SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारेऽवन्तिसुकुमालकथा ] [ १२५ भद्रासूनोर्गृहिण्योऽपि विलप्य च विलप्य च । सिप्रायां चक्रिरे शङ्खोद्धरणं क्लिन्नवाससः ॥५४॥ सुतमृत्युसमुद्भूतशोकानलकरालिता । भद्रा तदैच्छत्प्रव्रज्यां शमामृततरङ्गिणीम् ॥५५॥ समेत्य सदने साथ मुक्त्वैकां गुर्विणी वधूम् । सवधूका परिव्रज्य व्यहरद् गुरुभिः समम् ॥५६॥ गुर्विण्यास्तनुभूः क्रमाच्च जनतः श्रुत्वेति यन्मे पिता, चक्रे कालमहो महान्तमिह तन्मूर्त्या सनाथं ततः । प्रासादं तटिनीतटेऽतिविकटं निर्मापयामासिवान्, अद्याप्यस्ति स विश्रुतः किल महाकालाख्ययाऽवन्तिषु ||५७ ||३९|| ॥ इत्यवन्तिसुकुमालकथा ॥ 5 10
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy