SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 5 15 20 १२६ ] [ विवेकमञ्जरी अथ सुकोशलमुनेर्वधपरीषहसहनकौशलकलाकिसलयेनात्मवार्णी वसन्तय न्नाह व्याख्या जननी माता व्याघ्री सिंही जाता, तया तथा तेन प्रकारेण दारुणेनेत्यर्थः, दारितोऽपि खण्डशः कृतोऽपि 'मुणिवसहो' मुनिवृषभो मुनिषु प्रतिपन्नपरिषहोपसर्गनिर्वहणतया वृषभो धवलः स तथा, यद्वा मुनिश्रेष्ठः, 'सुकोसलो' 10 सुकोशलनामा 'निव्वुई पत्तो ' निर्वृत्तिं सुखं प्राप्तः । यः किल विदार्यते स कथं सुखमाप्नोति ? इति व्यतिरेकोऽयम् । अन्वयस्तु निर्वृत्तिं प्राप्तः । किं कुर्वाणः ? ‘अहियासंतो’ अधिसहमान: किं तत् ? 'अहियं' अहितं वपुर्विदारणस्वरूपं, यद्वा, अधिकं 25 जणणी जाया वग्धी तीए तह दारिओ वि मुणिवसहो । अहियासिंतो अहिअं सुकोसलो निव्वुइं पत्तो ॥ ४०॥ [जननी जाता व्याघ्री तया तथा दारितोऽपि मुनिवृषभः । अधिसहमानोऽधिकं सुकोशलो निर्वृत्ति प्राप्तः ॥ ] - "सह कलेवरखेदमचिन्तयन् स्ववशतापि पुनस्तव दुर्लभा । चिरतरं च सहिष्यसि जीव हे परवशो न च तत्र गुणोऽस्ति ते " ॥ [ ] इति भावनातिरिक्तं यथा भवतीति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चैतत् - अस्ति श्रीदत्तसङ्केतं साकेतमिति पत्तनम् । तत्रासीदिन्दुविशदकीर्त्तिः कीर्त्तिधरो नृपः ॥ १ ॥ सहदेव्या महादेव्या सह वैषयिकं सुखम् । असक्तहृदयोऽभुङ्क्त हृषीकेशः श्रियेव सः ||२|| कालक्रमेण तनयः सहदेव्या सुकोशलः । असूयत सुधाम्भोधिवेलयेव सुधाकरः ॥३॥ अथान्यसंयताभावादात्मानं भवचारकात् । मोचयिष्यन् नृपस्तत्र मुदितः पुत्रजन्मनि ||४||
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy