________________
गुणानुमोदनाद्वारे सुकोशलमुनिकथा ]
मोक्षार्थकुशलो बालमपि राज्ये सुकोशलम् । विन्यस्य विजयाचार्यपादान्ते व्रतमग्रहीत् ॥५॥ युग्मम् ॥ धात्रीभिः पञ्चभिः पाल्यमानो वृद्धिं सुकोशलः । भेजे समितिभिर्धर्मोऽनिशं कीर्त्तिधरस्य तु ॥ ६॥ सुकोशलः क्रमेणाप वर्धमानः स यौवनम् । मुनिः कीर्त्तिधरो गुर्वनुज्ञया तु ययौ वनम् ॥७॥ “उद्योगवान् रिपून् जिग्ये बहिरङ्गान् सुकोशलः । मुनि: कीर्त्तिधरस्तूच्चैरन्तरङ्गान्निरन्तरम् ॥८॥ एको गुणान् परो जीवनिकायान् षडपालयत् । उपायांश्चतुरश्चैकः सद्ध्यानांशान् परोऽश्रयत् ॥९॥ एकः शक्तित्रयं चान्यो गुप्तित्रयमपालयत् । राज्यचिह्नान्यधादेकोऽपरः पञ्च व्रतानि च ॥ १०॥ साकेतनगरे मासोपवासी पारणेच्छया । भिक्षार्थमाजगामासौ मध्याह्ने तत्र चाभ्रमत् ॥११॥ सहदेवी गवाक्षस्थां तं च दृष्ट्वेत्यचिन्तयत् । पत्यौ प्रव्रजितेऽमुष्मिन् पतिहीना पुराऽभवम् ॥१२॥ सुकोशलोऽपि दष्ट्वैनं दैवतः प्रव्रजेद् यदि । निर्वीरायास्तदा मेऽद्य भुवि हस्तावुभावपि ॥ १३॥ तस्मान्निरपराधोऽपि भर्तापि व्रतधार्यपि । राज्यस्थेमकृते सूनोर्निर्वास्योपुराद् मया ||१४|| इत्यन्यलिङ्गिभिः सार्धं राज्ञी तं निरवासयत् । किमेकमिव कुर्वीत नाकृत्यं जन्तुरात्मने ? ॥१५॥ धात्री सुकोशलस्याथ स्वामिनं व्रतधारिणम् । पुरान्निर्वासितं मत्वा रोदिति स्म दिवानिशम् ॥१६॥
[ १२७
5
10
15
20