं नमन् । तयाऽशस्यत सानन्दमञ्चयन्त्या कराञ्चलम् ॥ 30 ॥ सुव्रतः सुव्रताचार्य: पुराद् बहिरिहान्तरे । आययावर्यमेवान्यो हतमोहतमोभरः ॥31॥ पद्मोत्तरनृपः सान्त: पुरपौरपरिच्छदः । एत्यावन्दिष्ट तत्पादान् निकषा निषसाद च ॥ 32 ॥ सूरिः संसारवैराग्यकन्दकादम्बिनीं तदा । चकार देशनामुग्रक्लेशनाशपटीयसीम् ॥ 33 ॥ देशनान्तेऽथ भूपालौ भववैराग्यमुद्वहन् । गत्वा पुरं जगौ विष्णुकुमारं राज्यहेतवे ॥ 34 ॥ स त्वाह तात ! राज्येऽस्मिन् महापद्मो निवेश्यताम् । युष्माभिरेव सत्राहं प्रविव्रजिषुरस्मि तु ॥ 35 ॥ ततो राज्ये महापद्मं कृत्वा पद्मोत्तरो नृपः । व्रतं विष्णुकुमारेण सहाऽऽदत्त महामतिः ॥ 36 ॥ चक्रवर्तिपदे किञ्चाभिषेको द्वादशाब्दिकः । अभ्येत्याभ्येत्य भूपालैर्महापद्मस्य निर्ममे ॥37॥ 261 ] 5 10 15 20
Page #285
--------------------------------------------------------------------------
________________ [262 [विवेकमञ्जरी 10 . तावन्तं कालमस्थातां रथौ वादे तथैव तौ । मिथोऽप्याज्ञाग्रहाधीने रणे सैन्ये इवेशयोः ॥ 38 ॥ लक्ष्मीरथं निराकृत्य मिथ्यात्वमिति मूर्तिमान् । महापद्मः स्वजननीरथयात्रामसूत्रयत् ॥ 39 ॥ किञ्च कुक्कुटसंपातप्रमाणान्तरभूमिकाः । अकार्यन्त जिनेन्द्राणां विहारास्तेन कोटिशः ॥ 40 ॥ जिनशासनभक्तेस्मिन् जनोऽपि जिनभक्तिमान् । सर्वोऽप्यभवदुक्तं हि 'यथा राजा तथा प्रजाः' ॥ 41 / / $इतः पद्मोत्तरस्तीव्रततरमहासिना । हतकर्मरिपुः सिद्धि जयश्रियमिवाश्रयत् ॥ 42 ॥ मुनेविष्णुकुमारस्य तपतो दुस्तपं तपः । लब्धयो वैक्रियाकाशगामिन्याद्या जजृम्भिरे ॥ 43 / / इतश्च सुव्रताचार्या वर्षास्था हस्तिनापुरे । ज्ञाता नमुचिना पूर्वविरुद्धेन दुरात्मना ॥ 44 ॥ ततोऽनेन महापद्मश्चक्री पूर्वप्रतिश्रुतम् । वरं यज्ञक्रियाहेतो राज्यं देहीत्ययाच्यत ॥ 45 ॥ अस्मै राज्यं प्रदायान्तःपुरान्तरविशद् नृपः । स चाभूत् कैतवाद् यज्ञदीक्षितो राज्यदीक्षितः ॥ 46 / / मुक्त्वा जैनमुनीनेनं वर्धापयितुमाययुः । अन्यदर्शनिनो विप्राः प्रकृतयोऽपि च ॥ 47 ॥ न श्चेतभिक्षवोऽभ्येयुरिति संप्राप्य सच्छलम् । आहूय सुव्रताचार्यानित्यूचे नमुची रुषा ॥ 48 ॥ यदा यः कुरुते राज्यं यथावर्ण स लिङ्गिभिः । द्रष्टव्यो नियतं राजरक्षिता हि तपोधनाः ॥ 49 ॥
Page #286
--------------------------------------------------------------------------
________________ 263] गुणानुमोदनाद्वारे विष्णुकुमारकथा ] यूयं तु गर्वकठिनाः सर्वपाखण्डदूषिणः । विप्रनिन्दापराः क्षिप्रमिदं राज्यं तदुज्झत ॥ 50 ॥ तमूचुः सूरयो नास्मत्कल्पोऽयं तेन नागताः । न निन्दामश्च कमपि समभावा हि साधवः ॥ 51 ॥ वचसा शीतलेनापि तप्ततैलमिवाम्बुना । / प्रज्ज्वलन् नमुचिः प्राह सूरीनूरीकृतः क्रुधा ॥ 52 ॥ दत्ता सप्ताह्निकाऽह्नाय यात यूयं यथारुचि । तदूर्ध्वं तु यथादृष्टं हंस्यामि जिनलिङ्गिनम् ॥ 53 ॥ . श्रुत्वेति वसतावेत्य जगदुः सूरयो यतीन् । किं विधेयं महासत्त्वाः ! सङ्कटेऽस्मिन्नुपस्थिते ? ॥ 54 ॥ अथैकः प्राह भगवन् ! महापद्मस्य सोदरः । अनेकलब्धिमान् विष्णुकुमारोऽस्ति महातपाः ॥ 55 / / तद्वाक्यान्नमुचिर्नूनमसावुपशमिष्यति । विना भानुप्रभां नैशं तमो नश्यति कर्हिचित् ? ॥ 56 ॥ परं मन्दरशैलेऽस्ति तप्यमानः स साम्प्रतम् । यो विद्यालब्धिमान् साधुस्तमाह्वातुं प्रयातु सः ॥ 57 ॥ अथान्यः प्राह गमने शक्तिर्नागमने तु मे । गुरुस्त्वाह भवान् विष्णुकुमारणागमिष्यते ? ॥ 58 ॥ गुर्वाज्ञातः समुत्पत्य गरुत्मानिव स क्षणात् । . ययौ विष्णुकुमारेण शालमानं शिलोच्चयम् ॥ 59 / / दृष्ट्वा विष्णुकुमारस्तं निश्चिकायेति चेतसि । सङ्घकार्यं ध्रुवं किञ्चित् प्रावृष्येव यदागतः ॥ 60 ॥ ततो नतोऽमुना विष्णुकुमारस्तत्तथा कथाम् । श्रुत्वाऽस्मात् सह तेनैवोत्पत्यागाद् गुरुसन्निधौ ॥ 61 / /
Page #287
--------------------------------------------------------------------------
________________ 5 10 15 20 [ 264 गुरून् नत्वा तदाज्ञातो गतश्च नमुचेः सदः । तं विनाऽन्यैर्नृपैर्नत्वोपावेश्यत महासने ॥ 62 ॥ तत्र विष्णुकुमारोऽधर्माख्यानपुरस्सरम् । नमुचिं प्राह सन्त्वेते यावद्वर्षा महर्षयः ॥63॥ नमुचिस्तूचिवान् राज्यं हित्वा मेऽथ वसन्त्वमी । मुनिरूचे पुरे चेन्न सन्तूद्याने पुराद् बहिः ॥64॥ कोपाद् नमुचिरूचेऽथ पुरोद्यानस्य का कथा ? राज्येऽपि मम न स्थेयं कार्यं चेज्जीवितेन वः ॥ 65 ॥ सप्रहासं मुनिः प्राह राज्यमम्भोधिसीम ते । तत्त्याज्यं कथमेतेषां देहि स्थानं पदत्रयम् ॥ 66 ॥ नमुचिः प्राहः दत्त चेत् प्रेक्षिष्येऽहमतो बहिः । तं करिष्ये शिरश्छित्त्वा धकाराक्षरसोदरम् ॥ 67 ॥ ततो विष्णुं शरीरान्तः कोपेनव प्रसर्पता । ववृधे हिमवन्मुख्यान् पर्वतानपि खर्वयन् ॥ 68 ॥ `नमुचिः पाष्णिघातेन पातितस्तेन चासनात् । परासुः प्रययौ शीघ्रं सप्तमीं नरकावनिम् ॥ 69 ॥ त्रस्तं चीत्कृत्य दिग्नागैस्तं वीक्ष्याथ भयङ्करम् । धिष्ण्यैस्तुषवदुड्डीनं तद्भ्राणाकोणमारुतैः ॥ 70 ॥ ताटङ्गितेन्दुमार्तण्डं ललामितसुरापगम् । तं वीक्ष्याद्रिदरीमिन्द्रोऽविशद् मुक्त्वा कृशोदरीम् ॥ 71 ॥ विज्ञायावधिनेन्द्रस्तं मुनीन्द्रं कुपितं ततः । प्रैषीदस्य प्रबोधाय गान्धर्वानीकगायनीः ॥ 72 ॥ कर्णाभ्यर्णं समेत्यैतास्तस्य गीतानि तेनिरे । उत्फणस्य महामन्त्रवादिन्य इव भोगिनः ॥73 ॥ [ विवेकमञ्जरी 1. क. ग. घ. पाददर्दरिकाघातैश्चकम्पे तस्य मेदिनी । तदात्वग्रस्तनमुचिविषभ्रमिभरादिव ॥ 69 ॥
Page #288
--------------------------------------------------------------------------
________________ 265] गुणानुमोदनाद्वारे विष्णुकुमारकथा ] क्रोधं प्रभो संहर यन्निमित्तमयं कृतोऽसौ नमुचिनिरस्तः । कृतेऽन्नपाके स्वयमात्मनीनैः किं स्वाश्रयाग्निः प्रशमं न नेयः ? ॥ 74 ॥ क्रोधः प्रसूतत्रिजगद्विरोधः क्रोधः कृतापत्प्रकरप्रबोधः । क्रोधः शिवाद्वन्यजनैकरोधः क्रोधः प्रणेयः कृतिभिस्ततोऽधः ॥ 75 ॥ इत्यम्बरे शम्बधराङ्गनाभिः पृथ्व्यां च सङ्घन महीभुजा च । कथङ्कथञ्चित् प्रतिबोध्यमानः सस्मार स स्वं कुपितः कुमारः ॥ 76 / / संहृत्य चाशु स्वतनोः प्रवृद्धि रुषः प्रवृद्धिं च विधूय मूलात् । प्राप्तः स्वभावं क्षमितो लगित्वा पादे महापद्मनरेश्वरेण ॥ 77 ॥ श्रीसंघदौःस्थ्यमिति विष्णुकुमार एष, भित्त्वा क्रमेण निजकर्मबलं च जित्वा । उत्पन्नकेवलकलाकलितः प्रबोध्य विश्वम्भरां शिवगतिं बिभराम्बभूव ॥ 78 ॥ ॥ इति श्रीविष्णुकुमारकथा ॥ 1. क. कीत्र्यै समर्प्य स्वं ।
Page #289
--------------------------------------------------------------------------
________________ [266 [विवेकमञ्जरी 10 अथान्निकापुत्रकथा यथा - उभे स्तो मथुरानाम्नी नगर्यो दक्षिणोत्तरे । मुख्याञ्जनेन बिभ्राणो श्रियं क्षोणीदृशोरिव ॥ 1 ॥ मथुरायामुदीच्यां च देवदत्तोऽभवद् वणिक् । दक्षिणस्यां धनावाप्त्यै मथुरायामियाय सः ॥ 2 ॥ वणिजा जयसिंहेन तत्रासीत्तस्य सौहृदम् । स्वसाऽऽसीज्जयसिंहस्य चान्निका नाम कन्यका ॥ 6 ॥ जयसिंहोऽन्यदा जामिमन्निकामादिशद् निजाम् । समित्रोऽप्यद्य भोक्ष्येऽहं रम्यां रसवती कुरु ॥ 4 ॥ इत्युक्त्वा जयसिंहेन देवदत्तो निमन्त्रितः । आगच्च तद्गृहे भोक्तुं तौ द्वावपि निषेदतुः ॥ 5 ॥ भक्ष्यभेदानथो मिष्टानष्टादश महारसान् । द्वयोरप्यन्निका सा तु सुवेषा पर्यवेषयत् ॥ 6 ॥ तयोर्वातात्प्रियाकर्तुं निराकर्तुं च मक्षिकाः । धुन्वती व्यजनं चक्रे कर्मैकं व्यर्थकारि सा ॥ 7 ॥ वीजनालोलदो:सिञ्जत्कङ्कणां तां मृगेक्षणाम् । देवदत्तो भृशं पश्यन्नभूत् कामवशंवदः ॥ 8 ॥ तद्रूपरसनिस्यन्दपाननिस्पन्दलोचनः । . सोऽविदन् भोजस्वादं बुभुजे गजलीलया ॥ 9 ॥ देवदत्तो द्वितीयेऽह्नि जयसिंहादथान्निकाम् । स्वमित्रैर्याचयामास सोऽपि तानेवमूचिवान् ॥ 10 ॥ कुलीनोऽयं कलाज्ञोऽयं सश्रीकोऽयं सुधीरयम् । युवाऽयं किं बहु ब्रूमः सर्वे वरगुणा इह ॥ 11 ॥ किन्तु यामि प्रदास्यामि तस्मै यो मे गृहात् क्वचित् । न याता वीक्ष्यते प्रातरुत्थितैः स हि सज्जनः ॥ 12 ॥ 1. ग. घ. दृशाविव । 15 क
Page #290
--------------------------------------------------------------------------
________________ 267] गुणानुमोदनाद्वारेऽन्निकापुत्रकथा] एष संभाव्यते यास्यन्नद्य श्वो वापि सुन्दरः । किं न श्रुतं हि यद् ग्रामा वसन्ति प्राघुणैः किमु ? ॥ 13 ॥ प्राणप्रिया स्वसेयं मे जङ्गमा श्रीरिवौकसि । तदिमां सम्प्रहेष्यामि न भर्तुरपि वेश्मनि ॥ 14 ॥ असौ कर्तुं क्षमोऽपत्यजन्मावधि यदीदृशम् । तदुद्वहतु मे जामि देवदत्तोऽन्निकामिमाम् ॥ 15 ॥ देवदत्तानुमत्यैते ओमिति प्रतिपेदिरे । देवदत्तोऽपि तां कन्यां परिणिन्ये शुभेऽहनि ॥ 16 ॥ तत्र तस्यान्निकाप्रेमपाशबद्धस्य तस्थुषः । प्रैष्युदग्मथुरास्थाभ्यां पितृभ्यां लेख ईदृशः ॥ 17 ॥ "आवामन्धौ जराजीई जीवन्तौ यदि वीक्षसे । तदुद्वापय नौ नेत्रे रुदतोरिह पुत्रक ! ॥ 18 ॥ पितृवात्सल्यवद् मूर्तं स तं लेखमवाचयत् । पथिश्रान्तोऽयमित्यश्रुसलिलैः स्नपयन्निव ॥ 19 ॥ अचिन्तयच्च धिग् धिग्मां पितरौ विस्मृतौ हि मे । अहं विषयलग्नोऽस्मि पित्रोः पुनरियं दशा ॥ 20 ॥ किं करोमि कथं यामि पतितोऽहं महापदि ? / स्वजिह्वयाथ बद्धस्य गतिः का मे भविष्यति ?" ॥ 21 ॥ अन्निका तत्कराल्लेखमादाय तमवाचयत् । तदुःखकारणं सद्यो विवेद जगाद च ॥ 22 ॥ सर्वथा मा कृथाः खेदमार्यपुत्राचिरादहम् । भ्रातरं बोधयिष्यामि करिष्यामि त्वदीप्सितम् ॥ 23 ॥ गत्वा भ्रातरमूचे च नितरां कुपितेव सा । विवेकिन् ! किमिदं भ्रातर्भवतानुष्ठितं वद ॥ 24 ॥
Page #291
--------------------------------------------------------------------------
________________ [268 [विवेकमञ्जरी स्वकुटुम्बवियोगेन क्लिश्यते तव भावुकः । श्वश्रू-श्वशुरपादानामहमुत्कण्ठिताऽस्मि च ॥ 25 ॥ अनुमन्यस्व मे नातं स्वस्थानगमनं प्रति । तमन्वेष्याम्यहमपि तस्याऽऽयत्ता न ते यतः ॥ 26 ॥ स्थास्यत्येवैष वाग्बद्धः प्रणन्तुं श्वशुरौ त्वहम् । एकाकिन्यपि यास्यामि किं कार्यं तदनेन ते ? ॥ 27 ॥ इति साग्रहमुक्तस्तु जयसिंहो व्यसर्जयत् । तावुदग्मथुरां प्रत्यागन्तुं लग्नौ च तौ द्रुतम् । / 28 ॥ अन्निकाऽभूत्तदा गुर्वी नेदीयःप्रसवापि च । इति मार्गेऽपि साऽसूत सुतं लक्षणविश्रुतम् ॥ 29 ॥ नादत्तामस्य तौ नाम पितरौ तत्करिष्यतः । अन्निकापुत्र इत्येनं तज्जनस्तूदलापयत् ॥ 30 ॥ उत्तरामन्निकानाथो जगाम मथुरामथ । तौ ववन्दे च पितरौ ताभ्यां मूर्धन्यचुम्बि च ॥ 31 ॥ देशान्तरोपार्जनेयं ममोपादीयतामिति । ब्रुवाणः सोऽर्भकं पित्रोरर्पयामास हृष्टयोः ॥ 32 ॥ इयं वधूर्वः पुत्रोऽयं ममैतत्कुक्षिसंभवः । इत्याचख्यौ च सम्बन्धं भक्तिबन्धुरया गिरा ॥ 33 ॥ स्थविरौ चक्रतुस्तस्य शिशोः सन्धीरणभिधाम् । अन्निकापुत्र इति तु लोकनाम्ना स पप्रथे ॥ 34 ॥ वर्धमानोऽन्निकासूनुः स्पर्धमानो नवेन्दुना । चतुर्वर्गार्जनोर्जस्वि प्रपेदे मध्यमं वयः ॥ 35 ॥ भोगान् रोगानिवापास्य यौवनेऽपि स धीधनः । जयसिंहगुरोः पाशर्वे परिव्रज्यामुपाददे ॥ 36 / /
Page #292
--------------------------------------------------------------------------
________________ 269] गुणानुमोदनाद्वारेऽन्निकापुत्रकथा] स क्रमेण परिक्रान्तचारित्रज्ञानदर्शनः । बभूव गणभृद् गच्छकमलाकरभास्करः ॥ 37 ॥ स सूरिः सपरीवारो वृद्धत्वे विहरन् ययौ । नगरं पुष्पभद्राख्यं गङ्गातटविभूषणम् ॥ 38 ॥ तत्राभूद् भूपतिः पुष्पकेतुस्तस्य तु वल्लभा । बकुलस्येव वासन्ती पुष्पवत्यभिधानतः ॥ 39 ॥ अभूतां युग्मजौ तस्याः पुत्रः पुत्री च सुन्दरौ । अभूत्तयोः पुष्पचूलः पुष्पचूलेति चाभिधा ॥ 40 ॥ वर्धमानौ सहैवैतौ रममाणौ सहैव तौ । प्रीतिमन्तौ मिथोऽभूतां मरालपृथुकाविव ॥ 41 ॥ "राजा दध्यौ च यद्येतौ दारेकौ स्नेहलौ मिथः । वियुज्येते तदा नूनं मनागपि न जीवतः ॥ 42 ॥ वियोगं सोढुमहमप्यनलम्भूष्णुरेतयोः । मिथस्तदेतयोरेव युक्तमुद्वाहमङ्गलम् ॥ 43 ॥ मित्राणि मन्त्रिणः पौरानथ पप्रच्छ पार्थिवः । अन्तःपुरे यदुत्पन्नं रत्नं तस्य क ईश्वरः ?" ॥ 44 ॥ "ते प्रोचुर्देशमध्येऽपि रत्नं किमपि यद्भवेत् । तस्यापीशो महीनाथः का कथाऽन्तःपुरे पुनः ? ॥ 45 ॥ यद् यदुत्पद्यते रत्नं स्वदेशे तद्विशाम्पतिः । यथाकामं नियुञ्जीत बाधकस्तस्य कोऽपि न" ॥ 46 / / तेषां भावानभिज्ञानामालम्ब्याथ वचो नृपः । युक्ते फले इवापत्ये ते मिथः पर्यणाययत् ॥ 47 ॥ राज्ञी पुष्पवती तस्य श्राविकाऽभूत्तया नृपः । अवार्यत तथा कुर्वंस्तामवाजीगणत् पुनः ॥ 48 ॥ 15
Page #293
--------------------------------------------------------------------------
________________ 5 10 15 20 [ 270 क्रमेण पुष्पकेतौ तु कथाशेषत्वमीयुषि । पुष्पचूलोऽभवद् भूपः पुष्पचूला महिष्यभूत् ॥ 49 ॥ अकृत्यं वारयन्ती तत्तदापत्यापमनिता । राज्ञी पुष्पवती लात्वा व्रतं तप्त्वा ययौ दिवि ॥ 50 ॥ स देवोऽवधिनाऽपश्यत्तामकृत्यनियोजिताम् । निजां दुहितरं स्नेहात् पुनरेवमचिन्तयत् ॥ 51 ॥ मम प्राच्यभवे प्राणप्रियेयं दुहिताऽभवत् । करोमि तत्तथा घोरे नरके न पतेद्यथा ॥ 52 ॥ इति स्वप्नान्तरे तस्या नरकानंतिदारुणान् । दर्शयामास निर्दीर्यमाणसांराविनारकान् ॥ 53 ॥ वर्तिका श्येनमुक्तेव मृगीव दवनिर्गता । सा दृष्टनारका भीत्या प्रबुद्धापि व्यकम्पत ॥ 54 ॥ तत्तथाऽकथयद्भीतभीता सा पत्युरेष तु । शिवेच्छुः पुष्पचूलायाः कारयामास शान्तिकम् ॥ 55 ॥ स तु पुष्पवतीजीवदेवस्तद्धितकाम्यया । तादृशानेव नरकाननुरात्रमदर्शयत् ॥ 56 ॥ अथाख्यन् नरकान् राज्ञे पृष्टाः पाखण्डिनो यथा । तथामन्यत राज्ञी न स्वप्नदृष्टविलक्षणान् ॥ 57 ॥ आयच्चान्निकापुत्रं राजाऽपृच्छत्तदेव हि । नरकान् स तथैवाख्यद् दृष्टाः स्वप्ने यथा तया ॥ 58 ॥ राज्ञप्युवाच भगवन् ! किं भवद्भिरपीदृशः । मयेव वीक्षितः स्वप्नो वित्थेथं कथमन्यथा ? ॥ 59 ॥ सूरिः प्रोवाच हे वत्से ! विनापि स्वप्नदर्शनम् । संसारे नास्ति तद् यद् न विज्ञायेत जिनागमात् ॥ 60 ॥ [ विवेकमञ्जरी
Page #294
--------------------------------------------------------------------------
________________ 271] गुणानुमोदनाद्वारेऽन्निकापुत्रकथा] पुष्पचूलाथ पप्रच्छ भगवन् ! केन कर्मणा । ईदृशान् नरकान् घोरान् प्राप्नुवन्ति शरीरिणः ? ॥ 61 ॥ आख्याति स्मान्निकापुत्रो महारम्भपरिग्रहैः । मांसाशनैर्गुरुप्रत्यनीकत्वेनाङ्गिनां वधैः ॥ 62 ॥ ततश्च जननीजीवदेवस्तस्यास्तदादि तु । स्वप्ने पूर्वमिव प्राज्यसुखान् स्वर्गानदर्शयत् ॥ 63 ॥ प्रबुद्धा कथयामास सा पत्ये स्वर्गदर्शनम् । सोऽथ पाखण्डिनोऽपृच्छत् ब्रूथ किं स्वर्गलक्षणम् ? ॥ 64 ॥ तेष्वेके प्रोचिरे स्वर्गस्वरूपं प्रियसङ्गमः । पुष्पचूला न तत् स्वप्नदृष्टस्वर्गाऽन्वमन्यत ॥ 65 ॥ राज्ञा पृष्टोऽन्निकापुत्रः स्वर्गान् द्वादश तत्तथा । नव ग्रैवेयकांश्चाप्यनुत्तरानाख्यदुत्तरान् ॥ 66 ॥ . प्रमाणवचनं जैनमिति निश्चित्य राज्ञथ । गुरुं पप्रच्छ भगवन् ! स्वर्गाप्तिः केन कर्मणा ? ॥ 67 ॥ सूरिराह जिने देवे सुसाधौ च गुरौ मतिः । यस्य तस्याङ्गिनः स्वर्गपदवी न दवीयसी ॥ 18 ॥ पुनश्चारित्रधर्मे च गुरुणा कथिते सति । सा राज्ञी लघुकर्मत्वाद्भवोद्विग्नैवमभ्यधात् ॥ 69 ॥ भगवन् ! पतिमापृच्छय पादमूले तवैव हि । उपादास्ये परिव्रज्यां मर्त्यजन्मतरोः फलम् ॥ 70 ॥ इत्युक्त्वा पुष्पचूलाथ गुरुन्नत्वा विसृज्य च । आपप्रच्छ महीनाथं सोऽपि तामिदमूचिवान् ॥ 71 ॥ तदा त्वामनुमन्येऽहं व्रताय वरवणिनि ! / ममैवौकसि चेद्भिक्षामादत्से व्रतिनी सती ॥ 72 ॥
Page #295
--------------------------------------------------------------------------
________________ 5 10 15 20 [ 272 तथेति प्रतिपेदाना दत्तदानार्तिषु व्रतम् । पुष्पचूलाददे भूपकृतनिष्क्रमणोत्सवा ॥ 73 ॥ सा शिक्षामाददे सर्वां गुर्वादेशपथानुगा । तपश्चचार चातीव तीव्रकर्मारिकृन्तनम् ॥ 74 ॥ विज्ञाय भाविदुर्भिक्षं प्रैषि देशान्तरे गणः । जङ्घाबलपरिक्षीणैस्तस्थे चात्रैव सूरिभिः ॥ 75 ॥ आनीयान्तःपुराद्भक्तपानादि प्रतिवासरम् । गुरवे पुष्पचूलाऽदात् पित्रे पुत्रीव भक्तिभाक् ॥ 76 ॥ अनन्यमनसस्तस्या गुरूणां पर्युपासनात् । भावयन्त्याः स्वमुत्पेदे केवलज्ञानमन्यदा ॥ 77 ॥ पुरा ह्यभूत् प्रयुञ्जानः कृत्यं यो यस्य तस्य सः । केवल्यपि च कुर्वीत स यावद् वेत्ति तं न हि ॥ 78 ॥ पुष्पचूलाऽथ विज्ञाय केवलज्ञानचक्षुषा । सर्वं संपादयाञ्चक्रे सूरिर्यद् यदचिन्तयत् ॥ 78 ॥ सूरिः पप्रच्छ तां साध्वीं वत्से ! वेत्सि कथं ननु । ममाभिप्रायमेवं यत् संपादयसि चिन्तितम् ? ॥ 80 ॥ उवाच पुष्पचूलापि प्रकृतिं वेद्मि वः खलु । यो यस्य शश्वदासन्नः प्रकृतिज्ञो हि तस्य सः ॥ 81 ॥ सार्यिका पिण्डमानिन्येऽन्यदा वर्षति वारिदे । सूरिणोचे श्रुतज्ञाऽसि वृष्टौ किमिदमर्हति ? ॥ 82 ॥ साऽब्रवीद् यत्र मार्गेऽभूदप्कायो ऽचित्त एव हि । आयासिषमहं तेन प्रायश्चित्तागमोऽत्र न ॥ 83 ॥ अचित्ताप्कायमध्वानं कथं वेत्सीति सूरिणा । उदिते पुष्पचूलाऽऽख्यदुत्पन्नं मेऽस्ति केवलम् ॥ 84 ॥ [ विवेकमञ्जरी
Page #296
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारेऽन्निकापुत्रकथा ] मिथ्या मे दुष्कृतं केवल्याशातित इति ब्रुवन् । आचार्यः प्रवया दध्यौ सेत्स्यामि किमहं न वा ? ॥ 85 ॥ केवल्यूचे मुनिश्रेष्ठाः ! मा कृषीध्वमनिर्वृतिम् । गङ्गामुत्तरतां वोऽपि भविष्यत्येव केवलम् ॥ 86 ॥ उत्तरीतुं ततो गङ्गां लोकेन सह सूरयः । तदैवारुरुहुर्नाव को हि स्वार्थमुपेक्षते ? ॥87॥ स सूरिः पुण्यसारत्वाद् निषसाद यतो यतः । ततस्ततोऽनमद् बेडा तद्भारेणाऽधरीकृता ॥ 88 ॥ ततो नौस्थितलोकेन सूरिः सोऽक्षेपि वारिणि । शूले न्यधात् प्रवचनप्रत्यनीकामरी च तम् ॥ 89 ॥ अप्कायादिदयासारं स सूरिर्भावयंस्तदा । क्षपकश्रेणिमारूढोऽन्तकृत्केवल्यजायत ॥ 90 ॥ तुरीयशुक्लध्यानस्थः सद्यो निर्वाणमाप सः । निर्वाणमहिमानं च तदासन्ना व्यधुः सुराः ॥ 91 ॥ यस्मिन् शिवगतिमहिमा चक्रे सुमनोभिरन्निकासूनोः । तीर्थं प्रयाग इति तद्भवति स्म भुवीह विख्यातम् ॥ 92 ॥ ॥ इत्यन्निकापुत्रकथा ॥ 273 ] 5 10 15
Page #297
--------------------------------------------------------------------------
________________ [274 ज [विवेकमञ्जरी यशोभद्रः शय्यम्भवकथायां वक्ष्यते । भद्रबाहुर्वज्रस्वामिकथायामुक्तः । अथातिमुक्तको यथा -- ___ पोलासपुरमित्यस्ति पुरं पुष्कलवैभवम् । तत्रासीद् विजयोर्जस्वी विजयो नाम पार्थिवः ॥ 1 ॥ श्रीदेवीति प्रिया तस्य सिंहस्वप्नेन सूचितम् । असूत सुतमुद्युक्तमतिमुक्तकसज्ञितम् । / 2 / / तत्रान्यदा पुरेऽभ्येत्य श्रीवीरः समवासरत् । गौतमस्तु विवेशान्तविहर्तुं गणभृद्वरः ॥ 3 ॥ क्रीडन्नासीत्तदा दासीदासैरनुगतः पथि । क्रमाष्टवर्षदेशीयो राजपुत्रोऽतिमुक्तकः ॥ 4 ॥ स गौतमं समायान्तं वीक्ष्य चन्द्रं चकोरवत् । हृष्टोऽभिसृत्य नत्वा च जगादेति कृताञ्जलिः । / 5 / / के यूयं भगवन्नत्र कथं विचरथोच्यताम् । / अथ स्वामी जगौ स्मित्वा कुमारं सुकुमारगीः ॥ 6 ॥ देवानुप्रिय ! निर्ग्रन्था वयं श्रमणलिङ्गिनः । भिक्षार्थं विचरामोऽत्र पुरे पोलासनामनि ॥ 7 ॥ ततोऽतिमुक्तकः प्राह भिक्षां वो दापयाम्यहम् । इति स्वाम्यङ्गलीलग्नः स्वमगारमगाच्च सः ॥ 8 ॥ श्रीदेवी गौतमं वीक्ष्यातिमुक्तकसमन्वितम् । हृष्टाऽभ्येत्य प्रणम्यान्नपानीयैः प्रत्यलाभयत् । / 9 / / निर्यान्तमथ साकूतं कुमारः प्राह गौतमम् । भगवन् । वसतौ कस्यां यूयं वसत कथ्यताम् ॥ 10 ॥ स्वामी जगाद् देवानुप्रिय ! धर्मगुरुर्मम । श्रीवीरो यत्र समवसृतोऽस्ति नगराद् बहिः ॥ 11 ॥
Page #298
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारेऽतिमुक्तककथा ] 275] ततो विसृष्टस्तेन श्रीगौतमोऽभ्येत्य भक्तिभाक् । उपासामासिवान् वीरस्वामिनं भवनामिनम् ॥ 12 ॥ अथातिमुक्तकः प्रीत्या मातापितृसमन्वितः । अभ्येत्य भगवत्पादानवन्दत समाहितः ॥ 13 ॥ भगवानपि संसारसुखधिक्कारदायिनीम् । चक्रे पीयूषदेशीयां देशनां वशिनां वरः ॥ 14 ॥ अथ प्रभुं प्रणम्योचे राजपुत्रोऽतिमुक्तकः । आदित्सामि प्रभो ! दीक्षां वीक्ष्यातिविरसं भवम् ॥ 15 ॥ मा कृथाः प्रतिबन्धत्वमित्यूचे भगवानपि । सोऽपि गत्वा स्वमावासमुवाच पितराविति ॥ 16 ॥ पितरौ ! दुस्तरादस्माद् बिभेमि भवसागरात् । तन्मे दापयितुं दीक्षामङ्गिनी यूयमर्हथ ॥ 17 ॥ ततस्तौ सास्त्रमूचाते पुत्र ! त्वमसि कोमलः । व्रतभारं कथं वोढा सोढासि च परीषहान् ? ॥ 18 ॥ राजपुत्रोऽभ्यधादात्मवशो धर्मालसो जनः । सङ्कटेऽन्यवशः सर्वं सोढा वामत्वमस्य धिक् ॥ 19 ॥ तद् मातृहृदयं कृत्वा नापथ्यं भावरोगिणः । मम वाच्यं किमप्युच्चैः पितरौ ! वां वल्लभोऽस्मि चेत् ॥ 20 ॥ इत्युक्तियुक्तिभिः कृत्वा पितरौ स निरुत्तरौ । जग्राह साग्रहो दीक्षां श्रीवीरचरणान्तिके ॥ 21 ॥ स्वामिना दीक्षयित्वाऽसौ स्थविरेभ्यः समर्पितः । क्रमेणाधीयमानश्चैकादशाङ्गधरोऽभवत् । / 22 / / वर्षाकालेऽन्यदा वृष्टौ जातायां बाल्यकौतुकात् । पतद्ग्रहं समादाय ययावेष बहिर्भुवि ॥ 23 / / 15
Page #299
--------------------------------------------------------------------------
________________ [276 . [विवेकमञ्जरी स्फारीकृत्य पयःकुल्यां मृत्पालीबन्धतोऽभितः । चिक्रीड स चिरं तत्र बेडीकृत्य पतद्ग्रहम् ॥ 24 ॥ दृष्ट्वेति संयमाऽऽबाधां कुर्वाणमतिमुक्तकम् । --- पप्रच्छुरुत्सुका वीरमृषयोऽस्मिन् कृपालवः ॥ 25 ॥ प्रसीद सुकृतश्रीद ! निवेदय महोदय ! / कुत्र याता भवे मुक्तिं बालर्षिरतिमुक्तकः ? ॥ 26 ॥ स्वाम्युवाच भवेऽत्रैव सेत्स्यत्येष महामनाः । कुर्वीध्वं बालमित्येनं गर्हितं मा स्म कहिचित् । / 27 / / स्वाम्याज्ञातमिति श्रुत्वा स्थविरा यावता स्थिताः । आकारसंवृतिं कृत्वा तावत्प्रापातिमुक्तकः ॥ 28 ॥ प्रतिश्रयान्तरविशत् कृत्वा नैषेधिकीमयम् । गुर्वनुज्ञामयाचिष्ट नत्वेर्यापथिकीविधौ ॥ 29 ॥ तत्प्रमादानधिक्षेपतयैव गुरवोऽपि तम् । तदाऽनुज्ञापयामासुरीर्यापथप्रतिक्रमम् ॥ 30 ॥ ततोऽयमिच्छामीत्युक्त्वा प्रतिक्रामन् समाहितः । 'दगमट्टी' पदस्यार्थं स्मरन् संवेगमित्यगात् ॥ 31 ॥ अहो 'दग' इहाप्कायो ये तल्लेशेऽपि जन्तवः । चेत्ते सर्षपमानाः स्युर्जम्बूद्वीपे न मान्ति तत् ॥ 32 ॥ 'मट्टी' च मृत्तिका ज्ञेया ये तल्लेशेऽपि जन्तवः । चेत्ते पारापताङ्गाः स्युर्जम्बूद्वीपे न मान्ति तत् ॥ 33 / / तद् मया चिन्मयालोकविकलेन दुरात्मना । विराद्धास्तच्चये जीवाः सामायिकविरोधिना ॥ 34॥ अनालोच्यात्मनो वीक्षामनालोच्य जिनागमम् । अनालोच्य गुरोः शिक्षामनालोच्य तु दुर्गतिम् ॥ 35 ॥
Page #300
--------------------------------------------------------------------------
________________ 277] गुणानुमोदनाद्वारेऽतिमुक्तककथा] हहा ! मयातिमूढेन तत्कृतं किल दुष्कृतम् । स्मरतोऽपि न यद् माति हृदि मे र्निदयादिमे ॥ 36 / / एवं जातलयः क्षिप्तं क्षपकश्रेणिमाश्रयन् । घातिकर्म विघात्यैष लेभे केवलमुत्तमम् ॥ 37 ॥ दुन्दुभीस्ताडयन्तोऽथ वर्षन्तः कुसुमोदकम् । स्तुवन्तोऽभ्येत्य ते देवाः सेवामस्य वितेनिरे ॥ 38 ॥ इत्यतिमुक्तकनामा बालर्षिः सपदि धर्षितविकर्मा । भव्यान् विबोध्य भुवने चिरमथ मुक्तिश्रियं भेजे ॥ 39 ॥ ॥ इत्यतिमुक्तकमुनिकथा ॥
Page #301
--------------------------------------------------------------------------
________________ [278 [विवेकमञ्जरी अथ नागदत्तो यथा - 88 अस्ति वाराणसी नाम नगरी श्रीगरीयसी । जितशत्रुनृपस्तत्र क्षत्रधर्मधनोऽभवत् ॥ 1 ॥ राजप्रसादपात्रं च श्रेष्ठी तत्र महाधनः । - धनदत्तोऽभवत् तस्य धनश्रीरिति गहिनी ॥ 2 ॥ साऽपश्यदन्यदा स्वप्ने नागदेव्या स्व्क्न्न्त्थ्त्ः। उत्तार्य सादरं हारं निजकण्ठे निवेशितम् । / 3 / / तदैत्य पत्युराचख्यौ प्रातः प्रीतिभरेण सा । सोऽभ्यधाद् नागदेवी नः सा प्रिये ! कुलदेवता ॥ 4 ॥ तस्याः प्रसादतः पुत्रोऽचिरेण भविता तव । इत्युक्ता तेन सा गर्भ बभार क्रमयोगतः ॥ 5 ॥ दोहदेषु ततः सङ्घपूजादेवार्चनादिषु । श्रेष्ठिना पूर्यमाणेषु पूर्णेषु च दिनेषु सा ॥ 6 ॥ असूत किरणस्यूतदेहद्योतितदिङ्मुखम् । सुतं रुपयुतं देवी पद्मवासेव मन्मथम् । / 7 / / जन्मोत्सवं विधायास्य श्रेष्ठी स्वप्नानुसारतः । नागदत्त इति ख्यातनामानं तनयं व्यधात् ॥ 8 ॥ धात्रीभिः पाल्यमानोऽयं ववृधे प्रतिवासरम् । भानोरमृतनाडीभिरिव बालः सुधाकरः ॥ 9 ॥ स पञ्चवर्षदेशीयो जगृहे सकलाः कलाः । आरुरोह च सौन्दर्यभवनं यौवनं क्रमात् ॥ 10 ॥ पित्रा सार्धं व्रजन् देवगुरूणामाश्रये सदा । शृण्वन् धर्ममभूच्चैष विषयेषु पराङ्मुखः ॥ 11 ॥ तद्रूपमोहिताः कन्या समाजग्मुरनेकशः । चिद्रूपचन्द्रमाः किन्तु स नोद्वोढुममन्यत ॥ 12 ॥ 15 25
Page #302
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे नागदत्तकथा ] इत्थं विषयवैमुख्यं ज्ञात्वाऽस्य पितरावथ । दुर्दान्तमित्रगोष्ठीषु निरतं कुरुतः स्म तम् ॥ 13 ॥ अनिच्छन्नप्यसौ चित्ते मित्रणामुपरोधत: / कूपारामविहारेषु विजहार दिवानिशम् ॥ 14 ॥ सहस्त्राम्रवणोद्यानं वयस्यैरयमन्यदा । नीतः कन्दर्पशिबिरमिवाम्रस्तबकाञ्चितम् ॥ 15 ॥ क्रीडावाप्यां कृतस्नानोऽवचित्य कुसुमान्यथ । विवश तत्र तीर्थेशभवनं सह तैरथ ॥16॥ कयाचित् कन्यया तत्र कृतां पूर्वप्रविष्टया । जिनपूजामथालोक्य नागदत्तो विसिष्यमिये ॥ 17 ॥ नागदत्तं च सा नागकुमारमिव रूपतः । स्वभावं स्वसखीभ्योऽपि गोपयन्ती निरैक्षत ॥ 18 ॥ तस्य रूपसुधाम्मोधेर्नीरङ्गीवसनान्तरम् । लावण्याम्भः पपौ नेत्राञ्जलिभिः सा विवेकिनी ॥ 19 ॥ अथ तत्रानुरक्ता सा लज्जमाना सखीवृता । निर्ययौ जिनगेहात् तं निध्यायन्ती मुहुर्मुहुः ॥20॥ नागदत्तस्तु तीर्थेशं पूजयित्वाऽभिवन्द्य च । वयस्यानाह केयं भोः ! कन्या कस्या च नन्दनी ? ॥ 21 ॥ तैरूचे प्रियमित्रस्य सार्थवाहस्य नन्दनी । जाता नागश्रिया नागवसुनाम्नी कुमारिका ॥ 22 ॥ इयं विश्ववधूसृष्टिशलाका विश्वकर्मणः । षष्ठमस्त्रं च पञ्चेषोर्जेतुं कमपि दुर्जयम् ॥ 23 ॥ अनुरूपवराप्राप्तिर्दोषोऽस्यामेक एव हि । त्वया विलोकितायां तु सोऽपि सम्प्रति मार्जितः ॥24॥ 1. ग. घ. वाग्रस्थलमालितम् । 279] 5 10 15 200
Page #303
--------------------------------------------------------------------------
________________ [280 [विवेकमञ्जरी अथाह नागदत्तस्तान् वृथायं विस्तरो गिराम् । प्रास्तूयत भवद्भिर्मे मनोभावबहिर्मुखैः ॥ 25 ॥ मनागपि न रागोऽस्यां कारणं प्रच्छने त्वदः । अस्या जिनेशपूजायां कौशले कौतुकं मम ॥ 26 ॥ सवयोभिः समं त्वेतैरालापानिति कल्पयन् । चैत्याद् निर्गत्य गतवान् नागदत्तो निजं गृहम् ॥ 27 ॥ इतश्च सापि सहिता सखीभिः स्वनिकेतनम् । तं ध्यायन्ती यथौ नागवसुर्वसुमिव श्रियाः ॥ 28 ॥ तत्र नाशेत नाभुङ्क्त नापिबद् नालपच्च सा । भाषितापि सखीभिर्नादत्त हुक्कारमप्यहो ! ॥ 29 ॥ मात्रा मत्वेति सातकं सा सबाष्पमथोदिता । म्रियेऽहं शंस हा वत्से ! देहे किं तव बाधते ? ॥ 30 ॥ अथ नागवसुः प्राह मातः ! किमपि वेद्भि न । परं विजृम्भते बाढं देहे दाहज्वरो मम ॥ 31 ॥ ततोऽसो परिहासेन सखीभिरिति भाषिता । किं न दाहज्वरः प्रातः पीत्वा सलवणं सखि ! ॥ 32 ॥ स्मित्वा मन्दाक्षमन्दाक्षा दध्यौ नागवसुस्ततः । हन्त दक्षाभिरेताभिआताहं किं करोमि तत् ? ॥ 33 ॥ ततो रहसि पृष्ठाभ्यस्तत्सखीम्यस्तदाशयम् । मत्वा नागश्रियाऽशंसि प्रियमित्राय तत्तथा ॥ 34 ॥ प्रियमित्रस्ततोऽवादीत् तामथ प्रीतिमानिति । स्थाने तु रागमाधत्त प्रिये ! पुत्रीयमावयोः ॥ 35 ॥ नागश्रीस्त्वरयामास तं हर्षेण वदन्त्यदः । त्वरस्व प्रिय ! मत्पुत्र्या नागदत्तं पतीकुरु ॥ 36 / /
Page #304
--------------------------------------------------------------------------
________________ 281] गुणानुमोदनाद्वारे नागदत्तकथा] तथेति प्रियमित्रोऽपि गतवांस्तन्निकेतनम् । धनदत्तेन पृष्टश्च स्मितपूर्वमिदं जगौ ॥ 37 ॥ श्रेष्ठिन् ! यानीह रत्नानि स्थलेषु ज जलेषु च । उत्पद्यन्ते पदं तेषां भवतो भवनं किल ॥ 38 ॥ तन्नागवसुनामास्ति सुतारत्नं गृहे मम । तद् दातुं नागदत्ताय प्राप्तोऽहं तव सूनवे ॥ 39 ॥ अथाह धनदत्तोऽपि युक्तमुक्तं त्वया सखे ! / परं मे विषयोद्विग्नः स्वभावादेव नन्दनः ॥ 40 ॥ प्रियमित्रस्ततोऽवादीद् यद्यप्येवं तथापि मे । सा सुता नागदत्तैकमानसा नान्यमिच्छति ॥ 41 ॥ धनदेवोऽभ्यधाद् भद्र ! यद्येवं तन्निजं सुतम् । बोधयित्वा तदुक्तं ते कथयिष्यामि निर्णयम् ॥ 42 ॥ इत्युदीर्य विसृष्टेऽस्मिस्तदर्थं प्रार्थितः स्वयम् । श्रेष्ठिना नागदत्तो न पाणिग्रहममन्यत ॥ 43 / / इतश्चासीत् तलारत्ताधिकारी तत्र पत्तने । वसुदत्त इति ख्यातो जितशत्रुनृपप्रियः ॥ 44 ॥ दृष्टा नागवसुस्तेन वातायनतले तदा । आगत्य गृहमुद्वोढुं प्रियमित्रादयाचत ॥ 45 ॥ तेनोच नागदत्ताय धनदत्तात्मजन्मने । दत्तेयं किं प्रदीयन्ते क्वापि कन्याः पुनः पुनः ? ॥ 46 ॥ वसुदत्तः पुनः प्राह मोहात कन्यां प्रयच्छ मे। द्रव्यं समीहसे यावत् तावद् दास्यामि ते ध्रुवम् ॥ 47 ॥ प्रियमित्रो हसन्नाह कथं कन्याट्टमस्ति मे । द्रव्यैविक्रीयमाणां ते येन यच्छामि कन्यकाम् ॥ 48 ॥
Page #305
--------------------------------------------------------------------------
________________ [282 [विवेकमञ्जरी इत्युक्तः प्रियमित्रेण विलक्षवदनस्ततः । वसुदत्तो निजं धाम स गत्वेदमचिन्तयत् ॥ 49 ॥ हतको नागदत्तोऽयं यावत्तावदियं न मे । तच्छले पातयित्वैनं मारयामि नृपाज्ञया ॥ 50 ॥ चिन्तयित्वेत्यसौ दुष्टो नागदत्तं निशुम्भितुम् । छलानि मृगयामास स्वयमेव दिवानिशम् ॥ 51॥ बाह्यालीतो निवृत्तस्यान्येधुरुधानवर्त्मनि । पपात नृपतेः कर्णात् कुण्डलं वाजिवल्गनात् ॥ 52 ॥ तद् विवेद न भूपालस्तदाश्वकीडयाकुलः । सेनारजोऽन्धितैरन्यैरपि तन्न विलोकितम् ॥ 53 ॥ प्रासादमागतो भाण्डागारिकाय समर्पयन् । भूषणानि नृपोऽज्ञासीत् पतितं क्वापि कुण्डलम् ॥ 54 / / वसुदत्तमथादिक्षत् कुण्डलं येन केन मे। . गृहीतं तत्परिज्ञाय मत्पुत्रमपि शिक्षयः ॥ 55 ॥ देव ! प्रमाणमादेश इत्युदीर्य निरीय च । असौ गवेषयामास स्वयमन्यैश्च कुण्डलम् ॥ 56 ॥ इतश्च नागदत्तोऽपि कायोत्सर्गविधित्सया । नगर्या निर्ययौ सायं सहस्राम्रवणं प्रति ॥ 57॥ अग्रेऽगाद् नागदत्तश्च वसुदत्तश्च पृष्ठतः । खिल्लि-बिल्वसमायोगः सोऽयं विधिकृतो हहा ! / / 58 ॥ दृष्ट्वैवाशकुनं मार्गाद् नागदत्तो न्यवर्तत । दृष्टोऽयं वसुदत्तेन वृक्षान्तरितवर्मणा ॥ 59 ॥ नागदत्तः पथान्येन सहस्राम्रवणं गतः । / तस्थौ प्रतिमया चित्ते धर्मध्यानपरायणः ॥ 60 ॥ -15
Page #306
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे नागदत्तकथा ] वसुदत्तश्च दध्यौ किं नागदत्तोऽयमध्वनः । एतस्माद् ववले शीघं तत्र पश्यामि कारणम् ॥ 61 ॥ ध्यात्वेति दुष्टधीः सोऽयमगमद् यावदग्रतः । तावत्पतितमद्राक्षीत् कुण्डलं रविबिम्बवत् ॥ 62 ॥ दृष्ट्वा तञ्चिन्तयामास हर्षलोत्कर्षमानसः । छलमेतदहो ! लब्धं नागदत्तं निशुम्भितुम् ॥ 63 ॥ ववले कुण्डलं दृष्ट्वा पुरः कुण्डलिनं यथा । तथापि पातयाम्यद्य साधुतामस्य मूर्धनि ॥ 64 ॥ चिन्तयित्वेदमादाय कुण्डलं त्वरितक्रमः । सहस्त्राम्रवणं सोऽपि गत्वा चैत्यान्तराविशत् ॥ 65 ॥ कायोत्सर्गस्थितं तत्र नागदत्तं चलानके । स ददर्श कुधीर्दर्श इव राहुर्दिवाकरम् ॥ 66 ॥ गुणेन प्रोतयित्वाथ कुण्डलं कण्ठलम्बितम् । विधाय नागदत्तस्य पाभर्वे पत्तीन् न्ययुङ्क्त सः ॥ 67 ॥ सरावेणेव शुशुभे तेनासौ कण्ठलम्बिना । मार्गान्निव जगन्नाथात् कल्याणं निजमुक्तये ॥ 68 ॥ गत्वाथ मायिकः पृथ्वीनायकाय शशंस सः । देव ! किं क्रियते तत्र यंत्र स्यादमृतं विषम् ? ॥ 69 ॥ य एव नगरस्तम्भो धनदत्तो महाधनः । तस्यैव सूनुना नागदत्तेनाऽहारि कुण्डलम् ॥ 70 ॥ सबाह्याभ्यन्तरं देवादेशतः पश्यता पुरम् । स्थगयन् कुण्डलं दृष्टः स माकन्दवने मया ॥ 71 ॥ ततोऽसौ धारितस्तत्र चैत्य एवास्ति पत्तिभिः । यदादिशति देवोऽतः परं तत्क्रियते द्रुतम् ॥ 72 ॥ 283 ] 5 10 15 20
Page #307
--------------------------------------------------------------------------
________________ 5 10 15 20 [ 284 अथाह नृपतिः क्रुद्धो धनदत्तस्य मन्दिरे । मुच्यन्तां पत्तयः शीघ्रं कारायां क्रियतामयम् ॥ 73 ॥ स च कुण्डलचौरस्तु तत्र देवकुले धृतः । प्रातः पौरसमक्षं तं महादण्डेन दण्डयेः ॥ 74 ॥ स्वामिन् ! प्रमाणमादेश इत्युक्त्वा तत्क्षणादयम् । पत्तीन् गृहे विमुच्यास्य धनदत्तमधारयत् ॥ 75 ॥ / तद्वृत्तान्तमजानाना प्रातर्नागवसुः पुनः । सहस्राम्रवणे चैत्ये ययौ नन्तुं जिनाधिपम् ॥ 76 ॥ पूजयन्ती जिनं यावत्तत्रास्ते सा सखीवृता । राजतन्त्रयुतस्तावद्वसुदत्तः समाययौ ॥ 77 ॥ अरे ! गृह्णीत बध्नीत राज्ञः कुण्डलतस्करम् । मण्डपस्थो जगर्जेति वसुदत्तो मृगेन्द्रवत् ॥ 78 ॥ नागदत्तः पुनस्तस्मिन्नपि कारुण्यपुण्यधीः । दध्यौ प्रकटितो हा ! धिग्वराकोऽयं मरिष्यति ॥ 79 ॥ तदिदं प्राकृतं किञ्चिद् दुष्कृतं सहतां वपुः । उपेक्षैवास्य युज्येत कृतघ्नस्य विनाशिनः ॥ 80 ॥ वसुदत्तगिरा दण्डपाशिकैर्यष्टिमुष्टिभिः । ताडयित्वा दृढं नागदत्तोऽबध्यत् धिग् विधिम् ॥ 81 ॥ ततो नागवसुर्दृष्ट्वा नागदत्तं तथापदि । हा ! हतास्मीति जल्पन्ती मूच्छिता न्यपतद् भुवि ॥ 82 ॥ सपूत्कारं सखीभिस्तु चन्दनव्यजनादिभिः । हृतमूर्छा व्यलापीत् सा रुदती सुदती भृशम् ॥ 83 ॥ हा सर्वज्ञ ! मदीयं किं दुष्कर्मोदयमागतम् । येनायं साधुमूर्धन्योऽभीष्टो मे कष्टभागभूत् ? ॥ 84 ॥ [ विवेकमञ्जरी
Page #308
--------------------------------------------------------------------------
________________ 285] गुणानुमोदनाद्वारे नागदत्तकथा] जिनशासनदेव्यः ! स्थ क्वापि हा ! यदि मातरः ! / तदागच्छतः शीघ्रं मे पतिभिक्षां प्रयच्छत ॥ 85 ॥ दैव ! रे केव रेखा ते निष्ठरेषु निवेदय । यदस्य मृदुलाङ्गेषु बन्धवैशसमाहितम् ॥ 86 ॥ यदि मे कुपितो दैव ! तदा मामेव मारय । कल्याणपात्रमेनं तु रक्ष रक्ष मम प्रियम् ॥ 87 ॥ तस्या निष्कारणप्रेमग्रहिलाया इतीरितम् । निशम्य नागदत्तोऽथ चिन्तयामास चेतसि ॥ 88 ॥ यदि शासनदेवीनां पभावेण छुटिष्यते । तदा निरुपमप्रेमवतीयं परिणेष्यते ॥ 89 ॥ नो चेदाहारदेहादि व्युत्सृष्टं सिद्धसाक्षिकम् । नाहं कस्यापि मे कोऽपि न च मुक्त्वा जिनेश्वरम् ॥ 10 ॥ हठात् कण्ठेऽथ धृत्वा ते चकर्षुर्दण्डपाशिकाः । हन्यमानाश्च नानास्त्रैजिनशासनदैवतैः ॥ 91 ॥ अथ ते परितः पेतुर्वमन्तो रुधिरं मुखैः । नागदत्तयशोवृक्षं सिञ्चन्तः कलशैरिव ॥ 12 ॥ बन्धाश्च नागदत्तस्य तुत्रुटुस्तत्क्षणादपि । हर्षाद् नागवसोश्चापि कञ्चुकान्तरसेवकाः ॥ 93 ॥ किमेतदिति साकूते नागदत्ते पुरोऽभवन् । जिनशासनदेव्योऽस्य वर्षन्त्यः कुसुमोत्करम् ॥ 94 ॥ जय जीवाभिनन्देति ददत्योऽस्मै महाशिषः । तास्तदाऽप्रतिचक्राद्या नागदत्तं बभाषिरे ॥ 15 ॥ विस्मयं वत्स ! मा कार्षीर्वयं शासनदेवताः । पुण्यात् तव कुमार्याश्च kAruNyAdityakAma'hi // 96 / /
Page #309
--------------------------------------------------------------------------
________________ [286 [विवेकमञ्जरी 10 अथोचे नागदत्तस्ता भगवत्यो वरं कृतम् । एतान् लम्भितशिक्षांस्तु सज्जीकुरुत बालिशान् ॥ 97 ॥ अथो तदुपरोधेन प्रगुणीकृत्य तान्मूः। .... सत्त्वं च नागदत्तस्य सर्वाः स्तुत्वा तिरोऽभवन् ॥ 98 ॥ अथेति ज्ञातवृत्तान्तः पौरामात्यान्वितो नृपः । तत्रागत्य समालिङ्गय नागदत्तमभाषत ॥ 99 / / श्रेष्ठिपुत्र ! तव ब्रूमः किं वयं महिमाद्भुतम् । धन्योऽहमपि यत्पुर्यां पुण्यपात्रं भवादृशाः ॥ 100 / / यत्र त्वं तत्कुलं पुण्यं त्वं स पिताऽद्भुतः । यस्याः कुक्षाववात्सीस्त्वं सा श्लाघ्या जननी खलु ॥ 101 ॥ अज्ञानादपराद्धं यद् मया त्वयि महात्मनि । सर्वथा मर्षणीयं तदेष बद्धोऽञ्जलिस्तव ॥ 102 ॥ संभाष्येति महीपालस्तमारोप्य करीश्वरम् । पुर्यां प्रवेशयामास गौरवेण गरीयसा ॥ 103 ॥ सहैतं धनदत्तेन नीत्वावासं निजं नृपः । भोजयित्वा नवीनानि चीनानि परिधाप्य च ॥ 104 ॥ भूषणैर्भूषयित्वा च स्वासनार्धे निवेश्य च । पप्रच्छ कुण्डलकथां दत्त्वा शपथमात्मनः ॥ 105 ॥ युग्मम् ॥ असूनां वसुदत्तस्य मार्गायित्वाभयं ततः । नृपाय नागदत्तोऽपि यथावृत्तमशंसत ॥ 106 / / अतिप्रीतस्ततो राजाऽऽरोप्य भूयोऽपि तं गजम् । सौधाय व्यसृजद् वीक्ष्यमाणं पौरवधूजनैः ॥ 107 ॥ वसुदत्तं च नृपतिस्तत्क्षणाच्चूर्णचित्रितम् । धृतसूर्पं शिखाबद्धबिल्वमारोप्य रासभम् ॥ 108 ॥
Page #310
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे नागदत्तकथा ] 287] नागदत्तापकार्येष इति घुष्टागसं भृशम् । पुर्यन्तं भ्रामयिआ तं विदधे देशतो बहिः ॥ 109 ॥ युग्मम् ॥ इतश्च प्रियमित्रेण पुनरागत्य मन्दिरे । पुत्र्या नागवसोरर्थे धनदत्तोऽभ्यधीयत ॥ 110 ॥ ततस्तातगिरा नागदत्तोऽपि तदमन्यत । मनसा प्रतिपन्नं हि नान्यथा जायते सताम् ॥ 111 ॥ अथ नागवसु-र्नागदत्तेनात्मानुरागिणी । द्रव्यानुरूपसामग्रया तेन सा पर्यणीयत ॥ 112 ॥ असंक्तो विषयानेष ततोऽभुङ्क्त तया सह । पयसीवाम्बुजं प्रेम्णि निमग्नोऽप्यलिप्तोऽमुना ॥ 113 ॥ अथैकदा समं पत्या सूक्तिगोष्ठी वितन्वती । गवाक्षस्थाऽश्रृणोद् नागवसुराक्रन्दितं क्वचित् ॥ 114 ॥ पप्रच्छ नागदत्तं सा किमिदं श्रूयते प्रिय ! / नागदत्तोऽब्रवीत् कान्ते ! भवनाटकमीदृशम् ॥ 115 ॥ विद्वद्गोष्ठी क्वचित् क्वापि कलहः क्वापि गीतयः । क्वचिदाक्रन्दितं यत्र तत्र रज्येत कः सुधी: ? ॥ 116 ॥ ततो नागवसुः प्राह धिग्भवं त्यज्यतामयम् । नागदत्तोऽभ्यधादीदृग् मनो मेऽपि त्वरस्व तत् ॥ 117 ॥ परस्परमथापृच्छ्य पितरौ तौ व्रतार्थिनौ । सङ्घपूजार्थिसत्काराभयदानादि तेनतुः ॥ 118 ॥ तौ सुस्थितौ सुस्थितसूरिपाशर्वे व्रतं गृहीत्वा महतोत्सवेन । तप्त्वा तपो दुस्तपमायुषोऽन्ते सौधर्मकल्पे त्रिदशानभूताम् ॥ 119 ॥ ॥ इति श्रीनागदत्तकथा ॥ . . . 15
Page #311
--------------------------------------------------------------------------
________________ [288 [विवेकमञ्जरी अथ शय्यम्भवो यथा - $8 अस्ति श्रीमोचितस्वर्गस्पृहं राजगृहं पुरम् । तत्र शय्यम्भवो नाम याज्ञिकोऽभूद् द्विजोत्तमः ॥ 1 ॥ पुरोपान्तसर: पालौ विलसद्यज्ञमण्डपः । आहूतानेकवेदान्ती स यष्टमुपचक्रमे ॥ 2 ॥ इतश्च प्रभवस्वामी तदाऽऽगात्तत्र पत्तने । मत्वा श्रुतोपयोगेन तं योग्यं बोधसम्पदः ॥ 3 ॥ आदिशच्च द्वयोर्मुन्योर्यज्ञौकसि युवां जवात् । गत्वा भिक्षार्थिनौ ब्रूतं धर्मलाभाशिषं सुखम् । / 4 / / अदातुमिच्छभिस्तत्र यज्ञवाटद्विजातिभिः । अपि प्रस्थाप्यमानाभ्यां युवाभ्यां वाच्यमीदृशम् ॥ 5 ॥ अहो ! कष्टमहो ! कष्टं तत्त्वं विज्ञायते न हि। . अहो ! कष्टमहो ! कष्टं तत्त्वं विज्ञायते न हि ॥ 6 ॥ अथ वन्दनमालाङ्कद्वारमुत्तम्भितध्वजम् । द्वार्मुक्ताचामनाहावं समिद्व्यापृतमाणवम् ॥ 7 ॥ स्तूपावबद्धछगलं वेदिमध्येद्धपावकम् । होमद्रव्यभूतानेकपात्रमृत्विग्भिरञ्चितम् ॥ 8 ॥ समिदाद्यर्पणव्यग्राध्वर्यमध्वरवाटकम् । तौ मुनी जग्मतुर्भिक्षासमये गुर्वनुज्ञया ॥ 9 ॥ विशेषकम् । / भिक्षामदित्सुभिविप्रैर्विसृष्टावथ तौ मुनी । गुर्वादिष्टमहो ! कष्टमित्याधूचतुरुच्चकैः ॥ 10 ॥ अध्वरे दीक्षितस्तस्मिन् सैष शय्यम्भवो द्विजः । यज्ञवाटान्तरद्वारस्थितोऽश्रौषीद् वचस्तयोः ॥ 11 ॥ दध्यौ चोपशमस्फातिप्रधानाः साधवो ह्यमी । न मृषावादिनस्तेन तत्त्वे सन्देग्धि मे मनः ॥ 12 ॥
Page #312
--------------------------------------------------------------------------
________________ 289] 10 गुणानुमोदनाद्वारे शय्यम्भवकथा] इत्यपृच्छदुपाध्यायं किं तत्त्वं मझु कथ्यताम् ! उपाध्यायोऽवदत् तत्त्वं वेदाः स्वर्गापवर्गदाः ॥ 13 ॥ शय्यम्भवोऽभ्यधाद् नूनं प्रतारयसि मादृशान् । यज्ञादिदक्षिणालोभावेदास्तत्त्वमिति ब्रुवन् ॥ 14 ॥ मुनयो निर्ममा वीतरागद्वेषपरिग्रहाः । सर्वज्ञपुत्रका नैते वदन्ति वितथं क्वचित् ॥ 15 ॥ न गुरुस्त्वं त्वया यस्माद्विश्वमाजन्म वञ्चितम् । नितान्तं शिक्षणीयोऽसि प्रत्युताद्य दुराशयः ॥ 16 ॥ यथावस्थितमाख्याहि तत्त्वमेवमपि स्थिते । न चेच्छेत्स्यामि ते मौलिमित्यसि कोशतोऽकृषत् ॥ 17 ॥ upAdhyAya'pyado दध्यौ मिमारयिषुरेष माम् । यथार्थतत्त्वकथने समयोऽयमुपस्थितः ॥ 18 ॥ इदं च पठ्यते वेदेष्वाम्नायोऽप्येष नः सदा । कथ्यं यथास्थितं तत्त्वं शिरश्छेदे हि नान्यथा ॥ 19 ॥ तस्मात् प्रकाशयाम्याशु तत्त्वमस्मै यथातथम् । यथा जीवामि 'जीवन् हि नरो भद्राणि पश्यति' ॥ 20 ॥ इत्याचख्यावुपाध्यायो ध्यायन कुशलमात्मनः । अधस्तादस्य यूपस्य न्यस्तास्ति प्रतिमार्हतः ॥ 21 ॥ पूज्यतेऽत्र स्थितैवैषा सिद्धपुत्रोऽन्यथाऽध्वरम् । हन्ति प्रौढतपा हन्त ! नारदः परमार्हतः ॥ 22 ॥ इति यूपमुपाध्यायस्तमुत्पाठ्य यथास्थिताम् । तामर्हत्प्रतिमां पुण्यां दर्शययित्वैवमब्रवीत् ॥ 23 ॥ इयं हि प्रतिमा यस्य देवस्य श्रीमदर्हतः । तत्त्वं तदुदितो धर्मोऽध्वरादि तु विडम्बनम् ॥ 24 ॥
Page #313
--------------------------------------------------------------------------
________________ [290 [विवेकमञ्जरी 5 10 चिरं प्रतारितोऽसि त्वं मया स्वोदरपूर्तये । नातः परमुपाध्यायस्तवास्मि स्वस्ति तेऽनघ ! ॥ 25 ॥ शय्यम्भवोऽपि तं नत्वा यज्ञोपाध्यायमब्रवीत् । -- त्वमुपाध्याय एवासि सत्यतत्त्वप्रकाशनात् ॥ 26 / / इति दत्त्वाऽस्य यज्ञोपकरणं सर्वमप्यसौ । ययौ मुनिपरेव प्रभवस्वामिसन्निधौ ॥ 27 ॥ वन्दित्वा सपरीवारं गुरुमग्रे निविष्टवान् । पप्रच्छ धर्मतत्त्वं स मुक्तिमार्गमनर्गलम् ॥ 28 ॥ अहिंसा सत्यमस्तेयं ब्रह्माकिञ्चन्यमित्यथ । धर्मतत्त्वं दिदेशास्मै प्रभवोऽपि भवोज्झनम् ॥ 29 ॥ श्रुत्वेति विलसद्बोधः प्रभवस्वामिनोऽन्तिके । शय्यम्भवो भवोद्विग्नः परिव्रज्यामुपाददे ॥ 30 ॥ तप्यमानस्तपस्तीव्रमधीयानो महामतिः । गुरुपादप्रसादेन स चतुर्दशपूर्व्यभूत् ॥ 31 ॥ श्रुतज्ञानादिना तुल्यं मूर्त्यन्तरमिवात्मनः । प्रभवस्तं पदे न्यस्य परलोकमसाधयत् ॥ 32 ॥ शय्यम्भवो यदा पर्यव्राजील्लोकस्तदाखिलः । तद्भार्यां रुदतीं दृष्ट्वा शोचयन्निदमभ्यधात् ॥ 33 / / भट्टः शय्यम्भवः कष्टं निष्ठरेभ्योऽपि निष्ठुरः । स्वप्रियां तरुणीमेतां सुशीलामपि योऽत्यजत् ॥ 34 ॥ पुत्राशयैव जीवन्ति योषितो हि पतिं विना । अभूत् पुत्रोऽपि नैतस्याः कथमेषा भविष्यति ॥ 35 ॥ पृच्छन्ति स्म च लोकास्तामयि ! शय्यम्भवप्रिये ! गर्भसम्भावना कापि किं नामास्ति तवोदरे ? ॥ 36 / /
Page #314
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे शय्यम्भवकथा ] मनागित्यभिधातव्ये सापि प्राकृतभाषया । ऊचे मणयमित्यल्पमात्रगर्भा ह्यभूत् तदा ॥37। तस्याश्च ववृधे गर्भः प्रत्याशेव शनैः शनैः । समयेऽपि सुतो जज्ञे तन्मनोऽम्भोधिचन्द्रमाः ॥38॥ तदा मणयमित्यासीद् ब्राह्मण्या कृतमुत्तरम् । अतस्तस्यापि बालस्याभिधा मणक इत्यभूत् ॥ 39 ॥ पाल्यमानोऽर्भकः सोऽष्टवर्षीभूतो जगाद ताम् । क्व नाम तातो मे मातर्वेषेणाविधवासि यत् ? ॥ 40 ॥ सोचे यज्ञरतस्तातस्तव शय्यम्भोऽभवत् । प्रतार्य व्रतिभिर्धूर्तैर्नीतो गर्भगते त्वयि ॥ 41 ॥ पितुः शय्यम्भवस्यर्षेर्मिलनायोत्सुकः स तु । निरियाय गृहाद्वालो वञ्चयित्वा मातरम् ॥ 42 ॥ तदा शय्यम्भवाचार्यश्चम्पायां विहरन्नभूत् । ययौ बालोऽपि तत्रैव स्वर्णा पातालमध्विव ॥ 43 ॥ कायचिन्तादिना सूरिः पुरिपरिसरे व्रजन् । बालमिन्दुमिवायान्तं दृष्ट्वाऽमोदत वार्धिवत् ॥ 44 ॥ दृष्ट्वा बालोऽपि तं सूरिं सूरं कमलकोशवत् । विकसद्वदनो जज्ञे स्फुटरोमाञ्चकण्टकः ॥ 45 ॥ अथापृच्छत् तमाचार्या बालमुत्फालहर्षभाक् । कस्त्वं कृतस्तथाऽयासीर्वत्स ! पुत्रोऽसि कस्य च ? ॥ 46 ॥ सोऽर्भकोऽभिदधे राजगृहादत्राहमागमम् । सूनुः शय्यम्भवस्यास्मि वत्सगोत्रद्विजन्मनः ॥ 47 ॥ मम गर्भगतस्यापि प्रवज्यामाददे पिता । पुरात् पुरं तमन्वेष्टुं सम्भ्रमीव भ्रमाम्यहम् ॥ 48 ॥ 291] 5 10 15 20
Page #315
--------------------------------------------------------------------------
________________ [292 [विवेकमञ्जरी जानते यदि ते तातं बत शय्यम्भवं ततः । पूज्यपादाः प्रसीदन्तु क्व सोऽस्तीति वदन्तु च ॥ 49 ॥ पितरं यदि पश्यामि तदा तत्पादसन्निधौ । प्रव्रजाम्यहमप्यङ्ग या गतिस्तस्य सैव मे ॥ 50 ॥ . ... सूरिरप्याह तातं ते जानामि स सुहन्मम । शरीरेणाप्यभिन्नश्चायुष्मंस्तमिव विद्धि माम् । / 51 ॥ तन्ममैव सकाशे त्वं परिव्रज स ते पिता । ज्ञेयो मिलित एवात्रास्माकमेवातिथिर्भव ॥ 52 ॥ सूरिस्तं बालमादायादीक्षयद्वसतौ गतः । सर्वसावधविरतिप्रतिपादनपूर्वकम् ॥ 53 ॥ उपयोगं ददौ योगी कियदस्यायुरित्यथ । षण्मासान् यावदस्तीति तच्च सद्यो विवेद सः ॥ 54 ॥ अत्यल्पायुरयं बालो भावी श्रुतधरः कथम् । इत्युद्दधार सिद्धान्तसारं सूरिवरस्ततः ॥ 55 ॥ कृतं विकालवेलायां दशाध्ययनगर्भितम् । दशवैकालिकं तेन नाम्ना शास्त्रं बभूव तत् ॥ 56 ॥ गुरूपदेशात्तं ग्रन्थं पठित्वा विधिना सुधीः । षण्मासान्ते तु मणकः कालं कृत्वा गयौ दिवि ॥ 57 / / मणकेऽत्र विपेदाने सूरीनश्रूणि मुञ्चतः । / यशोभद्रादयो नत्वाऽभ्यधुः किमिदमर्हति ? ॥ 58 ॥ ततो मणकवृत्तान्तं सुतसम्बन्धबन्धुरम् । सूरयः कथयामासुस्तज्जन्ममरणावधि ॥ 59 ॥ ऊचुः शिष्या नमद्ग्रीवा यशोभद्रादयस्ततः । पूज्यैरपत्यसम्बन्धः किमादौ ज्ञापितो न न: ? ॥ 60 ॥
Page #316
--------------------------------------------------------------------------
________________ 293] गुणानुमोदनाद्वारे शय्यम्भवकथा] गुरुवद् गुरुपुत्रेऽपि वर्तेतेति वचो वयम् । अकरिष्यामहि तदा सत्यं तत्पर्युपासनात् ॥ 61 ॥ सूरिरूचे तदा नास्याभविष्यत् सुगतिप्रदम् । वयोवृद्धेषु युष्मासु वैयावृत्त्योत्तमं तपः ॥ 62 ॥ ज्ञातास्मत्पुत्रसम्बन्धा यूयं हि मणकाद् मुनेः । नाकारयिष्यतोपास्ति स्वार्थं सोऽथ व्यमोक्ष्यत ॥ 63 ॥ अमुमल्पायुषं मत्वा कर्तुं श्रुतधरं मया । सिद्धान्तसारमुद्धृत्य दशवैकालिकं कृतम् ॥ 64 ॥ यथास्थानं नयाम्येतदिति जल्पन् गुरुस्ततः । शिष्यसङ्घोपरोधेन शास्त्रं समवृणोद् न हि ॥ 65 ॥ अथ शय्यम्भवः सूरियशोभद्रं महामुनिम् । श्रुतसागरपारीणं पदे स्वस्मिन् न्यवेशयत् । / 66 / / अनङ्गहार्यप्ययमङ्गहारी गुणैरपूर्वोऽपि सपूर्व एव । शय्यम्भवो जृम्भितकीर्तिपूरः पूर्णायुरुच्चैः पदमाससाद ॥ 67 ॥ ॥ इति श्रीशय्यम्भवकथा ॥
Page #317
--------------------------------------------------------------------------
________________ 10 15 20 [ 294 [ विवेकमञ्जरी प्रभवो जम्बूस्वामिकथायाम्, श्रीयकः स्थूलभद्रकथायाम्, उदायनस्त्वभयकुमारकथायामुपदिष्टः ॥ साम्प्रतं तु माषतुषो यथा 88 पुरे रत्नपुरे सूरिरासीद् गुणनिधिः पुरा । सङ्घमुख्यः श्रुतनिधिर्धर्मव्याख्याविशारदः ॥ 1 ॥ वैयावृत्त्यकरस्तस्य भवज्ञातेयबान्धवः । मुनिः prasannanAma''sId मूर्खतैकनिकेतनम् ॥ 2 ॥ स सूरिरेकदा श्रान्तो भूरिशो धर्मकर्मभिः । आगत्य भोजनादूर्ध्वं श्राद्धैर्व्याख्यामकार्यत ॥ 3 ॥ ततो विश्रान्तमालोक्य प्रसुप्तं पार्श्व एव सः । अप्रसन्नमनाः सूरिश्चिन्तयामासिवानिति ॥ 4 ॥ धन्योऽयं पुण्यवानस्मद्भ्राता मौर्व्यबलेन यः । निश्चिन्तः सुखमेवास्ते स्वैरशायी दिवानिशम् ॥ 5 ॥ वयं तु पाठवैगुण्यात् क्रीडाशुकवदन्वहम् । आबाधस्थास्त एवैके लापयामो नवैर्नवैः ॥6॥ दुर्ध्यानेनामुना कर्म ज्ञानावरणमर्जितम् । अनालोच्याप्रतिक्रम्य मृत्वा सूरिः सुरोऽभवत् ॥ 7 ॥ धन्योऽयं पुण्यवान् सूरिः प्रकाशयति यः श्रुतम् । इति ध्यानक्षतज्ञानावरणोऽस्य तु बान्धवः ॥ 8 ॥ मृत्वा स्वर्गमगाद् भोगान् भुक्त्वा तस्मादपि च्युतः । नगरे श्रीपुरे जज्ञे श्रीपतेर्वणिजः सुतः ॥9॥ युग्मम् ॥ धन्य इत्याख्या सैष व्रतेच्छुः शैशवादपि । क्रमेण संयमं प्राप्य सूरिः श्रुतधरोऽभवत् ॥ 10 ॥ सूरिदेवोऽपि स च्युत्वा सज्जनाख्यो वणिक्सुतः । भूत्वा भेजे प्रबुद्धः सन् धन्याचार्यान्तिके व्रतम् ॥ 11 ॥
Page #318
--------------------------------------------------------------------------
________________ 295] गुणानुमोदनाद्वारे माषतुषमुनिकथा] तस्य पूर्वकृतं कर्म ज्ञानावरणमुद्ययौ । तत्प्रभावाच्च नागच्छत् पठतोऽप्येकमक्षरम् ॥ 12 ॥ प्रज्ञापात्रं परे शिष्या खेदयन्तस्तमूचिरे । कुरु गाढं स्वरं येनायाति पाठोऽतिदूरगः ॥ 13 ॥ इत्यस्य खिद्यतः सूरिओधायेदमलेखयेत् । जीव ! 'मा रुष्य मा तुष्य' यतो दोषाः स्वयं कृताः ॥ 14 ॥ घोषयन्नित्यसौ नित्यं स्वशक्तेः सारमग्रहीत् । जीव ! माषतुषेत्यादि पदमन्यद् मुमोच च ॥ 15 / / ततोऽसावतिघोषेण शश्वत् कौतुकिनो जनात् । लेभे माषतुषाभिख्यां 'मासाहस पतत्रिवत् ॥ 16 / / ज्ञानावरणखेदेनाभ्यग्रहीदित्ययं गुरोः । आचाम्लानि तदा मोत्ये पाठोऽयं मे यदैष्यति ॥ 17 ॥ मुनेर्माषतुषस्यैवमाचाम्लानि वितन्वतः । द्वादशाब्दी व्यतीयाय सोऽस्य पाठस्त्वियाय न ॥ 18 ॥ स्वपाठपट्टिकामग्रे मुक्त्वैकान्तस्थितोऽन्यदा । निनिन्द मूर्खताकन्दमात्मानं स महातपाः ॥ 19 ॥ "रे जीव ! भवता पूर्वभवे ज्ञानं व्यराध्यत । यथा तथा तवाभ्यर्णं क्लिश्यतोऽपि समेति न ॥ 20 ॥ द्विसंस्था ह्येकसंस्थास्ते प्दानुसृतिल्ब्ध्य्ः। भवन्ति कवयो धन्याः स्वाराद्धं यैः श्रुतं पुरा ॥ 21 ॥ पुरा विराधित ज्ञानं धिग् धिग्मामधमाधमम् । श्रलोकार्धमपि यस्येयद्वर्षतोऽपि समेति न ॥ 22 ॥ इत्थं विविधमात्मानं निन्दतोऽपि च गर्हतः । क्षपकश्रेणिलीनस्य केवलज्ञानमुद्ययौ" ॥ 23 ॥
Page #319
--------------------------------------------------------------------------
________________ [296 [विवेकमञ्जरी उत्पन्नकेवलोऽन्येषामनुग्रहविधित्सया । मोहाहिगारुडमिव श्रलोकार्धं तदथापठत् ॥ 24 ॥ तन्निशम्यागमेनास्य यानस्येव प्र्वासिन्ः। . अवर्धयन् गुरुं क्षुल्ला हर्षफुल्लाननास्ततः ॥25॥jgurmaasstussN पूज्याः कथं पाठस्तवागतः ? / ज्ञानेनाह स तेनोक्तः केनोचे प्रतिपातिना ॥ 26 / / परितः सपरीवारा सूरयो भक्तिभूरयः । नेमुस्तं निस्तुषज्ञानमथ माषतुषं मुनिम् ॥ 27 ॥ सुराः समेत्य सद्भक्तिकलिताश्चलितासनाः । तदा केवलिनस्तस्य महिमानं वितेनिरे ॥ 28 ॥ सैष माषतुषकेवली ततो गोभिरुज्ज्वलतराभिरिन्दुवत् । लोकसंहतितमोहतिक्रमात् कौमुदं किल विकास्य निर्वृतः ॥ 29 ॥ ॥ इति श्रीमाषतुषमुनिकथा ॥
Page #320
--------------------------------------------------------------------------
________________ 297] गुणानुमोदनाद्वारे केशिकथा] अथ केशी यथा - 88 श्रावस्ती भरतक्षोणावस्तीह नगरी वरा । तत्र क्षत्रशिरोरत्नं जितशत्रुरभूद् नृपः ॥ 1 ॥ तत्र श्रीपार्श्वनाथस्य गणभृद् गुणसम्भृतः । केशिनामा चतुर्ज्ञानी द्वादशाङ्गधरोऽभवत् ॥ 2 ॥ इतः श्वेताम्बीति ख्याता पुरी पौरगणाञ्चिता । प्रदेशी नाम राजाऽऽसीत् तत्रासीमभुजाबलः ॥ 3 ॥ चित्रनामा च तन्मन्त्री राजकार्येण केनचित् । श्रावस्त्यामाययौ तस्यां jitshtrunRpaantike||4|| केशी गणधरस्तत्र जगन्मोहतमोऽपहः । तेनौक्षि गोभिरूजस्वी जन्मान्धेनेव भास्करः । / 5 / / गत्वा नत्वा च तं भक्तया निषसादैष तत्पुरः । चक्रे च केशिनाप्यस्य बोधाय धर्मदेशना ॥ 6 ॥ प्रबुद्धस्तत्क्षणादेष केशिदेशनया तया । मन्त्री पवित्रसम्यक्त्वं श्रावकत्वमशिश्रियत् । / 7 ॥ सिद्धकार्योऽन्यदा मन्त्री गच्छन्निजपुरीं प्रति । श्रीकेशिगणभृत्पादान् वन्दित्वैवं व्यजिज्ञपत् ॥ 8 ॥ पूज्यपादैरनुग्राह्यः श्वेताम्ब्यागमनादहम् । धर्मं चेत् प्रतिपद्येत प्रदेश्यपि नरेश्वरः ॥ 9 ॥ सूरयोऽप्यूचिरे मन्त्रिन् ! स राजा नास्तिकस्तव । वास्यो धर्मेण किं क्वापि कपूरणेव रामठः ? ॥ 10 ॥ मन्त्री प्राहोपकार्या वस्तत्रान्ये सन्ति भूरिशः । पौरा भक्तिविधौ शूरा दूरादास्तामयं नृपः ॥ 11 ॥ वर्तमानेन योगेन तत्रैष्यामः कदाचन । इत्युक्ते सूरिभिर्मन्त्री स्वां पुरीमगमत् ततः ॥ 12 ॥
Page #321
--------------------------------------------------------------------------
________________ [298 [विवेकमञ्जरी सूरयोऽप्येकदा पृथ्व्यां विहरन्तो यथागमम् । समेत्य श्वेताम्बीपुर्यामुद्याने समवासरन् ॥ 13 / / चरैर्वर्धापितो मन्त्री तदागमनवार्तया । स्थानस्य एव सद्भक्त्या गुरुपादानवन्दत ॥ 14 ॥ - अचिन्तयच्च मिथ्यात्वग्रहग्रस्तो नृपो मम । याता हा ! दुर्गति घोरां सति मन्त्रिणि मय्यपि ॥ 15 ॥ तदेनं गुरुपादान्ते कथञ्चन नयाम्यहम् । तद्गी: श्रवणतोऽस्यापि यदि मोहो विलीयते ॥ 16 / / इतश्व वाहनव्याजाद् राजानं बहिरानयत् । परिश्रमविनोदायोद्याने प्रावीविशच्च सः ॥ 17 ॥ धर्मव्याख्यापरं तत्र केशिनं वीक्ष्य भूपतिः । सोत्प्रासमवदद् मन्त्रिन् ! मुण्डोऽयं रारटीति किम् ? चित्रोऽप्युवाच नो विद्योऽभ्यर्णीभूय निशम्यते । इत्युभावुवसर्पाते केशिनं राज-मन्त्रिणौ ॥ 19 ॥ स्वरूपे तत्र देवानां जीवानां च गणेन्दुना । दिश्यमाने जगादेति विहस्य वसुधापतिः ॥ 20 ॥ "मुने ! ते भाषितं सर्वसम्बद्धसत्त्वतः । असत्त्वं च तत्प्रत्यक्षागोचरत्वात् खपुष्पवत् ॥ 21 ॥ सत्प्रत्यक्षागोचरं न यथा भूतचतुष्टयम् । इति स्थितिमुपन्यस्य तमूचुः सूरयोऽप्यथ" ॥ 22 ॥ "भद्र ! किं भवतोऽध्यक्षविषयातीतमेव तत् । उतान्यदेहिनामाद्यपक्षे स्तम्भादिवस्तुनः ॥ 23 ॥ अन्यपक्षोऽथवा तस्यासिद्धत्वाद्वेत्सि तत्कथम् ? / तत्सिद्धौ तु तवैवेह सिद्धा सर्वज्ञजीवता ॥ 25 ॥ .
Page #322
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे केशिकथा ] तस्मादनुपत्तिस्ते देवजीवादिनिष्कृतौ । 44 जीवे च सूपपादत्वाद् वेद्यादीनामिति स्थितम्" ॥ 26 ॥ " ततो राजाह भगवन् ! परलोकोऽस्ति चेत् क्वचित् । धार्मिका मे सवित्री तत् पापीयान् जनकोऽभवत् ॥ 27 ॥ त्वन्मते नियतं स्वर्गदुर्गतिव्यतिषङ्गणौ । प्रतिबोधयतस्तन्मां कथमागत्य तौ न हि ?" ॥ 28 ॥ 'अथाह भगवान् राजन् ! यथा कारागृहस्थितः । ईष्टे न बान्धवान् द्रष्टुमेवं जीवोऽपि नारकः ॥ 29 ॥ अन्यच्च विषयासक्ता दिव्यप्रेमपराः सुराः । समाप्तकृत्या नो मर्त्यलोकं दुर्गन्धमिति ॥ 30 ॥ "राजोचे द्वौ पुरा चौरौ संगृह्यैकस्तयोर्मया । / खण्डितो न तथाप्यात्मा तत्तनौ क्वापि वीक्षितः ॥ 31 ॥ क्षिप्तः कुम्भयां द्वितीयस्तु तद्द्वारं च नियन्त्रितम् । कथं तदात्मा निरगात् कृम्यात्मानोऽविशन् कथम् " ॥ 32 ॥ "सुरिराह यथा नीलनालिकेरात् पयोध्वनिः । निःसरत्ययसि ध्माते यथा विशति चानलः ॥33॥ अन्यच्च दारितादग्निररणे: क्वापि दृश्यते । तद्वदात्मा वीक्ष्येत देहात् खण्डीकृतादपि ॥ 34 ॥ "राजोचे तोलितश्चैकश्चारैः सात्मा मया पुरा । निरात्मा च ततो भारस्तत्तनौ तादृगेव किम् ? " ॥ 35 ॥ 44 " सूरिः प्राह दृतिः पूर्वं रिक्ताथो वायुपूरिता । तोल्यतां तादृगेवास्यां भारो हि नाधिको भवेत् ॥ 36 ॥ राजंस्तद्देहिनामात्मा गन्धः सुमनसामिव । देहाद् भिन्नोऽपि चिद्रूपचेष्टालिङ्गो मरुल्लधुः " ॥37॥ 299] 5 10 15 20
Page #323
--------------------------------------------------------------------------
________________ [300 [विवेकमञ्जरी पीत्वेत्थमाचार्यगवीप्रसूतोपदेशदुग्धं मधुरं सितावत् । प्रदेशिनो भूमिपतेविलिल्ये मिथ्यात्वहृत्पूरविषस्य पूरः ॥ 38 ॥ गुरोरथो भावभिषग्वरात् परामवाप्य सम्यक्त्वमहौषधीमथ । विमुच्य नास्तिक्यमयं क्रमागतामयः क्रमेणाजनि निर्जरो नृपः ॥ 39 / / सूरिस्तु पूरितजगद्यशसा रसायां धर्मोद्यमार्थमखिलानि खलानि भित्त्वा । कर्मक्षयं क्रमतया च विधाय मोक्षमुत्पन्नकेवलकल: कलयाञ्चकार ॥ 40 ॥ ॥ इति श्रीकेशिकथा ॥
Page #324
--------------------------------------------------------------------------
________________ 301] गुणानुमोदनाद्वारे इलातीपुत्रकथा] अथेलातीपुत्रो यथा - $$ वसन्तपुरमित्यस्ति पुरं तत्राभवत् पुरा । अग्निशर्मेति विप्रोऽस्य महिला सोमिलेति च ॥ 1 ॥ सोऽन्यदा साधुसंसर्गात् प्रबुद्धो व्रतमग्रहीत् । तत्प्रियापि तथा देहच्छायेव हि सधर्मिणी ॥ 2 ॥ पूर्वाभ्यासवशादेतावनुरागं परस्परम् । तथा जातिमदं नामुञ्चतामात्तव्रतावपि ॥ 3 ॥ ततोऽनशनमाधाय तदनालोच्य दुष्कृतम् । मृत्वा द्वावपि सौधर्मकल्पे देवौ बभूवतुः ॥ 4 ॥ इलावर्धनमित्यस्ति पुरमस्मिन्निलातले । तत्र श्रेष्ठी धनाख्योऽभूद् धारिणी चास्य गेहिनी ॥ 5 ॥ तावपुत्रावमन्येतां पुत्रार्थमुपयाचिते । पुरदेव्या इलावत्या यात्रां पुत्रस्य नाम च ॥ 6 / / इतश्च सोऽग्निशर्मात्मा च्युत्वा सौधर्मकल्पतः । आययौ धारिणीकुक्षौ शुक्तौ स्वातिपयो यथा ॥ 7 ॥ कालेनाजायत सुतः शुभेऽह्नि शुभलक्षणः । ईलातीपुत्र इत्याख्यां पितरौ तस्य चक्रतुः ॥ 8 ॥ ततोऽङ्गैर्मृदुलैः कान्तिकन्दलैरिव चन्द्रमाः । स विश्वनयनानन्दी क्रमेण ववृधेतमाम् ॥ 9 ॥ च्युत्वा सौधर्मतस्तस्य प्रिया जातिमदादभूत् । नटस्य नन्दिनी रूपलावण्यस्सदीर्घिका ॥ 10 ॥ तथा ननर्त सा वंशप्रान्तरङ्गतरङ्गिता । यथा कि मानवा देवदानवा अपि विस्मिताः ॥ 11 ॥ एतामिलातीपुत्रो मित्रवर्गयुतोऽन्यदा । खेचरीमिव नृत्यन्तीं चत्वरेऽथ व्यलोकयत् । / 12 / / 15 20
Page #325
--------------------------------------------------------------------------
________________ [302 [विवेकमञ्जरी अथास्यां रूपलावण्यविज्ञानातिशयेक्षणात् । असौ भवान्तरप्रेमाभ्यासादप्यन्वरज्यत ॥ 13 ॥ एतस्यां मोहितश्चित्रन्यस्तवल्लेप्यकॢप्तवत् । .......... पाषाणोत्कीर्णवच्चास्थाद् यन्त्रकीलितवच्च सः ॥ 14 ॥ दृष्ट्वेति जल्पितो मित्रै!चे किञ्चन लज्जया । भूयोऽप्यभिहितोऽवादीदयं मुक्तत्रपो द्रुतम् ॥ 15 ॥ भो वयस्या इमामेव परिणेष्यामि नर्तकीम् । नो चेत् प्राणपरित्यागं करिष्यामि हुताशने ॥ 16 / / ततो नीतो गृहं मित्रैः प्रतिबोध्य कथञ्चन । तत्रास्थाद् मदनावस्थाव्याकुलो मौनभागयम् ॥ 17 ॥ पितृभ्यामथ पृष्टोऽयं लज्जमानो जगाद न । ताभ्यां पृष्टैस्तु तन्मित्रैस्तदीप्सितमकथ्यत । / 18 / / श्रुत्वा तदीहितं श्रेष्ठी मर्माहत इवाकुलः । पुत्रं रहसि कृत्वेति सानुतापमभाषत ॥ 19 ॥ कुलीनानुचितं वस्सार्थयसे त्वं किमीदृशम् । चाण्डालकूपिका क्वापि गम्यते तृषितैरपि ? ॥ 20 ॥ निष्ठिताः किं वणिक्पुत्र्यः पात्रं सौन्दर्यसम्पदाम् । अवाच्यामपि साधूनां यन्नटीमनुरज्यसे ? ॥ 21 ॥ "इलातीसूनुरप्याह ताताहमिति वेम्यदः । / किं करोमि परं कामो वामो मनाति मन्मनः । / 22 / / महान्तोऽपि न विन्दन्ति कृत्याकृत्यं स्मरातुराः । जानन्तोऽपीति किं तात ! यूयं त्याजयथ त्रपाम् ?" ॥ 23 ॥ असाध्य इति पित्राथोपेक्षितोऽयं दुरीहितः । नटेभ्यः स्वर्णतुलितामुद्वोढुं तामयाचत ॥ 24 ॥
Page #326
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे इलातीपुत्रकथा ] ऊचुस्ते नोऽक्षतं रत्ननिधानमियमङ्गजा । विक्रीणामो वयं नैतां वसुभिः प्रचुरैरपि ॥ 25 ॥ अथ ते प्रतिबन्धोऽस्यां तदागच्छ मिलाशु नः । शिल्पं शिक्षस्व चास्माकं तवैवेयं प्रिया ततः ॥ 26 ॥ इति स्वस्यावधीर्योच्चैः कुलं शीलमथो यशः । नटानाममिलत्तेषामहो कामग्रहो बली ॥ 27 ॥ अहो ! नटीकृते नृत्यपटीयानप्यभूदयम् । यद्वा योषित्कृते शम्भुरपि जज्ञे महानटः ॥ 28 ॥ ततो बन्नातटपुरं नटपेटकसंयुतः । ययाविलातीपुत्रोऽपि द्रविणार्जनहेतवे ॥ 29 ॥ प्रेक्षाकृते तमादिक्षत्तत्र राजारिमर्दनः । तद्वर्ग्या राजसौधाग्रेऽवसरप्रसरं व्यधुः ॥30॥ तदा नान्दीरवाहूताः स्यूताः कौतुकरंहसा । उपर्युपरि नीरन्ध्रममिलन् परितः प्रजाः ॥ 31 ॥ सान्तःपुरपरीवारः पौरामात्यादिभिर्वृतः । कृट्टिमाग्रसभावेदीमलञ्चक्रे च भूपतिः ॥ 32 ॥ रङ्गभूमौ नटा वंशं तदा प्रांशुममण्डयन् । वरत्राभिश्चतसृभिर्भववद् गतिभिर्युतम् ॥ 33 ॥ उभयप्रान्तविश्रान्तकीलिकं फलं च ते । वंशोपरि न्यधुः सिद्धिशिलामिव भवोपरि ॥34॥ खड्गखेटकहस्तोऽड्रिविलसत्पादुकाद्वयः । इलासूनुरथारोहद्वंशं विश्वमनोऽपि च ॥ 35 ॥ स्थितां वंशमवष्टभ्य शालभञ्जीमिवाग्रतः । नटीमालोकयन् राजा तदानीमित्यचिन्तयत् ॥ 36 ॥ 303 ] 5 10 15 20
Page #327
--------------------------------------------------------------------------
________________ [304 [विवेकमञ्जरी स्वयं वंशाद् निपत्योच्चैनटोऽयं म्रियते यदि । नटीमेतां तदाऽक्लेशात् क्षिपाम्यन्तःपुरे निजे ॥ 37 ॥ इतश्च वीक्ष्यमाणः खे खेच्रैर्भूच्रैर्पि। .... इलासूनुः किलाऽधत्त करणानि चतुर्दश ॥ 38 ॥ -. सप्त पश्चात्पुरः सप्त तान्यथो फलकोपरि । ऊओऽस्थात् कीलकान् कृत्वा पादुकारन्ध्रगोचरान् ॥ 39 ॥ पौरामात्यादयस्तस्य नाट्यातिशयरञ्जिताः । दध्युर्ददाति राजा चेदस्मै दद्मो वयं ततः ॥ 40 ॥ राजापि मृत्युमाकाङ्क्षस्तस्यान्तर्विस्मितोऽपि हि । ऊचे न किञ्चिदालोकि मयैतत् तत्पुनः कुरु ॥ 41 ॥ विलक्षीभूय कृष्णास्यैः पौरामात्यैरथ स्थितम् । स तु लोभात् पुनस्तेने करणानि चतुर्दश ॥ 42 / / नृपस्तत्पतनाकाङ्क्षी जगाद पुनरप्यदः । व्यलोकि न तथा सम्यक् करणानि पुनः कुरु ॥ 43 ॥ नृपाविवेकविमनाः सर्वोऽप्यासोज्जनस्ततः । इलासूनुः पुनर्लोभात् तत्तथा कष्टमातनोत् ॥ 44 ॥ राजा तथैव चाचख्याविलातीतनयः पुनः । शङ्कितश्चिन्तयामास किमयं ग्रहिलो नृपः ? ॥ 45 ॥ अज्ञानो वाथ विद्वेषी यदेवं वक्ति मां मुहुः । चिन्तयन्निति तं दृष्टिविकाराद् ज्ञातवानयम् ॥ 46 / / तदा च प्रांशुवंशाग्राधिरूढोऽयमलोकत । इभ्यगेहे क्यचिद्भिक्षाकृते प्राप्तं मुनिद्वयम् ॥ 47॥ ईयैषणेक्षणाभ्यस्तमीक्षणं क्षणमप्यहो ! / अददानं पुरो दानं ददत्यामपि योषिति ॥ 48 ॥
Page #328
--------------------------------------------------------------------------
________________ 305] गुणानुमोदनाद्वारे इलातीपुत्रकथा] दृष्ट्वा तद् व्रतिनोर्द्वन्द्वमद्वन्द्वशमभाजनम् । इलासूनुरथोत्सूनभावोद्वेगो व्यभावयत् ॥ 49 ॥ "अहो ! मोहस्य विहितद्रोहस्याब्धेश्च तुल्यता । स्ताघो यस्य महावंशैरपि न प्राप्यते क्वचित् ॥ 50 ॥ य्दुच्च्कुल्स्म्भूतोऽप्य्ह्मुच्च्कुलोद्भ्वाः। सुकन्या लभमानोऽपि व्यलगं नीचयोषिति ॥ 51 ॥ मन्मुखं को नु वीक्षेत गृह्णीयाद मेऽभिधां च कः । भाषते कोऽपि मां को नु पदेनापि स्पृशेच्च माम् ? ॥ येन मोहमहान्धेनाऽकार्यसज्जेन पातितम् । असुखे हा ! मनः पित्रोनिनिमित्तोपकारिणोः ॥ 53 ॥ मानिता न सुहृद्वाचो गणितं नात्मलाघवम् । जनवादाच्च नो भीतं कुलाङ्गारेण हा ! मया ॥ 54 ॥ ही ! नीरवाहवन्नीचैमिना यत्कृतं म्या। रुष्टे राज्ञीह तज्जातमकृत्यमपि निष्फलम् ॥ 55 ॥ अयं च रमणी राजवंशमुक्तामणीनृपः । भुञ्जानोऽपि यदेतस्यां रज्यते नटयोषिति ॥ 56 ॥ तन्मन्ये मोहराजस्याविषयः कोऽपि न क्वचित् । मुक्त्वा जिनमुनीनेतान् महाव्रतधुरन्धरान् ॥ 57 ॥ विषयीकृर्वते स्वदृशामेणीदृशोऽपि न । ईर्यायै न्यङ्मुखा धारासारसिक्ता वृषा इव ॥ 58 ॥ तदेत एव धन्या ये विमलं ब्रह्म बिभ्रति । यत्र चामी प्रवर्त्तन्ते मार्गः सोऽस्तु ममापि हि ॥ 59 ॥ इति भावयतस्यतस्य विगलत्पापकर्मणः । विपेदे मोहसन्तानमुत्पेदे केवलं महः" ॥ 60 ॥
Page #329
--------------------------------------------------------------------------
________________ [306 [विवेकमञ्जरी तत्कालं तन्महाज्ञानमहिमानं वितेनिरे ! देवा जयजयेत्युच्चैरुच्चरन्तश्चतुर्विधाः ॥ 61 ॥ द्रव्यलिङ्गं समादत्स्व नमस्कृर्मो यथा वयम् । .. त्रिदशैरिति विज्ञप्तः केवली तत्तथाऽकरोत् । / 62 / / वंशः स एव कनककमलं तत् क्षणादभूत् । विमानिभिः स्थितोऽत्रैव नतोऽसौ देशनां व्यधात् ॥ 63 / / उन्मुखैर्भूचरै राजादिभिर्विस्मितमानसैः । चातकैरवि मेघाम्भः पपे तद्देशनावचः ॥ 64 ॥ प्रबुद्धा बहवो जीवास्तस्य देशनया तदा । केचिद् दिग्विरतिं सर्वविरति केचनाश्रयन् ॥ 65 / / राजा स्वेङ्गितवैराग्यादात्मवैराग्यतो नटी । राज्ञी च राजवैराग्यात् तत्पा-- जगृहुव्रतम् ॥ 66 ॥ तदानीमेव तस्योच्चस्तस्थुषः कमलासने । सर्वे ते क्षपकश्रेणिमारुह्यासन् समासनाः ॥ 67 ॥ क्रमादिलातीतनयो मुनीन्दुस्तैः साकमुत्पाकसमृद्धिपात्रम् । निर्धूय निर्धूतभवो भवोपग्राहीणि कर्माणि शिवं प्रपेदे ॥ 68 ॥ ॥ इतीलातीपुत्रकथा ॥
Page #330
--------------------------------------------------------------------------
________________ 307] गुणानुमोदनाद्वारे मेघकुमारकथा] अथ मेघकुमारो यथा - $$ अस्ति स्वस्तिकमाणिक्यराजि राजगृहं पुरम् । आसीत्तत्र गुरुश्रेणिकलितः श्रेणिको नृपः ॥ 1 ॥ तत्प्रिया धारिणी नाम सामजस्वप्नसूचितम् । सुरत्नं रत्नगर्भव गर्भे सुतमधारयत् ॥ 2 ॥ तस्यास्तृतीयमासेऽब्दवृष्टिखेलनदोहदम् । अकाले पूरयामास राजा दिव्यानुभावतः ॥ 3 ॥ असूयत तया सूनुः समये निःसमद्युतिः । दोहदान्वयतो मेघकुमार इति विश्रुतः ॥ 4 ॥ पाल्यमानः क्रमेणाप वृद्धि नृपतिनन्दनः । असौ धात्रीभिरुद्यानपालीभिरिव चन्दनः ॥ 5 ॥ अष्टादश लिपीस्ततो द्विगुणान्यायुधानि सः । ततोऽपि द्विगुणा बिभ्रत् कला भेजेऽथ यौवनम् ॥ 6 ॥ इतश्चान्येधुरुद्याने वने गुणशिलाभिधे । यथाविहारं श्रीवीरः समेत्य समवासरत् ॥ 7 ॥ श्रेणिकः सपरीवारो निरीय नगरादथ । प्रणन्तुमाययौ नाधं स्वर्गादिव पुरन्दरः ॥ 8 ॥ प्रणम्योचितभूपीठप्रतिष्ठेषु नृपादिषु । स्वामी संसारधिक्कारदायिनी देशनां व्यधात् ॥ 9 ॥ देशनान्ते प्रबुद्धात्मा विभुं मेघो व्यजिज्ञपत् । नाथ ! संसारपाथोधितरीं दीक्षां प्रयच्छ मे ॥ 10 ॥ जगादाथ जगन्नाथः प्रमादं वत्स ! मा कृथाः । ततश्चानेन पितरावापृष्टौ नम्रमौलिना ॥ 11 ॥ कृच्छ्रादनुमतस्ताभ्यामथ मेघो महोत्सवात् । जग्राह साग्रहो दीक्षां करेण परमेशितुः ॥ 12 ॥
Page #331
--------------------------------------------------------------------------
________________ [308 [विवेकमञ्जरी स्वामिना दीक्षयित्वायं स्थविरेभ्यः समर्पितः । रात्रौ संस्तारकस्तस्य स्थानद्वारि क्रमादभूत् ॥ 13 ॥ ततः शरीरचिन्तायै गच्छदागच्छतां त्दा। .... स्थविराणां पदैर्मेघः सर्वाङ्गीणामघट्यत ॥ 14 ॥ ... कदलीकोमलाङ्गस्य बदरीविटपोपमैः । तत्पादैर्घट्यमानस्य निद्राऽऽयासीदमुष्य न ॥ 15 ॥ "अचिन्तच्च खिन्नात्मा मेघोऽमी व्रतिनः पुरा । गृहस्थं मां मृदूल्लापैरालपन् निखिला अपि ॥ 16 / / घट्टयन्तस्त्विदानी मां पदैरमुदुपातिभिः । कुम्भकारगृहद्वारपङ्कतामनयन् हहा ! ॥ 17 ॥ तत्प्रभाते विभुं नत्वा यास्यामि निजमन्दिरम् । व्यलोकि मालवः स्पष्टं भक्षिताश्चापि मण्डकाः" ॥ 18 ॥ "ततः प्रगे तथा कर्तुं तमुपेतं प्रभुर्जगौ । वत्स ! ते जाग्रतो रात्रौ चिन्ता या समजायत ॥ 16 ॥ महासत्त्ववतां मेघ ! त्वादृशां नोचितैव सा । दाहे चर्मैव दुर्गन्धं सुगन्धस्त्वगर्यतः ॥ 20 ॥ अपरं च भवादस्मात्तृतीये त्वं भवान्तरे । सुमेरुप्रभ इत्यासीविन्ध्ये यूथाधिपः करी ॥ 21 ॥ सुखं स्वीयपरीवारस्त्वमस्थाः प्रतिकाननम् । सल्लकीर्मुदुलाः खादन् पिबन् रेवाम्बु निर्मलम् ॥ 22 ॥ ग्रीष्मे भीष्मेऽन्यदा वन्यदावधूमाकुलीकृतः । अगास्तृष्णातुरस्तूर्णं पल्वलं प्रतनूदकम् ॥ 23 / / तत्र पातुं प्रविष्टोऽम्बु निमग्नः प्न्ग्क्स्ण्क्त्ते। . प्राणं कुर्वन् स्वमाक्रष्टुं निमग्नोऽसि विशेषतः ॥ 24 ॥
Page #332
--------------------------------------------------------------------------
________________ 309] गुणानुमोदनाद्वारे मेघकुमारकथा] ततः पूर्वापराद्धेभयूना व्यूढेन ह्स्तिना। तत्रागतेन दन्ताभ्यां विद्धस्त्वं कटु चारटः ॥ 25 ॥ सप्तमोर्व्यामिव प्राप्तः सप्तरात्रमिति व्यथाम् । विषह्य पालयित्वायुः समा विंशोत्तरं शतम् ॥ 26 / / आर्तध्यानेन मत्वात्र भारते विन्ध्यपर्वते । चतुर्दन्तः करी मेरुप्रभो यूथाधिपोऽभवः ॥ 27 ॥ युग्मम् ॥ ततो ग्रीष्मे दवं दृष्ट्वा संभ्रान्तः समचिन्तयः । मयेदृग्दृष्टपूर्वोऽग्निसंभ्रमः क्वचिदप्यहो ! ॥ 28 ॥ चिन्तयन्निति संजातजातिस्मृतितया व्यधाः । प्रावृष्युत्पाट्य विटपिविटपान् स्थण्डिलत्रयम् ॥ 29 ॥ ग्रीष्मकाले तथैवाथ दीप्यमाने दवानले । भीतो दहनतस्त्वं तु प्रथमं स्थण्डिलं गतः ॥ 30 ॥ तदने परितोऽभ्येत्य निकुञ्जेभ्योऽग्निभीरुभिः । उपर्युपरि संलीनैर्नीरन्ध्र श्वापदैर्वृतम् ॥ 31 ॥ . मुक्त्वा तत्कृपया तेषां द्वितीयं स्थण्डिलं गतः । तत्तथैव ततोऽयासीस्तृतीयं सपरिच्छदः ॥ 32 ॥ अस्थास्तत्र निराबाधे प्रविश्य करिणीयुतः । / तारिकासहितः सायं नभसीव निशाकरः ॥ 33 ॥ कण्डूयितुं ततः स्वाङ्गमेकोऽहिस्त्वयकोद्धृतः । स्थानेऽत्र शशकोऽभ्येत्य तस्थौ दावभयातुरः ॥ 34 ॥ कृतकण्डूयनो यावद्यथास्थानेऽमुचः पदम् । स्पृष्टश्च तावदेतेन शनकैः शशकस्त्वया ॥ 35 / / सहसैष त्वयाऽऽकुञ्च्य धृतो जीवानुकम्पया । त्रिभिरेव स्थितं पादैः कृपाहो ! ते पशोरपि ॥ 36 ॥ 15 20
Page #333
--------------------------------------------------------------------------
________________ [310 [विवेकमञ्जरी मनुष्यायुस्त्वया बद्धं तया सत्त्वानुकम्पया । संसारश्च सुपुण्यात्मन् ! अतनुं प्रतनुः कृतः ॥ 37 ॥ दिनद्वयेन सार्धेन दग्ध्वा वनमशेषतः । स्वयमेव तदा दावपावकः प्रशमं ययौ ॥ 38 ॥ . ययुस्तद्भीतितो मुक्ताः शान्तैऽग्नौ श्वापदाः समे । स्थण्डिलेभ्यो विनिःसृत्य कुटुम्बेभ्यो यथा जनाः ॥ 39 ॥ मेघ ! त्वमपि खिन्नात्मा तदानीं क्षुत्तृषातुरः । तूर्णं निर्यातुकामोऽद्रिर्वजाहत इवापतः ॥ 40 ॥ मृतावस्थस्ततः काकोलूकजम्बुकभक्षणम् । दुःसहं सहमानोऽस्था महासत्त्व ! दिनत्रयम् ॥ 41 ॥ पालयित्वा शतं वर्षाण्यायुर्मृत्वा ततोऽपि च । धीर ! त्वं धारिणीकुक्षौ पुत्रत्वेन समागमः ॥ 42 ॥ गजो येनाभवस्तेन स्वप्ने सा गजमैक्षत । तृषार्तो येन चागास्त्वं तेन सा वृष्टिदोहदा ॥ 43 ॥ तत्तिरश्चापि भवता पुरा जीवानुक्म्प्या। सोढं दृढतया कष्टमिदानीं तु किमुच्यते ? ॥ 44 ॥ पदस्पर्शेन साधूनां पूज्यः पांशुकणोऽपि हि । जायते वत्स ! तेनायं विषोढुमुचितस्तव" ॥ 45 ॥ श्रुत्वेति जातिस्मृतिमान् मेघः प्रमदबाष्पयुक् । विभुं नत्वा ददौ मिथ्यादुष्कृतं स्वविकल्पिते ॥ 46 ॥ तपोऽऽभितप्य क्षमया प्रधानं विपद्य भेजे विजयं विमानम् । ततोऽप्येष महाविदेहजनेः शिवं यास्यति मुक्तदेहः ॥ 47 ॥ ॥ इति श्रीमेघकुमारकथा ॥
Page #334
--------------------------------------------------------------------------
________________ 311] गुणानुमोदनाद्वारे पुण्डरीककथा] अथ पुण्डरीको यथा - $$ जम्बूद्वीपे विदेहेऽस्ति विजयः पुस्स्क्लाव्ती। नृपुण्डरीकिणी तत्रास्ते पुरी पुण्डरीकिणी ॥ 1 ॥ महापद्म इति श्रीणां सद्म तत्राभवद् नृपः । राज्ञी तस्य विनिर्धूतच्छद्मा पद्मावतीत्यभूत् ॥ 2 ॥ तयोश्च पुण्डरीकश्च कण्डरीकश्च विश्रुतौ । सुतावजनिषातां द्वौ क्षत्रधर्मभुजाविव ॥ 3 ॥ दत्त्वाथ पुण्डरीकाय राज्यं भूमिपतिस्ततः । स्थविराचार्यतः प्राप्य व्रतं तप्त्वा शिवं ययौ ॥ 4 ॥ त एव स्थविराचार्या विहरन्तोऽवनीतले । पुर्यां कालान्तरेणात्र समेत्य समवासरन् ॥ 5 ॥ श्रुत्वा तदागमं राजा कण्डरीकसमन्वितः । पुण्डरीको महाभूत्याभ्येत्य चैतानवन्दत ॥ 6 ॥ गुरवस्ते मुखद्वारविन्यस्तमुखवस्त्रिकाः । धर्मलाभाशिषं दत्त्वा तस्मै धर्ममुपादिशन् ॥ 7 ॥ "यौवनं वनजाक्षीणामपाङ्गप्रतिहस्तकम् । प्रेमापि पद्मिनीपत्रस्थितोकणसोदरम् ॥ 8 ॥ विषयाः किञ्च किम्पाकविपकफलसोदराः । वपुःश्रियोऽपि सन्ध्याभ्ररागाभियनयनाटिकाः ॥ 9 ॥ संपातदा सदा श्रेया संपदामपि संहतिः । तदपि प्राणिनामायुर्वायुसब्रह्मचारि च ॥ 10 ॥ मत्वेति धर्म एवैको विवेकिभिरुपास्यते । स्वर्गपवर्गसम्पत्तिकारणं यः सनातनः ॥ 11 ॥ आत्मासौ पञ्चभिरपीन्द्रियै रागमुपागतैः । मोहतीक्ष्णैर्निहन्येत स्वस्वतृष्णासिधेनुभिः ॥ 12 ॥
Page #335
--------------------------------------------------------------------------
________________ [312 [विवेकमञ्जरी तपोहुताशनोद्भासिज्ञानद्यन्वयचेतितः । आत्मा सज्जीभवत्येष हतोऽपीन्द्रियघातकैः ॥ 13 ॥ विषयांस्त्याजयित्वैतानीन्द्रियाणि रिपूनिव्। ... तदा दासीकरोत्यात्मा वैराग्यास्त्रं यदाप्नुयात् ॥ 14 ॥ अन्नपानादिरोधेनात्मनः सेनापतिस्तपः । बद्धमूलान् पुरेऽमुष्मिन् मारयत्यान्तरान् रिपून् ॥ 15 ॥ स्थापितोऽथ मनोऽमात्यः करणेष्वेषु पञ्चसु । पुरेऽस्मिन्नात्मनो राज्यं विप्लावयति विप्लुतः ॥ 16 ॥ विवेक उपरिस्थायी न्यायी यद्यस्य योज्यते । आत्मभूपालहस्ते स्युस्तदा सर्वा अपि श्रियः ॥ 17 ॥ ज्ञात्वा विवेकतोऽनेन क्र्न्नाचार्च्न्य्चुना। कल्याणं ग्रस्तमप्यात्माऽऽदत्ते संयमयन् मनः" ॥ 18 ॥ श्रुत्वेति देशनां नत्वा गुरुपादानथो नृपः । जगाम नगरीमन्तर्भववैराग्यमुद्वहन् ॥ 19 ॥ "मन्त्रिभिर्मन्त्रयित्वाथ कण्डरीकं जगौ नृपः । वत्स ! राज्यं गृहाणेदं पालयेथा यथाक्रमम् ॥ 20 ॥ परिव्रज्यां ग्रहीष्यामि विरक्तोऽहं भवात् पुनः । वार्धके मुनिवृत्तित्वं कुलाचारादपीति नौ" ॥ 21 ॥ "उवाच कण्डरीकस्ते भ्रातः ! का भ्रातृता मयि । ' क्षिप्त्वा संसारगुप्तौ मामात्मानं मोचयिष्यसि ? ॥ 22 / / आत्मनः स्वदते यत्तद् दीयते लघवे पुरः । तदार्य ! मह्यं स्वमतं व्रतं दापयसे न किम् ?" ॥ 23 ॥ "अथाह पुण्डरीकस्तं वत्स ! युक्तं त्वमब्रवीः । ऋते व्रतं मनुष्यत्वे नान्यत् किमपि सुन्दरम् ॥ 24 ॥ 15
Page #336
--------------------------------------------------------------------------
________________ 313] गुणानुमोदनाद्वारे पुण्डरीककथा] यौवने मुक्तिवर्मेदं परं न वहते यतः । स्वस्थानेऽत्र स्थितात् कामचरटाद् भयमुत्कटात् ॥ 25 ॥ स्मरस्य विषयानस्य भञ्जयन्ती समन्ततः । मुखे शिबिरदन्तांश्च पातयन्ती निरन्तरान् ॥ 26 ॥ पञ्च वल्लभवाजीन्द्रान् खञ्जयन्तीन्द्रियाणि च । भस्मयन्ती च कबरीगरीयोवनजालिकाम् ॥ 27 ॥ जरा यदा तु चारित्रसेनानीशमवाहिनी । दिग्जयं कुरुते मोक्षमार्गोऽयं सुवहस्तदा ॥ 28 ॥ विशेषकम् । / तन्ममेयं जरा वत्स ! व्रतसाहाय्यकारणम् । तेन त्वां वच्मि तारुण्यं यावत्तावद् गृहे वस ॥ 29 ॥ जाते राज्यधरे पुत्रे तारुण्ये चात्र जीर्यति । स्वकुलाचारतः पश्चाद् गृह्णीयास्त्वमपि व्रतम्" ॥ 30 ॥ "अथाह कण्डरीकोऽपि युक्तमार्य ! त्वयोदितम् । परं तत्पौरुषं मन्ये यत्तारुण्येऽपि संयमः ॥ 31 ॥ महापद्मसुतः किं न त्वत्कनिष्ठश्च किं न हि । अहं तदाग्रहं कृत्वा यद् गृह्णामि न संयमम् ॥ 32 ॥ संसारो दुस्त्यजस्तावद् व्रतं तावच्च दुष्करम् । दुष्प्रापं च शिवं तावद्धीरा यावदुदासते ॥ 33 ॥ प्रतिज्ञामिति निर्माय वार्यमाणोऽपि बन्धुना । सोत्सवं कण्डरीकोऽथ व्रतं जग्राह साग्रहः" ॥ 34 ॥ कोऽपि राज्यधरो यावदेधते तावदुन्मनाः । पुण्डरीकः पुना राज्येऽप्यस्थाद्भावेन संयमी ॥ 35 ॥ तप्यमानस्तपस्तीव्र सहमानः परीषहान् । कण्डरीकमुनिः साकं गुरुभिर्व्यहरद् भुवि ॥ 36 ॥
Page #337
--------------------------------------------------------------------------
________________ 5 10 15 20 [ 314 यथा कालं वसन्तर्तुरथ प्रावर्तताऽन्यदा । कूजितैः कलकण्ठीनामकुण्ठीकृतमन्मथः ॥ 37 ॥ पलाशपुष्पदीपालिमालितेऽवनिमण्डले । पुष्पाणि पूरयत्युच्चैर्मधावुत्तरसाधके ॥ 38 ॥ भृङ्गकूजितह्वीङ्कारमन्त्रजापपरायणः । कण्डरीकं वशीचक्रे तदा मन्मथमान्त्रिकः ॥39॥ युग्मम् ॥ " "चारित्रावरणे कर्मण्युदितेऽचिन्तयत् ततः । कण्डरीकमुनिः कोऽयमपस्मारो व्रतं मम ॥40॥ दुर्विधानां च वृद्धानामुभयेषां व्रतं मतम् । येषां भोगेष्वसंपत्तिरशक्तिश्च किल कमात् ॥ 41 ॥ हहा ! तदाहमार्येण वारितोऽप्यभजं व्रतम् । अथवाऽद्यापि किं नाम विनष्टं मे त्यजाम्यदः ॥42 ॥ व्रजामि द्विगुणैर्भोगैः पूरयामि सुखक्षतिम् । तदार्यदित्सितं राज्यमादायात्मक्रमागतम् ॥ 43 ॥ चिन्तयित्वेति शयितान् मुक्त्वा गुरुपदाम्बुजान् । प्रकृत्या मलिनः सोऽगाद् भृङ्गवत् पुण्डरीकिणीम् ॥ 44 ॥ स तत्रोपवने गत्वोपधिमालम्ब्य शाखिनि । कण्डरीको विशिश्राम श्रान्तः शाड्वल भूतले ॥45 ॥ उद्यानपालकेनाथ ज्ञापयामास भूपतिम् । भूमानपि तदाकर्ण्य विस्मयादित्यचिन्तयत् ॥ 46 ॥ "व्रते भग्नप्रतिज्ञोऽयमेकाकी यदिहागतः । महासत्त्वोऽथवैकाप्रतिमास्थो भविष्यति ॥47॥ तथाप्यल्पपरिवार एव यामि तदन्तिके । कथञ्चनायं भग्नः 'स्याद्विचित्रा कर्मणां गतिः ॥ 48 ॥ [ विवेकमञ्जरी
Page #338
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे पुण्डरीककथा ] चिन्तयित्वेति राजापि प्रधानैः कैश्चिदन्वितः । उद्यानमागतोऽपश्यत् कण्डरीकं तथास्थितम् ॥ 49 ॥ तदालोक्य महीपालः शोकेनाङ्गीकृतो हृदि । व्यमृशत् तातपुत्रोऽयं हा ! कर्मवशगोऽभवत् ॥ 50 ॥ आरोपयामि लज्जायां तदेनं विधिवन्दनात् । चेततेऽसौ यदि पुनः प्रच्युतः स्वप्रतिश्रवात् " ॥ 51 ॥ चिन्तयित्वेति निर्मायोत्तरासङ्गं यथाविधि । वन्दित्वा तं नृपोऽपृच्छत् प्राञ्जलिः सुखसंयमम् ॥ 52 ॥ ततोऽसौ प्राह विहितमियत्कालं मया तपः । राज्यार्थी साम्प्रतं राजन् ! भवन्तमहमागमम् ॥ 53 ॥ स्वबन्धोर्व्रतखिन्नस्य वचः श्रुत्वा व्रतार्थ्यसौ । शोकहर्षाश्रुमानूचे प्रधानानिति भूपतिः ॥ 54 ॥ "भोः ! भोः ! सचिवसामन्ताः ! बन्धुर्भे वोढुमक्षमः । व्रतं वत्सतरो भारमिव तेनागतो मयि ॥ 55 ॥ कारणीयस्ततो राज्यमयं प्राज्यमहं यथा । युष्माभिरनुभन्तव्योऽस्मि च संयमहेतवे ॥ 56 ॥ आपृच्छ्येति प्रधानांस्तद्यतिलिङ्गमुपाददे । निजं च कण्डरीकाय राज्यलिङ्गं नृपो ददौ " ॥ 57 ॥ कण्डरीकस्ततः साकं प्रधानैः पुरमाविशत् । भद्रासनं च स्वपितुः काकश्चैत्यमिवाश्रयत् ॥ 58 ॥ माङ्गलिक्यं व्यधुस्तस्य सामन्तसचिवादयः । बहिरन्तश्च तैनोच्चैः शल्येनेवातिदुःखिताः ॥ 59 ॥ अयं सूदानथादिक्षद् दुष्कालादिव निःसृतः । प्रगुणं मत्कृते सर्वमशनं कुरुताशु रे ! ॥60 ॥ 315] 5 10 15 20
Page #339
--------------------------------------------------------------------------
________________ [316 [विवेकमञ्जरी तथा ते चक्रिरे सोऽपि स्वोदरं समपूरयत् । भौज्यैः, कौतुपिक: पांशुविसरैः कुतुपं यथा ॥ 61 ॥ विध्यातजठराग्नित्वात्तस्याहारव्यथा निशि । ..... बभूव वेल्लतो भूमौ शय्यायां च प्रतिक्षणाम् ॥ 62 ॥ हुङ्काराङ्कारसूत्कारपुरस्सरमथारटत् । मातरं पितरं दैवं सस्मार च मुहुर्मुहुः ॥ 63 ॥ परित्राणं न कोऽप्यस्य चकार सचिवादिषु । औषधेन विना व्याधिरिव शाम्यत्वसाविति ॥ 64 ॥ ततोऽसौ कुपितस्तेभ्यश्चिन्तयामासिवानिति । प्रातरेतान् पीलयिष्ये सपुत्रपशुबान्धवान् ॥ 65॥ कांश्चित् कांश्चिच्च सामन्तमन्त्रिणः कण्ठमर्दतः । चूर्णयिष्येऽसिना ये मेऽप्युपेक्षामिति कुर्वते ॥ 66 ॥ कृष्णलेश्यापरिणाम इत्यसावारटन् भृशम् । अप्रतिष्ठो विपद्यागादप्रतिष्ठानकावनिम् ॥ 67 / / राजर्षिः पुण्डरीकस्तु धन्यम्मन्योऽध्वनि व्रजन् । दध्यौ व्रतं ग्रहीष्यामि गत्वाहं गुरुसाक्षिकम् ॥ 68 ॥ क्षुत्तृषार्तोऽपि धर्मार्तोऽप्युर्वीचङ्क्रमणक्रमात् । पाषाणकण्टकाविद्धांहिगलद्रुधिरोऽपि हि ॥ 69 ॥ शुभध्यानपर: शस्तलेश्यापरिताणताशयः । पथश्रान्तो ययौ ग्रामे स मुनिग्रामणी: क्वचित् ॥ 70 ॥ याचित्वोपाश्रयं तत्र सायं संस्तारके स्थितः । भावितात्मा स राजर्षिः प्रीतिमानित्यचिन्तयत् । / 71 ॥ "धन्योऽहं पुण्यवान् यानमिव यस्यावतीर्थितम् । अकस्माद् व्रतमायातं गृहीतं च मया नयात् ॥ 72 ॥ 15
Page #340
--------------------------------------------------------------------------
________________ 317] गुणानुमोदनाद्वारे पुण्डरीककथा] कदाहं गुरुपादान्ते दान्तेन मनसा गतः । प्रव्रज्यां पालयिष्यामि यथाविधि समीरिताम् ॥ 73 ॥ कदाहं भवदाहं च स्वरसप्रशमोर्मिभिः । गुरुपदेशतः सम्यक् शमयिष्यमामि सर्वथा" ॥ 74 ॥ चिन्तयन्निति निर्माय शिरसि प्राञ्जलोऽञ्जलिम् । स्तुवन् पञ्चापि पञ्चाङ्गं ननाम परमेष्ठिनः ॥ 75 / / आहारोपधिदेहमोहरहितः श्रीपुण्डरीको मुनिश्रेष्ठः क्षामितसर्वजन्तुनिवहो लीनः परे ब्रह्मणि । तत्पूर्वाध्वपरिश्रमेण महता खिन्नोऽपि नास्थाद् महत्, चित्रं दीर्घपदप्रयाणविधिना सर्वार्थसिद्धि ययौ ॥ 76 / / 10 ॥ इति श्रीपुण्डरीककथा ॥
Page #341
--------------------------------------------------------------------------
________________ [318 [विवेकमञ्जरी आर्दकुमारोऽभयकुमारकथायाम्, कीर्तिधरस्तु सुकोशलकथायामुक्तः, नन्दिषुणस्तूच्यते, यथा - $$ अस्ति स्वस्तिश्रियोरेकगृहं राजगृहं पुरम् । नृपस्तत्र जितारातिश्रेणिः श्रेणिक इत्यभूत् ॥ 1 ॥ कुमारमण्डलीमौलिमण्डनं तस्य भूपतेः । नन्दिषेण इति ख्यातः सुतरत्नमजायत ॥ 2 ॥ अन्यदा विहरन् वीरः पुरग्रामकरादिषु । समेत्य समावासार्षीत् तत्रर्षीन्दुसमन्वितः ॥ 3 ॥ तन्निशम्य समायातं प्रणन्तुमथ पार्थिवः । सोमः सौम्येन वा नन्दिषेणेन सहितो ययौ ॥ 4 ॥ प्रणम्योचितभृपीठप्रतिष्ठे सति पार्थिवे । चकार भवनिष्कारदेशनी देशनां विभुः ॥ 5 ॥ "अस्मिन्नसारे संसारे सारमेकं तपः खलु । यतः स्वर्गापर्गोऽपि देहिनां करगोचरः" ॥ 6 ॥ श्रुत्वेति देशनां प्राप्ते नृपे निजनिकेतनम् । तं प्रव्रजितुमापृच्छद् नन्दिषेणो भवं द्विषन् ॥ 7 ॥ कृच्छादनुमतः पित्रा स दीक्षार्थी व्रजन् पथि । ऊचे शासनदेव्येदमन्तरिक्षतलस्थया ॥ 8 ॥ "किमुत्सुकायसे वत्स ! प्रवज्याग्रहणं प्रति । चारित्रावारकं भोगफलं कर्मास्ति यत्तव ॥ 9 ॥ कञ्चित्कालं प्रतीक्षस्व गृहे तत्कर्मणः क्षये । प्रवज्यां प्रतिपद्येथाः 'सर्वं काले फलेग्रहि ॥ 10 ॥ चारित्रावारकं कर्म साधुसङ्गजुषो म्म्॥ करिष्यति किमित्युक्त्वा स ययौ स्वामिनोऽन्तिके ॥ 11 ॥
Page #342
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे नन्दिषेणकथा] निषिद्धः स्वामिनापीति रभसेन भृशायितः । प्रपेदे स परिव्रज्यां तत्पादकमलान्तिके" ॥ 12 ॥ अथ षष्ठाष्टमादीनि तप्यमानस्तपांसि स्ः। व्यहार्षीत् प्रभुणा साकं द्रोणाकरपुरादिषु ॥ 13 ॥ जपन् सिद्धान्तमनिशं सिद्धाकर्षणमन्त्रवत् । बिभीषिका इवासह्यान् सैष सेहे परीषहान् ॥ 14 ॥ सङ्कटादिव निःसर्तुं स भोग्यफलकर्मणः । तपोभिः प्रतनूचक्रे स्वतनूमतनूद्यमः ॥ 15 / / महर्षिः सोऽन्यदैकाकी चिकीर्षुः षष्ठपारणम् । ययौ वेश्यागृहे धर्मलाभवाचमुवाच च ॥ 16 / / न नोऽर्थो धर्मलाभेन द्रव्यलाभोऽस्तु केवलम् । इति प्रत्याह तं वेश्या सोपहासविकारयुक् ॥ 17 ॥ किं मां हन्त वराकीयं हसतीति विचिन्त्य सः । कृष्ट्वा नीव्रतृणं लब्ध्या रत्नराशिमपातयत् ॥ 18 ॥ द्रव्यलाभोऽयमित्युक्त्वा स तस्माद्ववले गृहात् । ससम्भ्रमं तमभ्येत्य सापि वेश्येदमभ्यधात् ॥ 19 ॥ अवक्रयाधमा~ मामाधाय त्वं क्व यास्यसि ? / नदीव रसपूर्णा यदलद्ध्याहं पुरस्तव ॥ 20 ॥ तपःकष्टमिदं मुञ्च भुक्ष्व भोगान् मया सह । त्यक्ष्यामि सर्वथा प्राणान् प्राणनाथाहमन्यथा ॥ 21 ॥ भूयो भूयस्तयेत्युक्तो भोगान्भोगान्विदन्नपि । भोग्यकर्मवशात् तस्या सोऽनुमेने वचस्ततः । / 22 / / शश्वद्दशाधिकान् वापि बोधयिष्यामि नो यदि । तदादास्ये पुनर्दीक्षां प्रतिज्ञामिति चाकृत ॥ 23 / / 15
Page #343
--------------------------------------------------------------------------
________________ [320 [विवेकमञ्जरी मुक्तर्षिलिङ्गः सोऽवात्सीद्वेश्यावेश्मनि चिन्तयन् । दीक्षानिषेधिकावाचं देवतया जिनस्य च ॥ 24 ॥ भोगान् सह तयाऽभुङ्क्त सोऽन्वहं च जनान् दश । प्रबोध्य भव्यान् दीक्षार्थं प्रैषीदुपजिनेश्वरम् ॥ 25 ॥ -- क्षीणेऽन्यदा भोगफले तस्य बोधयतः सतः । नवाबुधन् जनाष्टक्कजातीयो दशमो न तु ॥ 26 ॥ तस्मिन्नबुध्यमाने सा वेश्या रसवती कृताम् । आचख्यौ नन्दिषेणाय समयज्ञा मुहर्मुहुः ॥ 27 ॥ सोऽपूर्णाभिग्रहो भोक्तुं नोत्तस्थौ किन्तु सादरम् । तं टक्कं बोधयन्नस्थाद् गीभिर्विधभङ्गिभिः ॥ 28 ॥ तदा चोवाच तं वेश्या प्राक्सिद्धान्नं विरस्यभूत् । भूयो निष्पन्नमस्त्यन्नं किं विलम्बयसि प्रभो ! ॥ 29 / / नन्दिषेणोऽप्युवाचैतां बोधितो दशमो न हि । दशमोऽद्याहमेवातः प्रव्रजिष्यामि भामिनि ! ॥ 30 ॥ इत्युक्त्वा नन्दिषेणः स्वं भुक्ताभोगफलं विदन् । निर्गत्य स्वामिनः पार्श्वे प्रव्रज्यां पुनराददे ॥ 31 ॥ आलोच्य दुष्कर्म तदेतदुच्चैः शमी समीपे जिनपुङ्गवस्य । स नन्दिषेणो मुनिरायुषोऽन्ते समाधिना देवभुवं जगाम ॥ 32 ॥ 15 ॥ इति श्रीनन्दिषेणकथा ॥
Page #344
--------------------------------------------------------------------------
________________ 321] गुणानुमोदनाद्वारे करकण्डुकथा] अथ करकण्डुर्यथा - $$ आस्ते कलिङ्गदेशेषु पुरी चम्पेति विश्रुता । कूपच्छायेव लोकानां यत्रार्थ्याप्तिमनोरथाः ॥ 1 ॥ तत्र नक्षत्रनाथांशुगुणोज्ज्वलगुणोदधिः । राजाऽऽसीदपनीतारिवाहनो दधिवाहनः ॥ 2 ॥ चेटकोर्वीशदुहिता सहिता रूपसंपदा । राज्ञी तस्यापरिज्ञातच्छद्मा पद्मावतीत्यभूत् ॥ 3 ॥ संसारसुखसर्वस्वानुषङ्गिफलमन्यदा । ग) कादम्बिनीवार्काद् दधौ सा दधिवाहनात् ॥ 4 ॥ आसीत्तस्याः करिस्कन्धगताहं नृपवेषभृत् । विश्वग्राजधृतच्छत्रा विचरामीति दोहदः ॥ 5 ॥ पतिभक्ता न पत्ये तं दोहदं सा न्यवेदयत् । कृष्णपक्षेन्दुलेखावत् क्षीयते स्म तु केवलम् ॥ 6 ॥ नृपः शपथपूर्वं तामपृच्छत् खेदकारणाम् । तदाज्ञाभङ्गभीरुश्च साऽप्यथाऽकथयत् तथा ॥ 7 ॥ हर्षसन्दोहदे तस्या दोहदेऽथ महीभुजा । पृर्यमाणे ववर्षाब्दो मुदश्रुभिरिवाम्बुभिः ॥ 8 ॥ घनसिक्तमहीगन्धाद् विन्ध्याद्रिस्मृतिदुर्धरः । सिन्धुरः क्षमापदम्पत्योरुच्चचाल दिशैकया ॥ 9 ॥ हित्वा परिजनं सर्वमुत्पथेनाथ विप्लुतः । नामन्यतैष मातङ्गो गुरुशिक्षामिवाङ्कुशम् ॥ 10 ॥ दूरस्थं पार्श्व एवाशु पार्श्वस्थं दूरतः पुनः । गजवेगेन संभ्रान्तौ दम्पती तावपश्यताम् ॥ 11 ॥ इति कर्तव्यतामूढो राजा न्यग्रोधमग्रतः । एकमालोक्य दयितां जगादोत्पन्नधीरिति ॥ 12 ॥ 15
Page #345
--------------------------------------------------------------------------
________________ [322 [विवेकमञ्जरी देव्यस्य वटशालस्याधस्ताद् हस्ती यदा व्रजेत् । तदा त्वमाशु प्रालम्बमालम्बेथा मया सह ॥ 13 ॥ इत्यमन्त्रयतां यावदिमौ नृप्तिद्म्प्ती। . तावद्वटस्य तस्याधः सिन्धुरः प्रापदेव सः ॥ 14 ॥ लब्धलक्षो ललम्बे च तत्प्रालम्बमिलापतिः । राज्ञी तूद्यमतेयावत्तावदेवाव्रजद् गजः ॥ 15 ॥ न्यग्रोधादुत्ततारोच्चैः प्रमोदाच्च महीपतिः । प्रापञ्च पृष्ठतः सैन्यं शोकस्तस्याग्रतः पुनः ॥ 16 ॥ विलपन् विपुलालापोऽरोदीद्वालो यथा ततः । वियोगकारणं देव्या निःश्वाससैपियन् दृढम् ॥ 17 ॥ हा पद्मवदने ! पद्मनेत्रे ! पद्मकरक्रमे ! क्व मया सद्मपद्मे ! त्वं पद्मावति ! विलोक्यसे ॥ 18 ॥ नात्मम्भरिरपासीत्त्वां ह्रियमाणामिभेन यः । स कथं पास्यति क्षोणीमधमो दधिवाहन: ? ॥ 19 ॥ अर्न्तवत्नी प्रवास्य त्वामेकपत्नी प्रियेऽधुना । स्वमुखं दर्शयिष्यामि कथं कथमहं जने ? ॥ 20 ॥ प्रवासितप्रियाशोकपतितं रघुराजवत् । अमात्यास्तमुपेत्याशु सानुरोधमबोधयन् ॥ 21 ॥ मा मा देव ! रुदन्नेवमबलाकृत्यमाश्रय । वैधुर्यं यदि धीरेषु धैर्यं कुत्रोपयुज्यताम् ? ॥ 22 ॥ तद्धैर्यमवलम्बस्व केतनं पुंव्रतस्य यत् । पुरीमेहि निजां देवी विलोक्यानेष्यते ततः ॥ 23 ॥ प्रधानपुरुषैरेवं बोधं बोधमनेकधा । कथङ्कथमपि क्षमापो राजधानीमनीयत ॥ 24॥
Page #346
--------------------------------------------------------------------------
________________ 323] गुणानुमोदनाद्वारे करकण्डुकथा] पद्मावती तु करिणा कर्मणेव पुराभुवा॥ प्रावेश्यत महाभीमामथापदमिवाटवीम् ॥ 25 ॥ करी खेदपरीतोऽत्राविशदेकं म्हास्र्ः। वायुवेगागस्तोयभिवादातुं घनोऽर्णवम् ॥ 26 ॥ निममज्ज गजस्तत्र साहसीव सरोऽम्बुनि । देवी तु वेतसं पुण्यमिवाप्योदतरत् ततः ॥ 27 ॥ सर:पालीमथारुह्याटवीं वीक्ष्य विमानुषाम् । रुरोद रोदयन्ती सा प्रस्वनः पर्वतानपि ॥ 28 ॥ हा ! तात ! हहहा ! मात ! सुतेयं वामभागिनी । कैवर्तेनेव शफरी कृता धात्राऽमृताद् बहिः ॥ 29 ॥ धातनिरपराधाहं कथं भ; वियोजिता? / प्रालम्बाप्रमादिन्या ममागो व्यक्तमेव वा ॥ 30 ॥ स्वशीलरत्नरक्षार्थमसवो दुस्त्यजा न मे । / गर्भरत्नमयो न्यासस्त्वार्यपुत्रेण दुस्त्यजः ॥ 31 ॥ तदहं दैव ! रे शंस क्व यामि करवाणि किम् ? इहानयार्यपुत्रं मे तं वा प्रापय मां लघु ॥ 32 ॥ अथवा प्रार्थनादैन्यादलं मे वीरयोषितः । सत्त्वैकमनसो यस्माद् दुदैवमपि नश्यति ॥ 33 ॥ $$ इति धैर्यमथालम्ब्य प्रक्षाल्य मुखमम्भसा । प्रत्याख्याय च सागारं सिंहीवासौ वनेऽचरेत् ॥ 34 ॥ यावद् दिशैकया दूरं सा जगाम महासती । तावत्तापसमद्राक्षीद्विश्वासमिव देहिनम् ॥ 35 ॥ नीता तेनाश्रमेऽनंसीदियं कुलपति ततः । पृष्टा तेनापि पित्रेवातुल्यवात्सल्यया गिरा ॥ 36 ॥
Page #347
--------------------------------------------------------------------------
________________ [324 [विवेकमञ्जरी वत्से ! कासि किमेकासि कस्यासि खलु नन्दिनी । अमरी किन्नरी विद्याधरी किं वा सरीसृपी ? ॥ 37 ॥ सोचेऽहं चेटकोईंशसुता चम्पेशगेहिनी । . मत्तेभेनापहृत्येह पातिता विजने वने ॥ 38 ॥ ततः कुलपतिः प्राह चेटकस्यास्म्यहं सुहृद् । तत्प्राप्ता पितृगेहे त्वं वत्से ! मा स्म विखिद्यथाः ॥ 39 ॥ तेनेति गदिता वन्यवृत्तिः सा तापसीष्वथ । भवामर्षान्विता वर्षाचातुर्मासीमिह स्थिता ॥ 40 ॥ अन्यदाऽचिन्तयदियं क्वाहं स्म्य्क्त्व्निर्म्ला। क्व च मिथ्यात्वपङ्केऽस्मिन् पातो धिक्कर्मवैवशम् ॥ 41 ॥ वरं वनं वरं भैक्ष्यं वरं प्राणविमोचनम् । मिथ्यात्विषु न तु स्थातुमाहत्याया ममोचितम्" ॥ 42 ॥ इत्यसौ व्यवहारेण नत्वा कुलपति जगौ । अस्थां वर्षाचतुर्मासीमाश्रमे भवतामहम् । / 43 / / नागात् त्वनुपदं कश्चिदगम्येऽत्र वने मुने ! / तद्वसन्तीं भुवं यामि yadi ko'pi miled mama // 44|| तन्मार्गदर्शकं कञ्चिद् मुनिमादिशताद्य मे । तयेति गदितः सोऽस्यै शिष्यमेकथार्पयत् ॥ 45 ॥ सोऽप्येत्य कियती भूमि जगौ पद्मावतीमिति । अतः परमगम्या नः पृथ्वी हलविलेखिता ॥ 46 ॥ ऋजुरेष प्रयातीतः पन्था दन्तपुरं प्रति । भद्रे ! तद्याहि पन्थानः शिवास्ते याम्यहं गुरुम् ॥ 47॥ विसृज्य तमथो पद्मावती यान्ती शनैः शनैः । सायं दन्तपुरोपान्ते प्राप प्रेतवनं mahat । / 48 ॥
Page #348
--------------------------------------------------------------------------
________________ 325] गुणानुमोदनाद्वारे करकण्डुकथा] प्रत्याख्यायात्र सागारं लतागारे क्वचिद् गता । स्मृत्वा देवान् गुरून् गुर्विण्यशेत श्रमवत्यसौ ॥ 49 ॥ नृत्यदुत्तालवेतालमालाकिलकिलारवैः । श्रृगालादिरुतैर्भातेवास्या निद्राऽनशद् निशि ॥ 50 ॥ तत्तद्विभीषिकाभीतेराकुला सा कुलाङ्गना । कृष्णाष्टमीव शीतांशुं निशीथेऽसूत नन्दनम् ॥ 51 ॥ तद्देहविभयैवैतं पश्यन्ती स त्म्स्य्पि। . आशशासाङ्कमारोप्य स्नपयन्त्यश्रुवारिभिः ॥ 52 ॥ जात ! त्वमाजनेरेवारण्यभूत इव स्वयम् । / वर्धथा मन्दभाग्यायास्त्वयि मे न हि योग्यता ॥ 53 ॥ विभातायां विभावर्यां विभावर्यंशुकावृतम् । विधाय सास्य कण्ठेऽधार्मिकां दाधिवाहिनीम् ॥ 54 ॥ तमथो वनदेवीनां भलयित्वा लतागृहे । वपुः क्षालयितुं साऽगात् तडागान्तस्तडिच्छविः ॥ 55 / / क्षालयित्वाङ्गमभ्येति यावदेषा लतागृहम् । श्मशानपालश्चाण्डालस्तावदग्रे समाययौ ॥ 56 ॥ बालस्तेन लतागेहे देहेनार्क इवापरः । दृष्ट प्रहृष्टमनसा कराभ्यामुदपाटि सः ॥ 57 ॥ ममापुत्रस्य पुत्रोऽयं वनदेवीभिरर्पितः । इत्युत्ताल स चाण्डालश्चचाल स्वगृहं प्रति ॥ 58 ॥ लतान्तरितया देव्या तन्निरूप्य व्यचिन्त्यथ । यदुत्तरति शृङ्गाभ्यां शृङ्खला तद्वरं खलु ॥ 59 / / निर्विण्णाहमतीवाम्भाद् नानादुःखभुवो भवात् । छित्त्वा केशांश्छुटिष्ये तद्दीक्षाग्रहणकर्मणा ॥ 60 ॥
Page #349
--------------------------------------------------------------------------
________________ 5 10 15 20 [ 326 $$ विमृशतीति तत्पृष्ठे लग्ना साऽध्वनि धेनुवत् । चाण्डालस्त्वविशद् वाटधानकाख्यं स्वपाटकम् ॥ 61 ॥ प्रिये ! ते निरपत्यायाः सुतरत्नमुपायनम् । ब्रुवाण इति पाणस्तं स्वपत्न्यै बालमार्पयत् ॥ 62 ॥ '"इदं पद्मावती दृष्ट्वौदासीन्यादित्यचिन्तयत् । अहो ! विचित्रता कापि कर्मणामवलोक्यते ॥ 63 ॥ क्व सम्भवः शिरोरस्य भूभुजां विमले कुले । क्व च श्वपचगेहेऽस्मिन् विश्रामश्च कलङ्कदः ?" ॥ 64 ॥ इत्युत्तेजितवैराग्या सा प्रविश्य पुरान्तरा । व्रतं निवृत्तकामादात् प्रवर्तिन्या पदान्तिके ॥ 65 ॥ गुरूपास्तिमुरीकृत्य नित्यमेवोत्तमं तपः । तन्वती मोक्षसाधीयः साऽधीयायोचितं श्रुतम् ॥ 66 ॥ दुस्त्यजापत्यमोहेन मोदकादि कदाचन । पुत्रायोपनयन्ती सा चक्रे तामन्त्यजां सखीम् ॥ 67 ॥ बालकः स तु पूर्वस्मिन् भवेऽभूत् क्षपकाग्रणीः । आदाय स्वांशुकाद् यूकाः परवस्त्रेषु चाक्षिपत् ॥ 68 ॥ तप:प्रभावाज्जज्ञे भूपतेस्तनुभवस्ततः । चाण्डालपुत्रकश्चाभूदुत्तमोऽहमिति स्मयात् ॥ 69 ॥ परवस्त्रेषु चात्मीययूकाक्षेपविपाकतः । भवेऽस्मिन्नुदियायायास्य कण्डूरुद्दण्डवेदना ॥70 ॥ स पञ्चवर्षदेशीयः क्रीडंश्चाण्डालदारकान् । नृपीभूय करे कण्डूकण्डूयनमयाचत ॥ 71 ॥ अमीभिस्तच्च कुर्वाणइडिम्भोऽयं दाधिवाहनिः । करकण्डुरिति स्वैरमभ्यधीयत दारकैः ॥ 72 ॥ [ विवेकमञ्जरी
Page #350
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे करकण्डुकथा ] नाम्नाऽमुनैव विख्यातो वर्धमानः क्रमादसौ । प्रपेदे यौवनं नागपोतः कलभतामिव ॥ 73 ॥ अन्यदा तद्वने कायचिन्तार्थं व्रतिनावुभौ । आगतौ लघुमाचष्ट स्थिरधीः स्थविरस्तयोः ॥74॥ धीमन् ! वंशः प्रवर्धिष्णुर्नवपर्वाऽस्ति योऽग्रतः । स्वग्राहकस्य भविता दशपर्वा स राज्यदः ॥ 75 ॥ तद्वाक्यं शुश्रुवे स्थविरस्तयोः वृक्षान्तरेण करकण्डुना । बटुनैकेन चोत्खन्य मूलाद् वंशस्त्वखन्यत ॥ 76 ॥ दृष्ट्वा च करकण्डुस्तमाच्छिद्याऽऽदत्त तत्करात् । मद्भूमेर्वंशमादाय क्व गन्तासीति विब्रुवन् ? ॥ 77 ॥ राजाज्ञादानपूर्वं तं धृत्वाथ करणेऽनयत् । विप्रोऽधिकारिणामन्यायिनं चाकथयत् तथा ॥ 78 ॥ साक्षेपमूचिरे ते तं कथं रे मलिन ! त्वया ! विप्रादाच्छेदि वंशोऽयमस्मै प्रत्यर्प्यतां द्रुतम् ॥ 79 ॥ सोऽब्रवीत् किं मुधा दानीं स्मशानस्य ददाम्यहम् । तदेनं तद्भवं वंशं विप्रचौराय नार्पये ॥ 80 ॥ अथाधिकारिणः प्रोचुस्तथाप्यस्मद्गिराऽर्पय । स प्राहान्यान् प्रयच्छामि म्रियमाणोऽप्यमुं न तु ॥ 81 ॥ प्रोचुरमुना राज्यं किं ते शठ ! भविष्यति । सोऽब्रवीदेवमेवैतद् 'नान्यथा महतां गिरः ' ॥ 82 ॥ हसन्तस्ते पुनः प्रोचुर्यदा ते राज्यमेधते । यष्टेरस्याः पदे ग्राममस्मै देया द्विजाय तत् ॥ 83 ॥ ओमित्युदीर्य करणात् करकण्डू रयादयात् । विलक्षस्तु द्विजः स्थानं तद्वधार्थं समुद्यतः ॥ 84 ॥ 1. ग. घ. र्थममीमिलत् । 327 ] 5 10 15 220
Page #351
--------------------------------------------------------------------------
________________ [328 [विवेकमञ्जरी करकण्डुस्तु तज्ज्ञात्वा पितृभ्यां सहितो निशि । निरीय काञ्चनपुरं ययौ श्रान्तस्त्विहाऽस्वपीत् । / 85 ॥ इतश्च तन्नृपोऽकस्मादपुत्रः पञ्चतां गतः । .. दिव्यानि पञ्च तत्कालमध्यवास्यन्त मन्त्रिभिः ॥ 86 ॥ भ्रान्त्वा पुरान्तराऽमूनि बहिस्तत्पार्श्वमाययुः । असौ गजेन गर्जित्वा पुण्येनेभ्यषिच्यत ॥ 87 / / अश्वोऽथाहेषत च्छवं व्यकसत् कीर्तिवद्दिवि । पुरोधा मन्त्रमपठच्चामरे चापि चेलतुः ॥ 88 ॥ पुरप्रवेशं तस्याथ करकण्डोर्महीपतेः । तदा सम्भूय नायच्छंश्चाण्डालोऽयमिति द्विजाः ॥ 89 ॥ करकण्डुस्ततो वंशरत्नं पस्पर्श पाणिना । तत्र ज्वलति नेशुश्च प्रत्युह इव ते द्विजाः ॥ 10 ॥ नृपासनमथासीनः पौरप्रकृतिभिर्नतः । छत्राधः स्थापयित्वा स पितरौ तावचोक्षयत् ॥ 11 ॥ दधिवाहनपुत्रेण राज्ञाथ करकण्डुना । वाटधानकवास्तव्याश्चाण्डाला ब्राह्मणीकृताः ॥ 12 ॥ कण्डूलकाख्यमेतेभ्यो महास्थानमयं ददौ । ईश्वरेच्छा हि यत्कृत्यविधावस्खलिता खलु ॥ 13 ॥ तेनैत्य बटुना चम्पासन्नं ग्राममथार्थितः । स्वग्रामव्यत्ययेनैष लेखं चम्पेन्दवे ददौ ॥ 94॥ अनात्मनीनश्चाण्डालोऽस्माल्लेखेनैष भाषते । इति चम्पेन्दुराकोशल्लेखं त्वस्फाटयत् कुधा ॥ 95 / / करकण्डुरपि ज्ञात्वा तत्कोपाटोपभीषणाः । दधिवाहनमुच्छेत्तुं तदानीमभ्यषेणयत् ॥ 96 / / 15
Page #352
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे करकण्डुकथा ] देशदाहोद्धतैर्धूमैः परागैश्च बलोद्धतैः । द्विषतां द्वैधमप्याशा रुन्धंश्चम्पामयं ययौ ॥ 97 ॥ वार्यामिव गजं क्षिप्त्वा नगर्यां दधिवाहनम् । तद्बहिर्वेष्टमाधाय करकण्डुरथ स्थितः ॥ 98 ॥ पद्मावत्यपि मत्वेति मिथः सन्धिकृते तयोः । प्रवर्तिनीं तथाख्यानादापृच्छ्यागात् तदन्तिकम् ॥ 99 ॥ नता तेनाभ्यधाद्वत्स ! कस्ते तातेन विग्रहः I कथं तातोऽयमित्युक्ताऽमुना तां युक्तिमाह सा ॥ 100 ॥ सोऽपृच्छत् पितरौ प्रीतस्तावप्येव शंसताम् । मुद्रिकाङ्कावलीरत्नाभिज्ञादर्शनपूर्वकम् ॥ 101 ॥ पद्मावतीं नृपोऽथाह यद्यप्यस्तीदमम्बिके ! / तथापि नाभिमानेनापसर्तुमधुना सहे ॥ 102 ॥ ततः पद्मावती चम्पामध्येऽगात् पतिमन्दिरे । रुदतीभिर्नताऽभ्येत्य दासीभिरुपलक्ष्य सा ॥ 103 ॥ मत्वा राजापि तामेत्य साश्रु नत्वा निवेश्य च । पप्रच्छ किं तदा जातं साह यद् बहिरागतम् ॥ 104 ॥ निर्ययावथ चम्पेन्द्रः प्रीत्या पुर्या द्रुतं तदा । करकण्डुस्त्वनंसीत् तमभ्येत्य लुठदङ्गकैः ॥ 105 ॥ चम्पेन्द्रोऽप्यालिलिङ्गैनमभिषिच्य मुदश्रुभिः । चम्पाराज्यं च दत्वा स्मै प्राव्रजद् वृजिनं द्विषन् ॥ 106 ॥ करकण्डुरपि क्षोणीं प्रशासन् प्रियगोकुलः । विलोक्य गोकुले श्वेतं वृषमेकमपूपुषत् ॥ 107 ॥ स्वर्णशृङ्गखुरो रत्नकिङ्किणीमानयं महान् । वृषभानपरानात्तदिक्कान् हिक्कारवैर्व्यधात् ॥ 108 ॥ 329] 5 10 15 20
Page #353
--------------------------------------------------------------------------
________________ 5 10 [ 330 राजा दिग्विजयं कृत्वाऽन्यदाऽऽयातो ददर्श तम् । घट्ट्यमानं परैः शृङ्गैर्वृषभैस्तं जरद्गवम् ॥ 109 ॥ तन्मूला भूपतेरात्मवैभवादावपि क्षणात् । जले तैलमिवानित्यभावना प्रासरत्तदा ॥ 110 ॥ विभवो वैभवं बन्धुयुवतीयौवनादिकम् । सर्वमेतच्चलं चण्डानिलोद्भूतार्कतूलवत् ॥ 111 ॥ स्वयं बुद्ध्वेति साम्राज्यमुत्सृज्य तृणखण्डवत् । परिव्रज्यामुपादत्त सिद्धसाक्षिकमेव सः ॥ 112 ॥ देवतार्पितलिङ्गोऽयं द्वादशाङ्गीधरः स्वयम् । विजहार धरापीठे कर्मसामजकेसरी ॥ 113 ॥ [ विवेकमञ्जरी एतत्ततो जगदनित्ययाभिनाट्यमानं विलोकितुमिवाश्रितकेवल श्रीः । प्रत्येकबुद्धमुनिराट् करकण्डुनामा धामाध्यरोहदपुनर्भवनामधेयम् ॥ 114 ॥ ॥ इति श्रीकरकण्डुकथा ॥
Page #354
--------------------------------------------------------------------------
________________ 10 गुणानुमोदनाद्वारे कूर्मापुत्रकथा] 331] हल्ल-विहल्लौ श्रेणिकसुतौ श्रीवीरशिष्यीभूय निर्वृतौ, शाल-महाशालौ तु पृष्ठचम्पायां राज-युवराजौ श्रीवीरात् प्रबुध्य प्रव्रज्य च मोक्षं गताविति विदितम्, सिंहगिरिस्तु श्रीवज्रस्वामिकथायामुपदिष्ट एव, आर्यमहागिरि-आर्यसुहस्तिनौ स्थूलभद्रकथायां तच्छिष्यौ कथितपूर्वी, आर्य्यरक्षितस्तु वज्रस्वामिकथायामुक्तः, शाम्ब-प्रद्युम्नौ तु कृष्णसुतौ श्रीनेमेः शिष्यीभूय शत्रुञ्जये सिद्धौ, प्रसिद्धमेतत् । 5 सम्प्रति कूर्मापुत्रो यथा - $$ पुरासीद् दुर्गमपुरे द्रोणो नाम नरेश्वरः । दुमादेवीभवश्चास्य सुतोऽभूद् दुर्लभाभिधः ॥ 1 ॥ स तु दुर्ललितः प्राप्तान् गृहे सेवादिकर्मणे । लोठयन् कन्दुकीकृत्य चेटांश्चिक्रीड सर्वदा ॥ 2 ॥ अन्यदा दुर्गिलोद्यानेऽभिधानेन सुलोचनः । तत्रैत्य समवासार्षीत् केवली सूरिरुत्तमः ॥ 3 ॥ तत्र भद्रमुखी नाम यक्षिण्येकाऽभवद् वने । बहुशालवटस्याधोभूमिवनवासिनी ॥ 4 ॥ केवलालोकभास्वन्तं स समेत्य सुलोचनम् । भक्त्या प्रणम्य पप्रच्छ पद्मकोशीकृताञ्जलिः ॥ 5 ॥ अहं मानवती नाम मानुष्यपि पुरा प्रभो ! वेलन्धरसुरस्याऽऽसं सुवेलाख्यस्य वल्लभा ॥ 6 ॥ तादृक्पुण्यक्षये स्वस्यायु:क्षये चागते समम् । मत्वा भद्रमुखी नाम यक्षिण्यहमिहाऽभवम् ॥ 7 ॥ सुवेलः कथमास्ते स स्वामिन्निति निवेदय । अथाख्यत् केवली भद्रे ! च्युत्वा स तदनन्तरम् ॥ 8 ॥ सुतो द्रोणनृपस्यास्ते जातस्ते वल्लभः खलु । आख्यया दुर्लभोऽप्येष सुलभोऽत्रैव पत्तने ॥ 9 ॥
Page #355
--------------------------------------------------------------------------
________________ [332 [विवेकमञ्जरी श्रुत्वेति यक्षिणी हृष्टा नत्वा केवलिनं ततः । कृत्वा मानवतीरूपं सा ययौ दुर्लभान्तिकम् ॥ 10 ॥ मानुषोद्रावणक्रीडापरं तं वीक्ष्य सा जगौ । .. निःसत्त्वैः किममीभिश्चेच्चित्रं मामनुधाव तत् ॥ 11 ॥ दुर्लभोऽपि निशम्येति द्रुतं तामन्वधावत । धावन्ती तत्पुरः सापि व्यामोह्यान्यान् वने ययौ ॥ 12 ॥ तत्र सा बहुशालाख्यवटकोटरवर्त्मना । गता पातालमन्वयि तेन सूचीव तन्तुना ॥ 13 / / भूपभूर्भुवनं तत्र मणीमयमलोकत । आदाय सारमर्केन्दुरोचिषामिव निर्मितम् ॥ 14 ॥ अथास्मै विस्मयस्मेरलोचनाय सुलोचना । निवेशिताय पल्यङ्के सार्घ्यपाद्यादि निर्ममे ॥ 15 ॥ ततो भद्रमुखी स्मेरमुखी प्राञ्जलिराह तम् । दीपालीदिनवद् नाथ ! वीक्षितोऽसि चिराद् मया ॥ 16 ॥ तामालोक्य कुमारोऽपि क्वापीयं वीक्षिता मया । विमृशन्निति संस्मृत्य जाति तामन्वरज्यत ॥ 17 ॥ पुद्गलानशुभान् हत्वा कृत्वा च शुभपुद्गलम् । तमथारंस्त सा स्नेहाद् गुणस्यूतेव तत्तनौ ॥ 18 ॥ इतः कुमारपितरौ ज्ञात्वा तद्गमनं शुचा । विश्वगप्यगवेषिष्टां नालभेतां च तं क्वचित् ॥ 19 ॥ तयोः पुत्रवियोगातिविमुक्ताशनपानयोः । तदैव मन्त्रिणा प्रोक्तं केवल्यागमनं मुदा ॥ 20 ॥ ततस्तौ प्रावृषेण्याब्दाविवाश्रुजलवर्षिणौ । गत्वा केवलिनं नत्वोपविश्य तमपृच्छताम् ॥ 21 ॥
Page #356
--------------------------------------------------------------------------
________________ 333] गुणानुमोदनाद्वारे कूर्मापुत्रकथा] भगवन् ! कुलदीपो नौ भानु नभसोरिव । कुमारो दुर्लभः क्वागात् कृपां कृत्वा निवेदय ? ॥ 22 ॥ केवली प्राह यक्षिण्याऽपहृतो वां कुमारकः । कथं तावूचतुः केवल्याख्यच्चाखिलमेतयोः ॥ 23 ॥ ऊचाते तो कदा नौ स, मिलिष्यत्याह केवली । यदेहैष्याम्यहं भूयस्तदा वां स मिलिष्यति ॥ 24 ॥ श्रुत्वेत्यथैतौ संविग्नौ दुर्लभानुजमङ्गजम् । राज्ये निवेश्य भेजाते व्रतं केवलिसन्निधौ ॥ 25 / / समं केवलिना देशानुदेशं तौ विजहतुः । तप्यमानावधीयानौ सहमानौ परीषहान् ॥ 26 / / विहारक्रमयोगेण कदाचिद् दुर्गमं पुरम् । केवली पुनरप्येत्य दुर्गिलोद्यानमास्थित ॥ 27 ॥ यक्षिण्यवधिना मत्वा कुमारस्यायुरल्पकम् । साऽऽगत्य सादरं नत्वापृच्छत् केवलिनं तदा ॥ 28 ॥ प्रभो ! वर्धयितुं शक्यं स्वमल्पायुः कथञ्चन ? . केवली प्राह 'नार्हन्तोऽप्यायुः सन्धातुमीशते' ॥ 29 ॥ निरुत्साहा करत्रस्तसर्वस्वेवाथ यक्षिणी । गता स्वं भवनं पृष्टा सा कुमारेण सादरम् ॥ 30 ॥ प्रिये ! किमसि खिन्नेव साऽब्रवीदेवमेव हि । ततोऽपि साग्रहं पृष्टा साऽऽख्यत् केवलिभाषितम् ॥ 31 ॥ संविग्नोऽसावथ प्राह द्रष्टव्यः केवली स मे । / इत्याग्रही स नीतश्च यक्षिण्यापि तदन्तिके ॥ 32 ॥ नत्वा केवलिनं सोऽपि न्यषीदत् तत्पदान्तिके । तं वीक्ष्य पितरावस्याऽरोदिषातां च मोहतः ॥ 33 ॥
Page #357
--------------------------------------------------------------------------
________________ [334 [विवेकमञ्जरी केवली प्राह तं वत्स ! वन्दस्व पितराविमौ । किमेतदिति स प्रोचे केवल्याख्यच्च तत् तथा ॥ 34 ॥ ततः कुमारः सोत्कण्ठं प्राग्वदालिङ्ग्य तौ स्यात् । प्रवृत्तो रोदितुं कृच्छ्राद् यक्षिण्याऽयमवार्यत ॥ 35 ॥ देवदूष्याञ्चलेनास्य saMpramAW दृशौ तदा । न्यवेश्यत स पादाब्जमूले केवलिनोऽनया ॥ 36 / / केवल्यपि हि संसारविषनाशसुधारम् । विदधे प्रतिबोधागावेशनं धर्मदेशनम् । / 37॥ तद् निशम्य चिरं सम्यग् यक्षिणी श्राविकाऽभवत् । तामापृच्छ्य कुमारस्तु भेजे गुर्वन्तिके व्रतम् ॥ 38 ॥ तप्यमानस्तपस्तीवं सहमानः परीषहान् । अधीयानः कुमारर्षिः स चतुर्दशपूर्व्यभूत् ॥ 39 ॥ कालं कृत्वा यथाकालममी पितृकुमारकाः । महाशुक्रेऽभवन् देवा विमाने मन्दिराभिधे ॥ 40 ॥ यक्षिणी सापि वैशाल्यां भूत्वा स्त्री कमलाभिधा । तत्राभूत्तद्भवेष्टेन भ्रमरेण समं सुरः ॥ 41 ॥ इतश्चास्ति पुरं राजगृहं लीलगृहं श्रियः । राजा महेन्द्रसिंहोऽभूत्तत्र सिंह इवौजसा ॥ 42 ॥ कूर्मादेवीति राज्यस्य तस्याः कुक्षाववातरत् । च्युत्वा कुमारदेवोऽथ भवनस्वप्नसूचितः ॥ 43 ॥ स्वप्नं तं भर्तुराचख्यौ कूर्मादेवी निशात्यये । राजा व्याख्यच्च ते देवि ! भावी श्रीभवनं सुतः ॥ 44 ॥ ततोऽस्या हृष्टमनसो वहन्त्या गर्भभुत्तमम् । धर्मागमश्रुतौ जातसौहृदो दोहदोऽभवत् ॥ 45 ॥
Page #358
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे कूर्मापुत्रकथा ] प्रत्येकं भट्टमुख्यांश्चाहूय दर्शनिनोऽन्वहम् । तत्तद्धर्मागमं राज्ञीं श्रावयामास भूपतिः ॥ 46॥ स्वं स्वं धर्मागमं ते तु पञ्चाप्युच्चैर्व्यपञ्चयन् । तं तु हिंसात्मकं राज्ञी श्रावं श्रावमखिद्यत ॥ 47 ॥ $$ ततो जैनान्मुनीन् भक्तयाऽऽहूय तद्धर्मदेशनाम् । श्रावयामास वसुधावासवस्तां क्षमाशचीम् ॥ 48 ॥ जन्तुजातदयारूपं शृण्वन्ती सा जिनागमम् । संसारस्थापि मेने स्वं महानन्दपदे गतम् ॥ 49 ॥ अथो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । राज्ञ्यसूत सुतं कल्पद्रुमवद् मेरुचूलिका ॥ 50 ॥ राज्याङ्गानि विमुच्यान्यत् पूर्णपात्रं वितन्वता । तस्य जन्मोत्सवश्चक्रे सुमहीयान् महीभुजा ॥ 51 ॥ ततः सूनुरसौ राज्ञा महोत्सवपुरस्सरम् । दोहदानुगुणं धर्मदेव इत्यभ्यधीयत ॥ 52 ॥ कूर्मापुत्र इति ख्यातः पुनरुल्लापनैरयम् । धात्रीभिः पञ्चभिः पाल्यमानः शिशुरवर्धत ॥ 53 ॥ जनबन्धखेलातः पुरौपार्ण्यत कर्म यत् । खर्वनाम्नाऽमुना जज्ञे द्विहस्तोच्चवपुस्तु सः ॥ 54 ॥ कलाचार्याश्रयादेव स कलाः सकला अपि । स्वत एवाऽऽपदादर्शो मृजामात्रादिव प्रभाम् ॥ 55 ॥ आसन्नमुक्तचारित्रवशादेष वशी भूतम् । निकटे पल्वलादीनां शाड्वलाः स्यूर्न किं द्रुमाः ? ॥ 56 ॥ विमुखो विषयेच्छायां यौवनस्थोऽप्यभूदयम् । कल्पते पशुधर्माय पशुरेव न तादृशाः ॥ 57 ॥ हर्षी सैद्धान्तिकर्षीणां सविधं न मुमोच सः । किं चित्रमथवा योऽभूद् गर्भस्थोऽप्यागमस्पृहः ॥ 58 ॥ 335 ] 5 10 15 20 25
Page #359
--------------------------------------------------------------------------
________________ [336 [विवेकमञ्जरी 10 शृण्वानोऽन्वहमेवासौ यतिभ्यो जैनमागमम् । श्रुतपूर्वमिदं क्वापीत्यूहया जातिमस्मरत् ॥ 59 ॥ ततश्च क्षपकश्रेणीरूढोऽज्ञानतमोव्ययात् । स जातकेवलालोको लोकालोकमलोकत ॥ 60 ॥ व्यवहारमलङ्कर्तुं ग्रहीष्यामि यदि व्रतम् । तदिमौ पितरौ वक्षः स्फुटित्वा हि मरिष्यतः ॥ 61 ॥ अज्ञातवृत्त्या तिष्ठे तदेतयोः प्रतिबोधये । इत्यस्थाद् भगवान् कूर्मापुत्रः सदन एव सः ॥ 62 ॥ $$ इतो महाविदेहोर्व्यामस्ति स्वस्तिनिकेतनम् । विजये मङ्गलावत्यां नगरी रत्नसञ्चया ॥ 63 ॥ देवादित्योऽभवत्तस्यामादित्य इव तेजसा । चक्रीति विदितः कामं विजयेन महीभुजाम् ॥ 64॥ जगत्यां विहरन्नर्हन् जगदुत्तमसञ्जितः । तदैत्य समवासार्षात् पुरीपरिसरे वने ॥ 65 ॥ तं धर्मचक्रिणं चक्रवर्ती वन्दितुमाययौ । तद्विधाय यथास्थानं निषसाद कृताञ्जलिः ॥ 66 ॥ इतो द्रोण-दुमादेव्यौ कमला-भ्रमरौ च ते । च्युत्वा भरतवैताढ्येऽभवन् विद्याधराङ्गजाः ॥ 67 / / चारणश्रमणीभूय चत्वारोऽपि स्माहिताः। जगदुत्तमतीर्थेशं तेऽपीयुर्वन्दितुं तदा ॥ 68 / / नत्वा विभुं निषण्णेषु तेषु पप्रच्छ चक्रभृत् । कुतोऽमी नाथ ! चत्वारो धर्मांशा इव चारणाः ? ॥ 69 / / अमी भा(भ)रतवैताढ्याद् नाथोक्ते चक्रभृज्जगौ । भरते तीर्थकृच्चक्री केवली वास्ति सम्प्रति ? ॥ 70 / / 15
Page #360
--------------------------------------------------------------------------
________________ गुणानुमोदनाद्वारे कूर्मापुत्रकथा ] स्वाम्यूचे तीर्थकृच्चक्री केवली चात्र कोऽपि न । किन्तु राजगृहे कूर्मापुत्रोऽस्ति केवली गृही ॥ 71 ॥ चक्यूचे स व्रती किं न स्वाम्यूचेऽवद्यवर्जितः । गृहेऽस्ति प्रतिबोधाय पित्रोर्दुष्प्रतिकारयोः ॥ 72 ॥ श्रुत्वेति चारणाः प्रोचुः स्वामिन् ! / केवलिनो वयम् । भविष्यामो न वा स्वामी प्रोचे भद्राः ! भविष्यथ ॥ 73 ॥ ते तु प्राह कदा नाथ ! नाथोऽप्याह महाशयाः ! / कूर्मापुत्राद् यदा वित्थ तन्मन्दिरकथानकम् ॥ 74 ॥ ततस्ते विस्मिता नत्वा स्वामिनं चारणर्षयः । कूर्मापुत्रं गता यावत्तं नत्वा मौनमासिरे ॥ 75 ॥ तावच्च तेन ते प्रोक्ता महासत्त्वाः ! जिनेन वः । नेदं मन्दिरमाख्यायि महाशुक्रगतं हि तत् ॥ 76 ॥ श्रुत्वेति तेऽपि सञ्जातजातिस्मरणवर्त्मना । क्षपकश्रेणिमासाद्य केवलज्ञानिनोऽभवन् ॥ 774/4/ भूयस्तीर्थकरं गत्वा तेऽस्थुः केवलिपर्षदि । ततो जिनं जगादेन्द्रोऽधुना किं नानमन्नमी ? ॥ 78 ॥ स्वाम्यूचे केवलं कूर्मापुत्रादेषामजायत । शक्रोऽथाह कदा कूर्मापुत्रोऽसौ प्रवजिष्यति ? ॥ 79 ॥ स्वाम्यूचे सप्तमे ह्यस्मादह्नि यामे तृतीयके । भविष्यति हरे ! कूर्मापुत्रः श्रमणकेवली ॥ 80 ॥ इतश्च भगवान् कूर्मापुत्रः स्वपितरौ क्रमात् । प्रबोध्य प्रावजत्तौ च प्रवज्यानुत्तरं गतौ ॥ 81 ॥ कूर्मापुत्रो भगवानपि सुरसन्दोहपूजितो भुवनम् । परितः प्रबोध्य कैरवमिव शिवमूर्धानमिन्दुवत् प्राप ॥ 82 ॥ इति श्रीकूर्मापुत्रकथा । भद्रगुप्तस्तु वज्रस्वाभिकथायामुपदिष्टः ॥ 53 ॥ 337 ] 5 10 15 20 25
Page #361
--------------------------------------------------------------------------
________________ 5 [ 338 अथ बाहुल्येन मुनिमुपश्लोकयति विसमभवभमणनासणजिणसासणगयणमंडणमियंका । अन्ने वि महामुणिणो गुणिणो मम दिंतु सिद्धि सुहं ॥ 54 ॥ [विषमभवभ्रमणनाशनजिनशासनगगनमण्डनमृगाङ्का । अन्येऽपि महामुनयो गुणिनो मह्यं ददतु सिद्धिसुखम् ॥ ] [ विवेकमञ्जरी व्याख्या अन्येऽपि धन्याद्या मुनयस्तावत् केचनापि नामतोऽभिहिताः, " समणह कोडिसहस्सदुअ थुणिज्जिय निच्च विहाणि " [जग. सूत्रे ] इति वाक्यात् पञ्चदशकर्मभूमिषु ये केचनापि वर्त्तन्त इत्यपरेऽपि, गुणिनः गुणाः क्षमाद्याः सन्ति येषां ते तथा, महामुनयो महर्षयः 'मम दिन्तु सिद्धिसुहं' मह्यं ददतु सिद्धि10 सुखम् । किं विशिष्टास्ते ? 'विसम त्ति' विषमः स्थपुट उच्चनीचजातिकुलाद्यारोहावरोहक्रमेण विसंस्थुलो योऽसौ भवस्तत्र भ्रमणं तत्तथा तन्नाशयति निराकरोति तत्तथा तच्च तज्जिनशासनमर्हन्मतं तदेव निर्मलत्वाद् महत्त्वाच्च गगनमाकाशं तस्य मण्डनाय मृगाङ्का दुष्कर्मसन्तप्तजन्तुजातह्लादनत्वाच्चन्द्रा इति ॥ 54 ॥ -- 1. श्रमणानां कोटिसहस्राद्विकं स्तूयेत नित्यं विधानेन ।
Page #362
--------------------------------------------------------------------------
________________ नवीनसंस्करणप्रकाशकः श्रुतरत्नाकर अहमदाबाद